भिद् - भिदिँर् विदारणे रुधादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अभिनत् / अभिनद्
अक्ष्वेदत् / अक्ष्वेदद्
अतुदत् / अतुदद्
प्रथम पुरुषः  द्विवचनम्
अभिन्ताम् / अभिन्त्ताम्
अक्ष्वेदताम्
अतुदताम्
प्रथम पुरुषः  बहुवचनम्
अभिन्दन्
अक्ष्वेदन्
अतुदन्
मध्यम पुरुषः  एकवचनम्
अभिनः / अभिनत् / अभिनद्
अक्ष्वेदः
अतुदः
मध्यम पुरुषः  द्विवचनम्
अभिन्तम् / अभिन्त्तम्
अक्ष्वेदतम्
अतुदतम्
मध्यम पुरुषः  बहुवचनम्
अभिन्त / अभिन्त्त
अक्ष्वेदत
अतुदत
उत्तम पुरुषः  एकवचनम्
अभिनदम्
अक्ष्वेदम्
अतुदम्
उत्तम पुरुषः  द्विवचनम्
अभिन्द्व
अक्ष्वेदाव
अतुदाव
उत्तम पुरुषः  बहुवचनम्
अभिन्द्म
अक्ष्वेदाम
अतुदाम
प्रथम पुरुषः  एकवचनम्
अभिनत् / अभिनद्
अक्ष्वेदत् / अक्ष्वेदद्
अतुदत् / अतुदद्
प्रथम पुरुषः  द्विवचनम्
अभिन्ताम् / अभिन्त्ताम्
अतुदताम्
प्रथम पुरुषः  बहुवचनम्
अभिन्दन्
मध्यम पुरुषः  एकवचनम्
अभिनः / अभिनत् / अभिनद्
मध्यम पुरुषः  द्विवचनम्
अभिन्तम् / अभिन्त्तम्
अतुदतम्
मध्यम पुरुषः  बहुवचनम्
अभिन्त / अभिन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभिन्द्व
उत्तम पुरुषः  बहुवचनम्
अभिन्द्म