ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अब्रवीत् / अब्रवीद्
अधूनोत् / अधूनोद्
अमूनात् / अमूनाद्
प्रथम पुरुषः  द्विवचनम्
अब्रूताम्
अधूनुताम्
अमूनीताम्
प्रथम पुरुषः  बहुवचनम्
अब्रुवन्
अधून्वन्
अमूनन्
मध्यम पुरुषः  एकवचनम्
अब्रवीः
अधूनोः
अमूनाः
मध्यम पुरुषः  द्विवचनम्
अब्रूतम्
अधूनुतम्
अमूनीतम्
मध्यम पुरुषः  बहुवचनम्
अब्रूत
अधूनुत
अमूनीत
उत्तम पुरुषः  एकवचनम्
अब्रवम्
अधूनवम्
अमूनाम्
उत्तम पुरुषः  द्विवचनम्
अब्रूव
अधून्व / अधूनुव
अमूनीव
उत्तम पुरुषः  बहुवचनम्
अब्रूम
अधून्म / अधूनुम
अमूनीम
प्रथम पुरुषः  एकवचनम्
अब्रवीत् / अब्रवीद्
अधूनोत् / अधूनोद्
अमूनात् / अमूनाद्
प्रथम पुरुषः  द्विवचनम्
अमूनीताम्
प्रथम पुरुषः  बहुवचनम्
अमूनन्
मध्यम पुरुषः  एकवचनम्
अमूनाः
मध्यम पुरुषः  द्विवचनम्
अमूनीतम्
मध्यम पुरुषः  बहुवचनम्
अमूनीत
उत्तम पुरुषः  एकवचनम्
अमूनाम्
उत्तम पुरुषः  द्विवचनम्
अधून्व / अधूनुव
अमूनीव
उत्तम पुरुषः  बहुवचनम्
अधून्म / अधूनुम
अमूनीम