भुज् - भुजँ - पालनाभ्यवहारयोः रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
भुनक्ति
भुङ्क्ते
भुज्यते
बुभोज
बुभुजे
बुभुजे
भोक्ता
भोक्ता
भोक्ता
भोक्ष्यति
भोक्ष्यते
भोक्ष्यते
भुङ्क्तात् / भुङ्क्ताद् / भुनक्तु
भुङ्क्ताम्
भुज्यताम्
अभुनक् / अभुनग्
अभुङ्क्त
अभुज्यत
भुञ्ज्यात् / भुञ्ज्याद्
भुञ्जीत
भुज्येत
भुज्यात् / भुज्याद्
भुक्षीष्ट
भुक्षीष्ट
अभौक्षीत् / अभौक्षीद्
अभुक्त
अभोजि
अभोक्ष्यत् / अभोक्ष्यद्
अभोक्ष्यत
अभोक्ष्यत
प्रथम  द्विवचनम्
भुङ्क्तः
भुञ्जाते
भुज्येते
बुभुजतुः
बुभुजाते
बुभुजाते
भोक्तारौ
भोक्तारौ
भोक्तारौ
भोक्ष्यतः
भोक्ष्येते
भोक्ष्येते
भुङ्क्ताम्
भुञ्जाताम्
भुज्येताम्
अभुङ्क्ताम्
अभुञ्जाताम्
अभुज्येताम्
भुञ्ज्याताम्
भुञ्जीयाताम्
भुज्येयाताम्
भुज्यास्ताम्
भुक्षीयास्ताम्
भुक्षीयास्ताम्
अभौक्ताम्
अभुक्षाताम्
अभुक्षाताम्
अभोक्ष्यताम्
अभोक्ष्येताम्
अभोक्ष्येताम्
प्रथम  बहुवचनम्
भुञ्जन्ति
भुञ्जते
भुज्यन्ते
बुभुजुः
बुभुजिरे
बुभुजिरे
भोक्तारः
भोक्तारः
भोक्तारः
भोक्ष्यन्ति
भोक्ष्यन्ते
भोक्ष्यन्ते
भुञ्जन्तु
भुञ्जताम्
भुज्यन्ताम्
अभुञ्जन्
अभुञ्जत
अभुज्यन्त
भुञ्ज्युः
भुञ्जीरन्
भुज्येरन्
भुज्यासुः
भुक्षीरन्
भुक्षीरन्
अभौक्षुः
अभुक्षत
अभुक्षत
अभोक्ष्यन्
अभोक्ष्यन्त
अभोक्ष्यन्त
मध्यम  एकवचनम्
भुनक्षि
भुङ्क्षे
भुज्यसे
बुभोजिथ
बुभुजिषे
बुभुजिषे
भोक्तासि
भोक्तासे
भोक्तासे
भोक्ष्यसि
भोक्ष्यसे
भोक्ष्यसे
भुङ्क्तात् / भुङ्क्ताद् / भुङ्ग्धि
भुङ्क्ष्व
भुज्यस्व
अभुनक् / अभुनग्
अभुङ्क्थाः
अभुज्यथाः
भुञ्ज्याः
भुञ्जीथाः
भुज्येथाः
भुज्याः
भुक्षीष्ठाः
भुक्षीष्ठाः
अभौक्षीः
अभुक्थाः
अभुक्थाः
अभोक्ष्यः
अभोक्ष्यथाः
अभोक्ष्यथाः
मध्यम  द्विवचनम्
भुङ्क्थः
भुञ्जाथे
भुज्येथे
बुभुजथुः
बुभुजाथे
बुभुजाथे
भोक्तास्थः
भोक्तासाथे
भोक्तासाथे
भोक्ष्यथः
भोक्ष्येथे
भोक्ष्येथे
भुङ्क्तम्
भुञ्जाथाम्
भुज्येथाम्
अभुङ्क्तम्
अभुञ्जाथाम्
अभुज्येथाम्
भुञ्ज्यातम्
भुञ्जीयाथाम्
भुज्येयाथाम्
भुज्यास्तम्
भुक्षीयास्थाम्
भुक्षीयास्थाम्
अभौक्तम्
अभुक्षाथाम्
अभुक्षाथाम्
अभोक्ष्यतम्
अभोक्ष्येथाम्
