भू - भू प्राप्तौ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
भावयेत् / भावयेद् / भवेत् / भवेद्
धूनुयात् / धूनुयाद्
मूनीयात् / मूनीयाद्
प्रथम पुरुषः  द्विवचनम्
भावयेताम् / भवेताम्
धूनुयाताम्
मूनीयाताम्
प्रथम पुरुषः  बहुवचनम्
भावयेयुः / भवेयुः
धूनुयुः
मूनीयुः
मध्यम पुरुषः  एकवचनम्
भावयेः / भवेः
धूनुयाः
मूनीयाः
मध्यम पुरुषः  द्विवचनम्
भावयेतम् / भवेतम्
धूनुयातम्
मूनीयातम्
मध्यम पुरुषः  बहुवचनम्
भावयेत / भवेत
धूनुयात
मूनीयात
उत्तम पुरुषः  एकवचनम्
भावयेयम् / भवेयम्
धूनुयाम्
मूनीयाम्
उत्तम पुरुषः  द्विवचनम्
भावयेव / भवेव
धूनुयाव
मूनीयाव
उत्तम पुरुषः  बहुवचनम्
भावयेम / भवेम
धूनुयाम
मूनीयाम
प्रथम पुरुषः  एकवचनम्
भावयेत् / भावयेद् / भवेत् / भवेद्
धूनुयात् / धूनुयाद्
मूनीयात् / मूनीयाद्
प्रथम पुरुषः  द्विवचनम्
भावयेताम् / भवेताम्
मूनीयाताम्
प्रथम पुरुषः  बहुवचनम्
भावयेयुः / भवेयुः
मूनीयुः
मध्यम पुरुषः  एकवचनम्
भावयेः / भवेः
मूनीयाः
मध्यम पुरुषः  द्विवचनम्
भावयेतम् / भवेतम्
मूनीयातम्
मध्यम पुरुषः  बहुवचनम्
भावयेत / भवेत
मूनीयात
उत्तम पुरुषः  एकवचनम्
भावयेयम् / भवेयम्
मूनीयाम्
उत्तम पुरुषः  द्विवचनम्
भावयेव / भवेव
मूनीयाव
उत्तम पुरुषः  बहुवचनम्
भावयेम / भवेम
मूनीयाम