भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भवति
भूयते
बभूव
बभूवे
भविता
भाविता / भविता
भविष्यति
भाविष्यते / भविष्यते
भवतात् / भवताद् / भवतु
भूयताम्
अभवत् / अभवद्
अभूयत
भवेत् / भवेद्
भूयेत
भूयात् / भूयाद्
भाविषीष्ट / भविषीष्ट
अभूत् / अभूद्
अभावि
अभविष्यत् / अभविष्यद्
अभाविष्यत / अभविष्यत
प्रथम  द्विवचनम्
भवतः
भूयेते
बभूवतुः
बभूवाते
भवितारौ
भावितारौ / भवितारौ
भविष्यतः
भाविष्येते / भविष्येते
भवताम्
भूयेताम्
अभवताम्
अभूयेताम्
भवेताम्
भूयेयाताम्
भूयास्ताम्
भाविषीयास्ताम् / भविषीयास्ताम्
अभूताम्
अभाविषाताम् / अभविषाताम्
अभविष्यताम्
अभाविष्येताम् / अभविष्येताम्
प्रथम  बहुवचनम्
भवन्ति
भूयन्ते
बभूवुः
बभूविरे
भवितारः
भावितारः / भवितारः
भविष्यन्ति
भाविष्यन्ते / भविष्यन्ते
भवन्तु
भूयन्ताम्
अभवन्
अभूयन्त
भवेयुः
भूयेरन्
भूयासुः
भाविषीरन् / भविषीरन्
अभूवन्
अभाविषत / अभविषत
अभविष्यन्
अभाविष्यन्त / अभविष्यन्त
मध्यम  एकवचनम्
भवसि
भूयसे
बभूविथ
बभूविषे
भवितासि
भावितासे / भवितासे
भविष्यसि
भाविष्यसे / भविष्यसे
भवतात् / भवताद् / भव
भूयस्व
अभवः
अभूयथाः
भवेः
भूयेथाः
भूयाः
भाविषीष्ठाः / भविषीष्ठाः
अभूः
अभाविष्ठाः / अभविष्ठाः
अभविष्यः
अभाविष्यथाः / अभविष्यथाः
मध्यम  द्विवचनम्
भवथः
भूयेथे
बभूवथुः
बभूवाथे
भवितास्थः
भावितासाथे / भवितासाथे
भविष्यथः
भाविष्येथे / भविष्येथे
भवतम्
भूयेथाम्
अभवतम्
अभूयेथाम्
भवेतम्
भूयेयाथाम्
भूयास्तम्
भाविषीयास्थाम् / भविषीयास्थाम्
अभूतम्
अभाविषाथाम् / अभविषाथाम्
अभविष्यतम्
अभाविष्येथाम् / अभविष्येथाम्
मध्यम  बहुवचनम्
भवथ
भूयध्वे
बभूव
बभूविढ्वे / बभूविध्वे
भवितास्थ
भाविताध्वे / भविताध्वे
भविष्यथ
भाविष्यध्वे / भविष्यध्वे
भवत
भूयध्वम्
अभवत
अभूयध्वम्
भवेत
भूयेध्वम्
भूयास्त
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
अभूत
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
अभविष्यत
अभाविष्यध्वम् / अभविष्यध्वम्
उत्तम  एकवचनम्
भवामि
भूये
बभूव
बभूवे
भवितास्मि
भाविताहे / भविताहे
भविष्यामि
भाविष्ये / भविष्ये
भवानि
भूयै
अभवम्
अभूये
भवेयम्
भूयेय
भूयासम्
भाविषीय / भविषीय
अभूवम्
अभाविषि / अभविषि
अभविष्यम्
अभाविष्ये / अभविष्ये
उत्तम  द्विवचनम्
भवावः
भूयावहे
बभूविव
बभूविवहे
भवितास्वः
भावितास्वहे / भवितास्वहे
भविष्यावः
भाविष्यावहे / भविष्यावहे
भवाव
भूयावहै
अभवाव
अभूयावहि
भवेव
भूयेवहि
भूयास्व
भाविषीवहि / भविषीवहि
अभूव
अभाविष्वहि / अभविष्वहि
अभविष्याव
अभाविष्यावहि / अभविष्यावहि
उत्तम  बहुवचनम्
भवामः
भूयामहे
बभूविम
बभूविमहे
भवितास्मः
भावितास्महे / भवितास्महे
भविष्यामः
भाविष्यामहे / भविष्यामहे
भवाम
भूयामहै
अभवाम
अभूयामहि
भवेम
भूयेमहि
भूयास्म
भाविषीमहि / भविषीमहि
अभूम
अभाविष्महि / अभविष्महि
अभविष्याम
अभाविष्यामहि / अभविष्यामहि
प्रथम पुरुषः  एकवचनम्
भाविता / भविता
भाविष्यते / भविष्यते
भवतात् / भवताद् / भवतु
अभवत् / अभवद्
भाविषीष्ट / भविषीष्ट
अभविष्यत् / अभविष्यद्
अभाविष्यत / अभविष्यत
प्रथमा  द्विवचनम्
भावितारौ / भवितारौ
भाविष्येते / भविष्येते
भाविषीयास्ताम् / भविषीयास्ताम्
अभाविषाताम् / अभविषाताम्
अभाविष्येताम् / अभविष्येताम्
प्रथमा  बहुवचनम्
भावितारः / भवितारः
भाविष्यन्ते / भविष्यन्ते
भाविषीरन् / भविषीरन्
अभाविषत / अभविषत
अभाविष्यन्त / अभविष्यन्त
मध्यम पुरुषः  एकवचनम्
भावितासे / भवितासे
भाविष्यसे / भविष्यसे
भवतात् / भवताद् / भव
भाविषीष्ठाः / भविषीष्ठाः
अभाविष्ठाः / अभविष्ठाः
अभाविष्यथाः / अभविष्यथाः
मध्यम पुरुषः  द्विवचनम्
भावितासाथे / भवितासाथे
भाविष्येथे / भविष्येथे
भाविषीयास्थाम् / भविषीयास्थाम्
अभाविषाथाम् / अभविषाथाम्
अभाविष्येथाम् / अभविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बभूविढ्वे / बभूविध्वे
भाविताध्वे / भविताध्वे
भाविष्यध्वे / भविष्यध्वे
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
अभाविष्यध्वम् / अभविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भाविताहे / भविताहे
भाविष्ये / भविष्ये
अभाविषि / अभविषि
अभाविष्ये / अभविष्ये
उत्तम पुरुषः  द्विवचनम्
भावितास्वहे / भवितास्वहे
भाविष्यावहे / भविष्यावहे
भाविषीवहि / भविषीवहि
अभाविष्वहि / अभविष्वहि
अभाविष्यावहि / अभविष्यावहि
उत्तम पुरुषः  बहुवचनम्
भावितास्महे / भवितास्महे
भाविष्यामहे / भविष्यामहे
भाविषीमहि / भविषीमहि
अभाविष्महि / अभविष्महि
अभाविष्यामहि / अभविष्यामहि