भृ - भृञ् - भरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
भरति
भरते
भ्रियते
बभार
बभ्रे
बभ्रे
भर्ता
भर्ता
भारिता / भर्ता
भरिष्यति
भरिष्यते
भारिष्यते / भरिष्यते
भरतात् / भरताद् / भरतु
भरताम्
भ्रियताम्
अभरत् / अभरद्
अभरत
अभ्रियत
भरेत् / भरेद्
भरेत
भ्रियेत
भ्रियात् / भ्रियाद्
भृषीष्ट
भारिषीष्ट / भृषीष्ट
अभार्षीत् / अभार्षीद्
अभृत
अभारि
अभरिष्यत् / अभरिष्यद्
अभरिष्यत
अभारिष्यत / अभरिष्यत
प्रथम  द्विवचनम्
भरतः
भरेते
भ्रियेते
बभ्रतुः
बभ्राते
बभ्राते
भर्तारौ
भर्तारौ
भारितारौ / भर्तारौ
भरिष्यतः
भरिष्येते
भारिष्येते / भरिष्येते
भरताम्
भरेताम्
भ्रियेताम्
अभरताम्
अभरेताम्
अभ्रियेताम्
भरेताम्
भरेयाताम्
भ्रियेयाताम्
भ्रियास्ताम्
भृषीयास्ताम्
भारिषीयास्ताम् / भृषीयास्ताम्
अभार्ष्टाम्
अभृषाताम्
अभारिषाताम् / अभृषाताम्
अभरिष्यताम्
अभरिष्येताम्
अभारिष्येताम् / अभरिष्येताम्
प्रथम  बहुवचनम्
भरन्ति
भरन्ते
भ्रियन्ते
बभ्रुः
बभ्रिरे
बभ्रिरे
भर्तारः
भर्तारः
भारितारः / भर्तारः
भरिष्यन्ति
भरिष्यन्ते
भारिष्यन्ते / भरिष्यन्ते
भरन्तु
भरन्ताम्
भ्रियन्ताम्
अभरन्
अभरन्त
अभ्रियन्त
भरेयुः
भरेरन्
भ्रियेरन्
भ्रियासुः
भृषीरन्
भारिषीरन् / भृषीरन्
अभार्षुः
अभृषत
अभारिषत / अभृषत
अभरिष्यन्
अभरिष्यन्त
अभारिष्यन्त / अभरिष्यन्त
मध्यम  एकवचनम्
भरसि
भरसे
भ्रियसे
बभर्थ
बभृषे
बभृषे
भर्तासि
भर्तासे
भारितासे / भर्तासे
भरिष्यसि
भरिष्यसे
भारिष्यसे / भरिष्यसे
भरतात् / भरताद् / भर
भरस्व
भ्रियस्व
अभरः
अभरथाः
अभ्रियथाः
भरेः
भरेथाः
भ्रियेथाः
भ्रियाः
भृषीष्ठाः
भारिषीष्ठाः / भृषीष्ठाः
अभार्षीः
अभृथाः
अभारिष्ठाः / अभृथाः
अभरिष्यः
अभरिष्यथाः
अभारिष्यथाः / अभरिष्यथाः
मध्यम  द्विवचनम्
भरथः
भरेथे
भ्रियेथे
बभ्रथुः
बभ्राथे
बभ्राथे
भर्तास्थः
भर्तासाथे
भारितासाथे / भर्तासाथे
भरिष्यथः
भरिष्येथे
भारिष्येथे / भरिष्येथे
भरतम्
भरेथाम्
भ्रियेथाम्
अभरतम्
अभरेथाम्
अभ्रियेथाम्
भरेतम्
भरेयाथाम्
भ्रियेयाथाम्
भ्रियास्तम्
भृषीयास्थाम्
भारिषीयास्थाम् / भृषीयास्थाम्
अभार्ष्टम्
अभृषाथाम्
अभारिषाथाम् / अभृषाथाम्
अभरिष्यतम्
अभरिष्येथाम्
अभारिष्येथाम् / अभरिष्येथाम्
मध्यम  बहुवचनम्
भरथ
भरध्वे
भ्रियध्वे
बभ्र
बभृढ्वे
बभृढ्वे
भर्तास्थ
भर्ताध्वे
भारिताध्वे / भर्ताध्वे
भरिष्यथ
भरिष्यध्वे
भारिष्यध्वे / भरिष्यध्वे
भरत
भरध्वम्
भ्रियध्वम्
अभरत
अभरध्वम्
अभ्रियध्वम्
भरेत
भरेध्वम्
भ्रियेध्वम्
भ्रियास्त
भृषीढ्वम्
भारिषीढ्वम् / भारिषीध्वम् / भृषीढ्वम्
अभार्ष्ट
अभृढ्वम्
अभारिढ्वम् / अभारिध्वम् / अभृढ्वम्
अभरिष्यत
अभरिष्यध्वम्
अभारिष्यध्वम् / अभरिष्यध्वम्
उत्तम  एकवचनम्
भरामि
भरे
भ्रिये
बभर / बभार
बभ्रे
बभ्रे
भर्तास्मि
भर्ताहे
भारिताहे / भर्ताहे
भरिष्यामि
भरिष्ये
भारिष्ये / भरिष्ये
भराणि
भरै
भ्रियै
