भा - भा - दीप्तौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भाति
भायते
बभौ
बभे
भाता
भायिता / भाता
भास्यति
भायिष्यते / भास्यते
भातात् / भाताद् / भातु
भायताम्
अभात् / अभाद्
अभायत
भायात् / भायाद्
भायेत
भायात् / भायाद्
भायिषीष्ट / भासीष्ट
अभासीत् / अभासीद्
अभायि
अभास्यत् / अभास्यद्
अभायिष्यत / अभास्यत
प्रथम  द्विवचनम्
भातः
भायेते
बभतुः
बभाते
भातारौ
भायितारौ / भातारौ
भास्यतः
भायिष्येते / भास्येते
भाताम्
भायेताम्
अभाताम्
अभायेताम्
भायाताम्
भायेयाताम्
भायास्ताम्
भायिषीयास्ताम् / भासीयास्ताम्
अभासिष्टाम्
अभायिषाताम् / अभासाताम्
अभास्यताम्
अभायिष्येताम् / अभास्येताम्
प्रथम  बहुवचनम्
भान्ति
भायन्ते
बभुः
बभिरे
भातारः
भायितारः / भातारः
भास्यन्ति
भायिष्यन्ते / भास्यन्ते
भान्तु
भायन्ताम्
अभुः / अभान्
अभायन्त
भायुः
भायेरन्
भायासुः
भायिषीरन् / भासीरन्
अभासिषुः
अभायिषत / अभासत
अभास्यन्
अभायिष्यन्त / अभास्यन्त
मध्यम  एकवचनम्
भासि
भायसे
बभिथ / बभाथ
बभिषे
भातासि
भायितासे / भातासे
भास्यसि
भायिष्यसे / भास्यसे
भातात् / भाताद् / भाहि
भायस्व
अभाः
अभायथाः
भायाः
भायेथाः
भायाः
भायिषीष्ठाः / भासीष्ठाः
अभासीः
अभायिष्ठाः / अभास्थाः
अभास्यः
अभायिष्यथाः / अभास्यथाः
मध्यम  द्विवचनम्
भाथः
भायेथे
बभथुः
बभाथे
भातास्थः
भायितासाथे / भातासाथे
भास्यथः
भायिष्येथे / भास्येथे
भातम्
भायेथाम्
अभातम्
अभायेथाम्
भायातम्
भायेयाथाम्
भायास्तम्
भायिषीयास्थाम् / भासीयास्थाम्
अभासिष्टम्
अभायिषाथाम् / अभासाथाम्
अभास्यतम्
अभायिष्येथाम् / अभास्येथाम्
मध्यम  बहुवचनम्
भाथ
भायध्वे
बभ
बभिध्वे
भातास्थ
भायिताध्वे / भाताध्वे
भास्यथ
भायिष्यध्वे / भास्यध्वे
भात
भायध्वम्
अभात
अभायध्वम्
भायात
भायेध्वम्
भायास्त
भायिषीढ्वम् / भायिषीध्वम् / भासीध्वम्
अभासिष्ट
अभायिढ्वम् / अभायिध्वम् / अभाध्वम्
अभास्यत
अभायिष्यध्वम् / अभास्यध्वम्
उत्तम  एकवचनम्
भामि
भाये
बभौ
बभे
भातास्मि
भायिताहे / भाताहे
भास्यामि
भायिष्ये / भास्ये
भानि
भायै
अभाम्
अभाये
भायाम्
भायेय
भायासम्
भायिषीय / भासीय
अभासिषम्
अभायिषि / अभासि
अभास्यम्
अभायिष्ये / अभास्ये
उत्तम  द्विवचनम्
भावः
भायावहे
बभिव
बभिवहे
भातास्वः
भायितास्वहे / भातास्वहे
भास्यावः
भायिष्यावहे / भास्यावहे
भाव
भायावहै
अभाव
अभायावहि
भायाव
भायेवहि
भायास्व
भायिषीवहि / भासीवहि
अभासिष्व
अभायिष्वहि / अभास्वहि
अभास्याव
अभायिष्यावहि / अभास्यावहि
उत्तम  बहुवचनम्
भामः
भायामहे
बभिम
बभिमहे
भातास्मः
भायितास्महे / भातास्महे
भास्यामः
भायिष्यामहे / भास्यामहे
भाम
भायामहै
अभाम
अभायामहि
भायाम
भायेमहि
भायास्म
भायिषीमहि / भासीमहि
अभासिष्म
अभायिष्महि / अभास्महि
अभास्याम
अभायिष्यामहि / अभास्यामहि
प्रथम पुरुषः  एकवचनम्
भायिष्यते / भास्यते
भातात् / भाताद् / भातु
अभात् / अभाद्
भायिषीष्ट / भासीष्ट
अभासीत् / अभासीद्
अभास्यत् / अभास्यद्
अभायिष्यत / अभास्यत
प्रथमा  द्विवचनम्
भायितारौ / भातारौ
भायिष्येते / भास्येते
भायिषीयास्ताम् / भासीयास्ताम्
अभायिषाताम् / अभासाताम्
अभायिष्येताम् / अभास्येताम्
प्रथमा  बहुवचनम्
भायितारः / भातारः
भायिष्यन्ते / भास्यन्ते
भायिषीरन् / भासीरन्
अभायिषत / अभासत
अभायिष्यन्त / अभास्यन्त
मध्यम पुरुषः  एकवचनम्
भायितासे / भातासे
भायिष्यसे / भास्यसे
भातात् / भाताद् / भाहि
भायिषीष्ठाः / भासीष्ठाः
अभायिष्ठाः / अभास्थाः
अभायिष्यथाः / अभास्यथाः
मध्यम पुरुषः  द्विवचनम्
भायितासाथे / भातासाथे
भायिष्येथे / भास्येथे
भायिषीयास्थाम् / भासीयास्थाम्
अभायिषाथाम् / अभासाथाम्
अभायिष्येथाम् / अभास्येथाम्
मध्यम पुरुषः  बहुवचनम्
भायिताध्वे / भाताध्वे
भायिष्यध्वे / भास्यध्वे
भायिषीढ्वम् / भायिषीध्वम् / भासीध्वम्
अभायिढ्वम् / अभायिध्वम् / अभाध्वम्
अभायिष्यध्वम् / अभास्यध्वम्
उत्तम पुरुषः  एकवचनम्
भायिताहे / भाताहे
भायिष्ये / भास्ये
अभायिषि / अभासि
अभायिष्ये / अभास्ये
उत्तम पुरुषः  द्विवचनम्
भायितास्वहे / भातास्वहे
भायिष्यावहे / भास्यावहे
भायिषीवहि / भासीवहि
अभायिष्वहि / अभास्वहि
अभायिष्यावहि / अभास्यावहि
उत्तम पुरुषः  बहुवचनम्
भायितास्महे / भातास्महे
भायिष्यामहे / भास्यामहे
भायिषीमहि / भासीमहि
अभायिष्महि / अभास्महि
अभायिष्यामहि / अभास्यामहि