भी - ञिभी भये जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
जिह्रीयात् / जिह्रीयाद्
नयेत् / नयेद्
वीयात् / वीयाद्
क्रीणीयात् / क्रीणीयाद्
क्षीणीयात् / क्षीणीयाद्
प्रथम पुरुषः  द्विवचनम्
बिभियाताम् / बिभीयाताम्
जिह्रीयाताम्
नयेताम्
वीयाताम्
क्रीणीयाताम्
क्षीणीयाताम्
प्रथम पुरुषः  बहुवचनम्
बिभियुः / बिभीयुः
जिह्रीयुः
नयेयुः
वीयुः
क्रीणीयुः
क्षीणीयुः
मध्यम पुरुषः  एकवचनम्
बिभियाः / बिभीयाः
जिह्रीयाः
नयेः
वीयाः
क्रीणीयाः
क्षीणीयाः
मध्यम पुरुषः  द्विवचनम्
बिभियातम् / बिभीयातम्
जिह्रीयातम्
नयेतम्
वीयातम्
क्रीणीयातम्
क्षीणीयातम्
मध्यम पुरुषः  बहुवचनम्
बिभियात / बिभीयात
जिह्रीयात
नयेत
वीयात
क्रीणीयात
क्षीणीयात
उत्तम पुरुषः  एकवचनम्
बिभियाम् / बिभीयाम्
जिह्रीयाम्
नयेयम्
वीयाम्
क्रीणीयाम्
क्षीणीयाम्
उत्तम पुरुषः  द्विवचनम्
बिभियाव / बिभीयाव
जिह्रीयाव
नयेव
वीयाव
क्रीणीयाव
क्षीणीयाव
उत्तम पुरुषः  बहुवचनम्
बिभियाम / बिभीयाम
जिह्रीयाम
नयेम
वीयाम
क्रीणीयाम
क्षीणीयाम
प्रथम पुरुषः  एकवचनम्
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
जिह्रीयात् / जिह्रीयाद्
नयेत् / नयेद्
वीयात् / वीयाद्
क्रीणीयात् / क्रीणीयाद्
क्षीणीयात् / क्षीणीयाद्
प्रथम पुरुषः  द्विवचनम्
बिभियाताम् / बिभीयाताम्
जिह्रीयाताम्
नयेताम्
क्रीणीयाताम्
क्षीणीयाताम्
प्रथम पुरुषः  बहुवचनम्
बिभियुः / बिभीयुः
जिह्रीयुः
क्षीणीयुः
मध्यम पुरुषः  एकवचनम्
बिभियाः / बिभीयाः
जिह्रीयाः
क्षीणीयाः
मध्यम पुरुषः  द्विवचनम्
बिभियातम् / बिभीयातम्
जिह्रीयातम्
क्षीणीयातम्
मध्यम पुरुषः  बहुवचनम्
बिभियात / बिभीयात
जिह्रीयात
क्षीणीयात
उत्तम पुरुषः  एकवचनम्
बिभियाम् / बिभीयाम्
जिह्रीयाम्
क्षीणीयाम्
उत्तम पुरुषः  द्विवचनम्
बिभियाव / बिभीयाव
जिह्रीयाव
क्षीणीयाव
उत्तम पुरुषः  बहुवचनम्
बिभियाम / बिभीयाम
जिह्रीयाम
क्षीणीयाम