भू - भू सत्तायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अभवत् / अभवद्
अधूनोत् / अधूनोद्
अमूनात् / अमूनाद्
प्रथम पुरुषः  द्विवचनम्
अभवताम्
अधूनुताम्
अमूनीताम्
प्रथम पुरुषः  बहुवचनम्
अभवन्
अधून्वन्
अमूनन्
मध्यम पुरुषः  एकवचनम्
अभवः
अधूनोः
अमूनाः
मध्यम पुरुषः  द्विवचनम्
अभवतम्
अधूनुतम्
अमूनीतम्
मध्यम पुरुषः  बहुवचनम्
अभवत
अधूनुत
अमूनीत
उत्तम पुरुषः  एकवचनम्
अभवम्
अधूनवम्
अमूनाम्
उत्तम पुरुषः  द्विवचनम्
अभवाव
अधून्व / अधूनुव
अमूनीव
उत्तम पुरुषः  बहुवचनम्
अभवाम
अधून्म / अधूनुम
अमूनीम
प्रथम पुरुषः  एकवचनम्
अभवत् / अभवद्
अधूनोत् / अधूनोद्
अमूनात् / अमूनाद्
प्रथम पुरुषः  द्विवचनम्
अमूनीताम्
प्रथम पुरुषः  बहुवचनम्
अमूनन्
मध्यम पुरुषः  एकवचनम्
अमूनाः
मध्यम पुरुषः  द्विवचनम्
अमूनीतम्
मध्यम पुरुषः  बहुवचनम्
अमूनीत
उत्तम पुरुषः  एकवचनम्
अमूनाम्
उत्तम पुरुषः  द्विवचनम्
अधून्व / अधूनुव
अमूनीव
उत्तम पुरुषः  बहुवचनम्
अधून्म / अधूनुम
अमूनीम