अभरम्
अभरे
अभ्रिये
भरेयम्
भरेय
भ्रियेय
भ्रियासम्
भृषीय
भारिषीय / भृषीय
अभार्षम्
अभृषि
अभारिषि / अभृषि
अभरिष्यम्
अभरिष्ये
अभारिष्ये / अभरिष्ये
उत्तम  द्विवचनम्
भरावः
भरावहे
भ्रियावहे
बभृव
बभृवहे
बभृवहे
भर्तास्वः
भर्तास्वहे
भारितास्वहे / भर्तास्वहे
भरिष्यावः
भरिष्यावहे
भारिष्यावहे / भरिष्यावहे
भराव
भरावहै
भ्रियावहै
अभराव
अभरावहि
अभ्रियावहि
भरेव
भरेवहि
भ्रियेवहि
भ्रियास्व
भृषीवहि
भारिषीवहि / भृषीवहि
अभार्ष्व
अभृष्वहि
अभारिष्वहि / अभृष्वहि
अभरिष्याव
अभरिष्यावहि
अभारिष्यावहि / अभरिष्यावहि
उत्तम  बहुवचनम्
भरामः
भरामहे
भ्रियामहे
बभृम
बभृमहे
बभृमहे
भर्तास्मः
भर्तास्महे
भारितास्महे / भर्तास्महे
भरिष्यामः
भरिष्यामहे
भारिष्यामहे / भरिष्यामहे
भराम
भरामहै
भ्रियामहै
अभराम
अभरामहि
अभ्रियामहि
भरेम
भरेमहि
भ्रियेमहि
भ्रियास्म
भृषीमहि
भारिषीमहि / भृषीमहि
अभार्ष्म
अभृष्महि
अभारिष्महि / अभृष्महि
अभरिष्याम
अभरिष्यामहि
अभारिष्यामहि / अभरिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
भारिता / भर्ता
भारिष्यते / भरिष्यते
भरतात् / भरताद् / भरतु
अभरत् / अभरद्
भ्रियात् / भ्रियाद्
भारिषीष्ट / भृषीष्ट
अभार्षीत् / अभार्षीद्
अभरिष्यत् / अभरिष्यद्
अभारिष्यत / अभरिष्यत
प्रथमा  द्विवचनम्
भारितारौ / भर्तारौ
भारिष्येते / भरिष्येते
अभ्रियेताम्
भारिषीयास्ताम् / भृषीयास्ताम्
अभारिषाताम् / अभृषाताम्
अभरिष्येताम्
अभारिष्येताम् / अभरिष्येताम्
प्रथमा  बहुवचनम्
भारितारः / भर्तारः
भारिष्यन्ते / भरिष्यन्ते
भारिषीरन् / भृषीरन्
अभारिषत / अभृषत
अभारिष्यन्त / अभरिष्यन्त
मध्यम पुरुषः  एकवचनम्
भारितासे / भर्तासे
भारिष्यसे / भरिष्यसे
भरतात् / भरताद् / भर
भारिषीष्ठाः / भृषीष्ठाः
अभारिष्ठाः / अभृथाः
अभारिष्यथाः / अभरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
भारितासाथे / भर्तासाथे
भारिष्येथे / भरिष्येथे
अभ्रियेथाम्
भारिषीयास्थाम् / भृषीयास्थाम्
अभारिषाथाम् / अभृषाथाम्
अभरिष्येथाम्
अभारिष्येथाम् / अभरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
भारिताध्वे / भर्ताध्वे
भारिष्यध्वे / भरिष्यध्वे
अभ्रियध्वम्
भारिषीढ्वम् / भारिषीध्वम् / भृषीढ्वम्
अभारिढ्वम् / अभारिध्वम् / अभृढ्वम्
अभरिष्यध्वम्
अभारिष्यध्वम् / अभरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भारिताहे / भर्ताहे
भारिष्ये / भरिष्ये
अभारिषि / अभृषि
अभारिष्ये / अभरिष्ये
उत्तम पुरुषः  द्विवचनम्
भारितास्वहे / भर्तास्वहे
भारिष्यावहे / भरिष्यावहे
भारिषीवहि / भृषीवहि
अभारिष्वहि / अभृष्वहि
अभारिष्यावहि / अभरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
भारितास्महे / भर्तास्महे
भारिष्यामहे / भरिष्यामहे
भारिषीमहि / भृषीमहि
अभारिष्महि / अभृष्महि
अभारिष्यामहि / अभरिष्यामहि