भिद् - भिदिँर् - विदारणे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
भिनत्ति
भिन्ते / भिन्त्ते
भिद्यते
बिभेद
बिभिदे
बिभिदे
भेत्ता
भेत्ता
भेत्ता
भेत्स्यति
भेत्स्यते
भेत्स्यते
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
भिन्ताम् / भिन्त्ताम्
भिद्यताम्
अभिनत् / अभिनद्
अभिन्त / अभिन्त्त
अभिद्यत
भिन्द्यात् / भिन्द्याद्
भिन्दीत
भिद्येत
भिद्यात् / भिद्याद्
भित्सीष्ट
भित्सीष्ट
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभित्त
अभेदि
अभेत्स्यत् / अभेत्स्यद्
अभेत्स्यत
अभेत्स्यत
प्रथम  द्विवचनम्
भिन्तः / भिन्त्तः
भिन्दाते
भिद्येते
बिभिदतुः
बिभिदाते
बिभिदाते
भेत्तारौ
भेत्तारौ
भेत्तारौ
भेत्स्यतः
भेत्स्येते
भेत्स्येते
भिन्ताम् / भिन्त्ताम्
भिन्दाताम्
भिद्येताम्
अभिन्ताम् / अभिन्त्ताम्
अभिन्दाताम्
अभिद्येताम्
भिन्द्याताम्
भिन्दीयाताम्
भिद्येयाताम्
भिद्यास्ताम्
भित्सीयास्ताम्
भित्सीयास्ताम्
अभिदताम् / अभैत्ताम्
अभित्साताम्
अभित्साताम्
अभेत्स्यताम्
अभेत्स्येताम्
अभेत्स्येताम्
प्रथम  बहुवचनम्
भिन्दन्ति
भिन्दते
भिद्यन्ते
बिभिदुः
बिभिदिरे
बिभिदिरे
भेत्तारः
भेत्तारः
भेत्तारः
भेत्स्यन्ति
भेत्स्यन्ते
भेत्स्यन्ते
भिन्दन्तु
भिन्दताम्
भिद्यन्ताम्
अभिन्दन्
अभिन्दत
अभिद्यन्त
भिन्द्युः
भिन्दीरन्
भिद्येरन्
भिद्यासुः
भित्सीरन्
भित्सीरन्
अभिदन् / अभैत्सुः
अभित्सत
अभित्सत
अभेत्स्यन्
अभेत्स्यन्त
अभेत्स्यन्त
मध्यम  एकवचनम्
भिनत्सि
भिन्त्से
भिद्यसे
बिभेदिथ
बिभिदिषे
बिभिदिषे
भेत्तासि
भेत्तासे
भेत्तासे
भेत्स्यसि
भेत्स्यसे
भेत्स्यसे
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
भिन्त्स्व
भिद्यस्व
अभिनः / अभिनत् / अभिनद्
अभिन्थाः / अभिन्त्थाः
अभिद्यथाः
भिन्द्याः
भिन्दीथाः
भिद्येथाः
भिद्याः
भित्सीष्ठाः
भित्सीष्ठाः
अभिदः / अभैत्सीः
अभित्थाः
अभित्थाः
अभेत्स्यः
अभेत्स्यथाः
अभेत्स्यथाः
मध्यम  द्विवचनम्
भिन्थः / भिन्त्थः
भिन्दाथे
भिद्येथे
बिभिदथुः
बिभिदाथे
बिभिदाथे
भेत्तास्थः
भेत्तासाथे
भेत्तासाथे
भेत्स्यथः
भेत्स्येथे
भेत्स्येथे
भिन्तम् / भिन्त्तम्
भिन्दाथाम्
भिद्येथाम्
अभिन्तम् / अभिन्त्तम्
अभिन्दाथाम्
अभिद्येथाम्
भिन्द्यातम्
भिन्दीयाथाम्
भिद्येयाथाम्
भिद्यास्तम्
भित्सीयास्थाम्
भित्सीयास्थाम्
अभिदतम् / अभैत्तम्
अभित्साथाम्
अभित्साथाम्
अभेत्स्यतम्
अभेत्स्येथाम्
अभेत्स्येथाम्
मध्यम  बहुवचनम्
भिन्थ / भिन्त्थ
भिन्ध्वे / भिन्द्ध्वे
भिद्यध्वे
बिभिद
बिभिदिध्वे
बिभिदिध्वे
भेत्तास्थ
भेत्ताध्वे
भेत्ताध्वे
भेत्स्यथ
भेत्स्यध्वे
भेत्स्यध्वे
भिन्त / भिन्त्त
भिन्ध्वम् / भिन्द्ध्वम्
भिद्यध्वम्
