भञ्ज् - भञ्जोँ - आमर्दने रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भनक्ति
भज्यते
बभञ्ज
बभञ्जे
भङ्क्ता
भङ्क्ता
भङ्क्ष्यति
भङ्क्ष्यते
भङ्क्तात् / भङ्क्ताद् / भनक्तु
भज्यताम्
अभनक् / अभनग्
अभज्यत
भञ्ज्यात् / भञ्ज्याद्
भज्येत
भज्यात् / भज्याद्
भङ्क्षीष्ट
अभाङ्क्षीत् / अभाङ्क्षीद्
अभाजि / अभञ्जि
अभङ्क्ष्यत् / अभङ्क्ष्यद्
अभङ्क्ष्यत
प्रथम  द्विवचनम्
भङ्क्तः
भज्येते
बभञ्जतुः
बभञ्जाते
भङ्क्तारौ
भङ्क्तारौ
भङ्क्ष्यतः
भङ्क्ष्येते
भङ्क्ताम्
भज्येताम्
अभङ्क्ताम्
अभज्येताम्
भञ्ज्याताम्
भज्येयाताम्
भज्यास्ताम्
भङ्क्षीयास्ताम्
अभाङ्क्ताम्
अभङ्क्षाताम्
अभङ्क्ष्यताम्
अभङ्क्ष्येताम्
प्रथम  बहुवचनम्
भञ्जन्ति
भज्यन्ते
बभञ्जुः
बभञ्जिरे
भङ्क्तारः
भङ्क्तारः
भङ्क्ष्यन्ति
भङ्क्ष्यन्ते
भञ्जन्तु
भज्यन्ताम्
अभञ्जन्
अभज्यन्त
भञ्ज्युः
भज्येरन्
भज्यासुः
भङ्क्षीरन्
अभाङ्क्षुः
अभङ्क्षत
अभङ्क्ष्यन्
अभङ्क्ष्यन्त
मध्यम  एकवचनम्
भनक्षि
भज्यसे
बभञ्जिथ / बभङ्क्थ
बभञ्जिषे
भङ्क्तासि
भङ्क्तासे
भङ्क्ष्यसि
भङ्क्ष्यसे
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
भज्यस्व
अभनक् / अभनग्
अभज्यथाः
भञ्ज्याः
भज्येथाः
भज्याः
भङ्क्षीष्ठाः
अभाङ्क्षीः
अभङ्क्थाः
अभङ्क्ष्यः
अभङ्क्ष्यथाः
मध्यम  द्विवचनम्
भङ्क्थः
भज्येथे
बभञ्जथुः
बभञ्जाथे
भङ्क्तास्थः
भङ्क्तासाथे
भङ्क्ष्यथः
भङ्क्ष्येथे
भङ्क्तम्
भज्येथाम्
अभङ्क्तम्
अभज्येथाम्
भञ्ज्यातम्
भज्येयाथाम्
भज्यास्तम्
भङ्क्षीयास्थाम्
अभाङ्क्तम्
अभङ्क्षाथाम्
अभङ्क्ष्यतम्
अभङ्क्ष्येथाम्
मध्यम  बहुवचनम्
भङ्क्थ
भज्यध्वे
बभञ्ज
बभञ्जिध्वे
भङ्क्तास्थ
भङ्क्ताध्वे
भङ्क्ष्यथ
भङ्क्ष्यध्वे
भङ्क्त
भज्यध्वम्
अभङ्क्त
अभज्यध्वम्
भञ्ज्यात
भज्येध्वम्
भज्यास्त
भङ्क्षीध्वम्
अभाङ्क्त
अभङ्ग्ध्वम्
अभङ्क्ष्यत
अभङ्क्ष्यध्वम्
उत्तम  एकवचनम्
भनज्मि
भज्ये
बभञ्ज
बभञ्जे
भङ्क्तास्मि
भङ्क्ताहे
भङ्क्ष्यामि
भङ्क्ष्ये
भनजानि
भज्यै
अभनजम्
अभज्ये
भञ्ज्याम्
भज्येय
भज्यासम्
भङ्क्षीय
अभाङ्क्षम्
अभङ्क्षि
अभङ्क्ष्यम्
अभङ्क्ष्ये
उत्तम  द्विवचनम्
भञ्ज्वः
भज्यावहे
बभञ्जिव
बभञ्जिवहे
भङ्क्तास्वः
भङ्क्तास्वहे
भङ्क्ष्यावः
भङ्क्ष्यावहे
भनजाव
भज्यावहै
अभञ्ज्व
अभज्यावहि
भञ्ज्याव
भज्येवहि
भज्यास्व
भङ्क्षीवहि
अभाङ्क्ष्व
अभङ्क्ष्वहि
अभङ्क्ष्याव
अभङ्क्ष्यावहि
उत्तम  बहुवचनम्
भञ्ज्मः
भज्यामहे
बभञ्जिम
बभञ्जिमहे
भङ्क्तास्मः
भङ्क्तास्महे
भङ्क्ष्यामः
भङ्क्ष्यामहे
भनजाम
भज्यामहै
अभञ्ज्म
अभज्यामहि
भञ्ज्याम
भज्येमहि
भज्यास्म
भङ्क्षीमहि
अभाङ्क्ष्म
अभङ्क्ष्महि
अभङ्क्ष्याम
अभङ्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
भङ्क्तात् / भङ्क्ताद् / भनक्तु
भञ्ज्यात् / भञ्ज्याद्
अभाङ्क्षीत् / अभाङ्क्षीद्
अभङ्क्ष्यत् / अभङ्क्ष्यद्
प्रथमा  द्विवचनम्
अभङ्क्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बभञ्जिथ / बभङ्क्थ
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
अभङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्