भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भिन्दति
भिन्द्यते
बिभिन्द
बिभिन्दे
भिन्दिता
भिन्दिता
भिन्दिष्यति
भिन्दिष्यते
भिन्दतात् / भिन्दताद् / भिन्दतु
भिन्द्यताम्
अभिन्दत् / अभिन्दद्
अभिन्द्यत
भिन्देत् / भिन्देद्
भिन्द्येत
भिन्द्यात् / भिन्द्याद्
भिन्दिषीष्ट
अभिन्दीत् / अभिन्दीद्
अभिन्दि
अभिन्दिष्यत् / अभिन्दिष्यद्
अभिन्दिष्यत
प्रथम  द्विवचनम्
भिन्दतः
भिन्द्येते
बिभिन्दतुः
बिभिन्दाते
भिन्दितारौ
भिन्दितारौ
भिन्दिष्यतः
भिन्दिष्येते
भिन्दताम्
भिन्द्येताम्
अभिन्दताम्
अभिन्द्येताम्
भिन्देताम्
भिन्द्येयाताम्
भिन्द्यास्ताम्
भिन्दिषीयास्ताम्
अभिन्दिष्टाम्
अभिन्दिषाताम्
अभिन्दिष्यताम्
अभिन्दिष्येताम्
प्रथम  बहुवचनम्
भिन्दन्ति
भिन्द्यन्ते
बिभिन्दुः
बिभिन्दिरे
भिन्दितारः
भिन्दितारः
भिन्दिष्यन्ति
भिन्दिष्यन्ते
भिन्दन्तु
भिन्द्यन्ताम्
अभिन्दन्
अभिन्द्यन्त
भिन्देयुः
भिन्द्येरन्
भिन्द्यासुः
भिन्दिषीरन्
अभिन्दिषुः
अभिन्दिषत
अभिन्दिष्यन्
अभिन्दिष्यन्त
मध्यम  एकवचनम्
भिन्दसि
भिन्द्यसे
बिभिन्दिथ
बिभिन्दिषे
भिन्दितासि
भिन्दितासे
भिन्दिष्यसि
भिन्दिष्यसे
भिन्दतात् / भिन्दताद् / भिन्द
भिन्द्यस्व
अभिन्दः
अभिन्द्यथाः
भिन्देः
भिन्द्येथाः
भिन्द्याः
भिन्दिषीष्ठाः
अभिन्दीः
अभिन्दिष्ठाः
अभिन्दिष्यः
अभिन्दिष्यथाः
मध्यम  द्विवचनम्
भिन्दथः
भिन्द्येथे
बिभिन्दथुः
बिभिन्दाथे
भिन्दितास्थः
भिन्दितासाथे
भिन्दिष्यथः
भिन्दिष्येथे
भिन्दतम्
भिन्द्येथाम्
अभिन्दतम्
अभिन्द्येथाम्
भिन्देतम्
भिन्द्येयाथाम्
भिन्द्यास्तम्
भिन्दिषीयास्थाम्
अभिन्दिष्टम्
अभिन्दिषाथाम्
अभिन्दिष्यतम्
अभिन्दिष्येथाम्
मध्यम  बहुवचनम्
भिन्दथ
भिन्द्यध्वे
बिभिन्द
बिभिन्दिध्वे
भिन्दितास्थ
भिन्दिताध्वे
भिन्दिष्यथ
भिन्दिष्यध्वे
भिन्दत
भिन्द्यध्वम्
अभिन्दत
अभिन्द्यध्वम्
भिन्देत
भिन्द्येध्वम्
भिन्द्यास्त
भिन्दिषीध्वम्
अभिन्दिष्ट
अभिन्दिढ्वम्
अभिन्दिष्यत
अभिन्दिष्यध्वम्
उत्तम  एकवचनम्
भिन्दामि
भिन्द्ये
बिभिन्द
बिभिन्दे
भिन्दितास्मि
भिन्दिताहे
भिन्दिष्यामि
भिन्दिष्ये
भिन्दानि
भिन्द्यै
अभिन्दम्
अभिन्द्ये
भिन्देयम्
भिन्द्येय
भिन्द्यासम्
भिन्दिषीय
अभिन्दिषम्
अभिन्दिषि
अभिन्दिष्यम्
अभिन्दिष्ये
उत्तम  द्विवचनम्
भिन्दावः
भिन्द्यावहे
बिभिन्दिव
बिभिन्दिवहे
भिन्दितास्वः
भिन्दितास्वहे
भिन्दिष्यावः
भिन्दिष्यावहे
भिन्दाव
भिन्द्यावहै
अभिन्दाव
अभिन्द्यावहि
भिन्देव
भिन्द्येवहि
भिन्द्यास्व
भिन्दिषीवहि
अभिन्दिष्व
अभिन्दिष्वहि
अभिन्दिष्याव
अभिन्दिष्यावहि
उत्तम  बहुवचनम्
भिन्दामः
भिन्द्यामहे
बिभिन्दिम
बिभिन्दिमहे
भिन्दितास्मः
भिन्दितास्महे
भिन्दिष्यामः
भिन्दिष्यामहे
भिन्दाम
भिन्द्यामहै
अभिन्दाम
अभिन्द्यामहि
भिन्देम
भिन्द्येमहि
भिन्द्यास्म
भिन्दिषीमहि
अभिन्दिष्म
अभिन्दिष्महि
अभिन्दिष्याम
अभिन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
भिन्दतात् / भिन्दताद् / भिन्दतु
अभिन्दत् / अभिन्दद्
भिन्देत् / भिन्देद्
भिन्द्यात् / भिन्द्याद्
अभिन्दीत् / अभिन्दीद्
अभिन्दिष्यत् / अभिन्दिष्यद्
प्रथमा  द्विवचनम्
अभिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
भिन्दतात् / भिन्दताद् / भिन्द
मध्यम पुरुषः  द्विवचनम्
अभिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्