अभिन्त / अभिन्त्त
अभिन्ध्वम् / अभिन्द्ध्वम्
अभिद्यध्वम्
भिन्द्यात
भिन्दीध्वम्
भिद्येध्वम्
भिद्यास्त
भित्सीध्वम्
भित्सीध्वम्
अभिदत / अभैत्त
अभिद्ध्वम्
अभिद्ध्वम्
अभेत्स्यत
अभेत्स्यध्वम्
अभेत्स्यध्वम्
उत्तम  एकवचनम्
भिनद्मि
भिन्दे
भिद्ये
बिभेद
बिभिदे
बिभिदे
भेत्तास्मि
भेत्ताहे
भेत्ताहे
भेत्स्यामि
भेत्स्ये
भेत्स्ये
भिनदानि
भिनदै
भिद्यै
अभिनदम्
अभिन्दि
अभिद्ये
भिन्द्याम्
भिन्दीय
भिद्येय
भिद्यासम्
भित्सीय
भित्सीय
अभिदम् / अभैत्सम्
अभित्सि
अभित्सि
अभेत्स्यम्
अभेत्स्ये
अभेत्स्ये
उत्तम  द्विवचनम्
भिन्द्वः
भिन्द्वहे
भिद्यावहे
बिभिदिव
बिभिदिवहे
बिभिदिवहे
भेत्तास्वः
भेत्तास्वहे
भेत्तास्वहे
भेत्स्यावः
भेत्स्यावहे
भेत्स्यावहे
भिनदाव
भिनदावहै
भिद्यावहै
अभिन्द्व
अभिन्द्वहि
अभिद्यावहि
भिन्द्याव
भिन्दीवहि
भिद्येवहि
भिद्यास्व
भित्सीवहि
भित्सीवहि
अभिदाव / अभैत्स्व
अभित्स्वहि
अभित्स्वहि
अभेत्स्याव
अभेत्स्यावहि
अभेत्स्यावहि
उत्तम  बहुवचनम्
भिन्द्मः
भिन्द्महे
भिद्यामहे
बिभिदिम
बिभिदिमहे
बिभिदिमहे
भेत्तास्मः
भेत्तास्महे
भेत्तास्महे
भेत्स्यामः
भेत्स्यामहे
भेत्स्यामहे
भिनदाम
भिनदामहै
भिद्यामहै
अभिन्द्म
अभिन्द्महि
अभिद्यामहि
भिन्द्याम
भिन्दीमहि
भिद्येमहि
भिद्यास्म
भित्सीमहि
भित्सीमहि
अभिदाम / अभैत्स्म
अभित्स्महि
अभित्स्महि
अभेत्स्याम
अभेत्स्यामहि
अभेत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
भिन्ते / भिन्त्ते
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
भिन्ताम् / भिन्त्ताम्
अभिनत् / अभिनद्
अभिन्त / अभिन्त्त
भिन्द्यात् / भिन्द्याद्
भिद्यात् / भिद्याद्
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभेत्स्यत् / अभेत्स्यद्
प्रथमा  द्विवचनम्
भिन्तः / भिन्त्तः
भिन्ताम् / भिन्त्ताम्
अभिन्ताम् / अभिन्त्ताम्
अभिदताम् / अभैत्ताम्
अभेत्स्येताम्
अभेत्स्येताम्
प्रथमा  बहुवचनम्
अभिदन् / अभैत्सुः
मध्यम पुरुषः  एकवचनम्
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
अभिनः / अभिनत् / अभिनद्
अभिन्थाः / अभिन्त्थाः
अभिदः / अभैत्सीः
मध्यम पुरुषः  द्विवचनम्
भिन्थः / भिन्त्थः
भिन्तम् / भिन्त्तम्
अभिन्तम् / अभिन्त्तम्
अभिदतम् / अभैत्तम्
अभेत्स्येथाम्
अभेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
भिन्थ / भिन्त्थ
भिन्ध्वे / भिन्द्ध्वे
भिन्त / भिन्त्त
भिन्ध्वम् / भिन्द्ध्वम्
अभिन्त / अभिन्त्त
अभिन्ध्वम् / अभिन्द्ध्वम्
अभेत्स्यध्वम्
अभेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अभिदम् / अभैत्सम्
उत्तम पुरुषः  द्विवचनम्
अभिदाव / अभैत्स्व
उत्तम पुरुषः  बहुवचनम्
अभिदाम / अभैत्स्म