भू - भू सत्तायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भवति
धूनोति
मूनाति
प्रथम पुरुषः  द्विवचनम्
भवतः
धूनुतः
मूनीतः
प्रथम पुरुषः  बहुवचनम्
भवन्ति
धून्वन्ति
मूनन्ति
मध्यम पुरुषः  एकवचनम्
भवसि
धूनोषि
मूनासि
मध्यम पुरुषः  द्विवचनम्
भवथः
धूनुथः
मूनीथः
मध्यम पुरुषः  बहुवचनम्
भवथ
धूनुथ
मूनीथ
उत्तम पुरुषः  एकवचनम्
भवामि
धूनोमि
मूनामि
उत्तम पुरुषः  द्विवचनम्
भवावः
धून्वः / धूनुवः
मूनीवः
उत्तम पुरुषः  बहुवचनम्
भवामः
धून्मः / धूनुमः
मूनीमः
प्रथम पुरुषः  एकवचनम्
मूनाति
प्रथम पुरुषः  द्विवचनम्
मूनीतः
प्रथम पुरुषः  बहुवचनम्
मूनन्ति
मध्यम पुरुषः  एकवचनम्
मूनासि
मध्यम पुरुषः  द्विवचनम्
मूनीथः
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
मूनामि
उत्तम पुरुषः  द्विवचनम्
धून्वः / धूनुवः
मूनीवः
उत्तम पुरुषः  बहुवचनम्
धून्मः / धूनुमः
मूनीमः