अभोक्ष्येथाम्
मध्यम  बहुवचनम्
भुङ्क्थ
भुङ्ग्ध्वे
भुज्यध्वे
बुभुज
बुभुजिध्वे
बुभुजिध्वे
भोक्तास्थ
भोक्ताध्वे
भोक्ताध्वे
भोक्ष्यथ
भोक्ष्यध्वे
भोक्ष्यध्वे
भुङ्क्त
भुङ्ग्ध्वम्
भुज्यध्वम्
अभुङ्क्त
अभुङ्ग्ध्वम्
अभुज्यध्वम्
भुञ्ज्यात
भुञ्जीध्वम्
भुज्येध्वम्
भुज्यास्त
भुक्षीध्वम्
भुक्षीध्वम्
अभौक्त
अभुग्ध्वम्
अभुग्ध्वम्
अभोक्ष्यत
अभोक्ष्यध्वम्
अभोक्ष्यध्वम्
उत्तम  एकवचनम्
भुनज्मि
भुञ्जे
भुज्ये
बुभोज
बुभुजे
बुभुजे
भोक्तास्मि
भोक्ताहे
भोक्ताहे
भोक्ष्यामि
भोक्ष्ये
भोक्ष्ये
भुनजानि
भुनजै
भुज्यै
अभुनजम्
अभुञ्जि
अभुज्ये
भुञ्ज्याम्
भुञ्जीय
भुज्येय
भुज्यासम्
भुक्षीय
भुक्षीय
अभौक्षम्
अभुक्षि
अभुक्षि
अभोक्ष्यम्
अभोक्ष्ये
अभोक्ष्ये
उत्तम  द्विवचनम्
भुञ्ज्वः
भुञ्ज्वहे
भुज्यावहे
बुभुजिव
बुभुजिवहे
बुभुजिवहे
भोक्तास्वः
भोक्तास्वहे
भोक्तास्वहे
भोक्ष्यावः
भोक्ष्यावहे
भोक्ष्यावहे
भुनजाव
भुनजावहै
भुज्यावहै
अभुञ्ज्व
अभुञ्ज्वहि
अभुज्यावहि
भुञ्ज्याव
भुञ्जीवहि
भुज्येवहि
भुज्यास्व
भुक्षीवहि
भुक्षीवहि
अभौक्ष्व
अभुक्ष्वहि
अभुक्ष्वहि
अभोक्ष्याव
अभोक्ष्यावहि
अभोक्ष्यावहि
उत्तम  बहुवचनम्
भुञ्ज्मः
भुञ्ज्महे
भुज्यामहे
बुभुजिम
बुभुजिमहे
बुभुजिमहे
भोक्तास्मः
भोक्तास्महे
भोक्तास्महे
भोक्ष्यामः
भोक्ष्यामहे
भोक्ष्यामहे
भुनजाम
भुनजामहै
भुज्यामहै
अभुञ्ज्म
अभुञ्ज्महि
अभुज्यामहि
भुञ्ज्याम
भुञ्जीमहि
भुज्येमहि
भुज्यास्म
भुक्षीमहि
भुक्षीमहि
अभौक्ष्म
अभुक्ष्महि
अभुक्ष्महि
अभोक्ष्याम
अभोक्ष्यामहि
अभोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
भुङ्क्तात् / भुङ्क्ताद् / भुनक्तु
अभुनक् / अभुनग्
भुञ्ज्यात् / भुञ्ज्याद्
भुज्यात् / भुज्याद्
अभौक्षीत् / अभौक्षीद्
अभोक्ष्यत् / अभोक्ष्यद्
प्रथमा  द्विवचनम्
अभोक्ष्येताम्
अभोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भुङ्क्तात् / भुङ्क्ताद् / भुङ्ग्धि
अभुनक् / अभुनग्
मध्यम पुरुषः  द्विवचनम्
अभोक्ष्येथाम्
अभोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभोक्ष्यध्वम्
अभोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्