भन्द् - भदिँ - कल्याणे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भन्दते
भन्द्यते
बभन्दे
बभन्दे
भन्दिता
भन्दिता
भन्दिष्यते
भन्दिष्यते
भन्दताम्
भन्द्यताम्
अभन्दत
अभन्द्यत
भन्देत
भन्द्येत
भन्दिषीष्ट
भन्दिषीष्ट
अभन्दिष्ट
अभन्दि
अभन्दिष्यत
अभन्दिष्यत
प्रथम  द्विवचनम्
भन्देते
भन्द्येते
बभन्दाते
बभन्दाते
भन्दितारौ
भन्दितारौ
भन्दिष्येते
भन्दिष्येते
भन्देताम्
भन्द्येताम्
अभन्देताम्
अभन्द्येताम्
भन्देयाताम्
भन्द्येयाताम्
भन्दिषीयास्ताम्
भन्दिषीयास्ताम्
अभन्दिषाताम्
अभन्दिषाताम्
अभन्दिष्येताम्
अभन्दिष्येताम्
प्रथम  बहुवचनम्
भन्दन्ते
भन्द्यन्ते
बभन्दिरे
बभन्दिरे
भन्दितारः
भन्दितारः
भन्दिष्यन्ते
भन्दिष्यन्ते
भन्दन्ताम्
भन्द्यन्ताम्
अभन्दन्त
अभन्द्यन्त
भन्देरन्
भन्द्येरन्
भन्दिषीरन्
भन्दिषीरन्
अभन्दिषत
अभन्दिषत
अभन्दिष्यन्त
अभन्दिष्यन्त
मध्यम  एकवचनम्
भन्दसे
भन्द्यसे
बभन्दिषे
बभन्दिषे
भन्दितासे
भन्दितासे
भन्दिष्यसे
भन्दिष्यसे
भन्दस्व
भन्द्यस्व
अभन्दथाः
अभन्द्यथाः
भन्देथाः
भन्द्येथाः
भन्दिषीष्ठाः
भन्दिषीष्ठाः
अभन्दिष्ठाः
अभन्दिष्ठाः
अभन्दिष्यथाः
अभन्दिष्यथाः
मध्यम  द्विवचनम्
भन्देथे
भन्द्येथे
बभन्दाथे
बभन्दाथे
भन्दितासाथे
भन्दितासाथे
भन्दिष्येथे
भन्दिष्येथे
भन्देथाम्
भन्द्येथाम्
अभन्देथाम्
अभन्द्येथाम्
भन्देयाथाम्
भन्द्येयाथाम्
भन्दिषीयास्थाम्
भन्दिषीयास्थाम्
अभन्दिषाथाम्
अभन्दिषाथाम्
अभन्दिष्येथाम्
अभन्दिष्येथाम्
मध्यम  बहुवचनम्
भन्दध्वे
भन्द्यध्वे
बभन्दिध्वे
बभन्दिध्वे
भन्दिताध्वे
भन्दिताध्वे
भन्दिष्यध्वे
भन्दिष्यध्वे
भन्दध्वम्
भन्द्यध्वम्
अभन्दध्वम्
अभन्द्यध्वम्
भन्देध्वम्
भन्द्येध्वम्
भन्दिषीध्वम्
भन्दिषीध्वम्
अभन्दिढ्वम्
अभन्दिढ्वम्
अभन्दिष्यध्वम्
अभन्दिष्यध्वम्
उत्तम  एकवचनम्
भन्दे
भन्द्ये
बभन्दे
बभन्दे
भन्दिताहे
भन्दिताहे
भन्दिष्ये
भन्दिष्ये
भन्दै
भन्द्यै
अभन्दे
अभन्द्ये
भन्देय
भन्द्येय
भन्दिषीय
भन्दिषीय
अभन्दिषि
अभन्दिषि
अभन्दिष्ये
अभन्दिष्ये
उत्तम  द्विवचनम्
भन्दावहे
भन्द्यावहे
बभन्दिवहे
बभन्दिवहे
भन्दितास्वहे
भन्दितास्वहे
भन्दिष्यावहे
भन्दिष्यावहे
भन्दावहै
भन्द्यावहै
अभन्दावहि
अभन्द्यावहि
भन्देवहि
भन्द्येवहि
भन्दिषीवहि
भन्दिषीवहि
अभन्दिष्वहि
अभन्दिष्वहि
अभन्दिष्यावहि
अभन्दिष्यावहि
उत्तम  बहुवचनम्
भन्दामहे
भन्द्यामहे
बभन्दिमहे
बभन्दिमहे
भन्दितास्महे
भन्दितास्महे
भन्दिष्यामहे
भन्दिष्यामहे
भन्दामहै
भन्द्यामहै
अभन्दामहि
अभन्द्यामहि
भन्देमहि
भन्द्येमहि
भन्दिषीमहि
भन्दिषीमहि
अभन्दिष्महि
अभन्दिष्महि
अभन्दिष्यामहि
अभन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभन्दिष्येताम्
अभन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभन्दिष्येथाम्
अभन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभन्दिष्यध्वम्
अभन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्