ब्रू - ब्रूञ् - व्यक्तायां वाचि अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
आह / ब्रवीति
ब्रूते
उच्यते
उवाच
ऊचे
ऊचे
वक्ता
वक्ता
वक्ता
वक्ष्यति
वक्ष्यते
वक्ष्यते
ब्रूतात् / ब्रूताद् / ब्रवीतु
ब्रूताम्
उच्यताम्
अब्रवीत् / अब्रवीद्
अब्रूत
औच्यत
ब्रूयात् / ब्रूयाद्
ब्रुवीत
उच्येत
उच्यात् / उच्याद्
वक्षीष्ट
वक्षीष्ट
अवोचत् / अवोचद्
अवोचत
अवाच
अवक्ष्यत् / अवक्ष्यद्
अवक्ष्यत
अवक्ष्यत
प्रथम  द्विवचनम्
आहतुः / ब्रूतः
ब्रुवाते
उच्येते
ऊचतुः
ऊचाते
ऊचाते
वक्तारौ
वक्तारौ
वक्तारौ
वक्ष्यतः
वक्ष्येते
वक्ष्येते
ब्रूताम्
ब्रुवाताम्
उच्येताम्
अब्रूताम्
अब्रुवाताम्
औच्येताम्
ब्रूयाताम्
ब्रुवीयाताम्
उच्येयाताम्
उच्यास्ताम्
वक्षीयास्ताम्
वक्षीयास्ताम्
अवोचताम्
अवोचेताम्
अवोचेताम्
अवक्ष्यताम्
अवक्ष्येताम्
अवक्ष्येताम्
प्रथम  बहुवचनम्
आहुः / ब्रुवन्ति
ब्रुवते
उच्यन्ते
ऊचुः
ऊचिरे
ऊचिरे
वक्तारः
वक्तारः
वक्तारः
वक्ष्यन्ति
वक्ष्यन्ते
वक्ष्यन्ते
ब्रुवन्तु
ब्रुवताम्
उच्यन्ताम्
अब्रुवन्
अब्रुवत
औच्यन्त
ब्रूयुः
ब्रुवीरन्
उच्येरन्
उच्यासुः
वक्षीरन्
वक्षीरन्
अवोचन्
अवोचन्त
अवोचन्त
अवक्ष्यन्
अवक्ष्यन्त
अवक्ष्यन्त
मध्यम  एकवचनम्
आत्थ / ब्रवीषि
ब्रूषे
उच्यसे
उवचिथ / उवक्थ
ऊचिषे
ऊचिषे
वक्तासि
वक्तासे
वक्तासे
वक्ष्यसि
वक्ष्यसे
वक्ष्यसे
ब्रूतात् / ब्रूताद् / ब्रूहि
ब्रूष्व
उच्यस्व
अब्रवीः
अब्रूथाः
औच्यथाः
ब्रूयाः
ब्रुवीथाः
उच्येथाः
उच्याः
वक्षीष्ठाः
वक्षीष्ठाः
अवोचः
अवोचथाः
अवोचथाः
अवक्ष्यः
अवक्ष्यथाः
अवक्ष्यथाः
मध्यम  द्विवचनम्
आहथुः / ब्रूथः
ब्रुवाथे
उच्येथे
ऊचथुः
ऊचाथे
ऊचाथे
वक्तास्थः
वक्तासाथे
वक्तासाथे
वक्ष्यथः
वक्ष्येथे
वक्ष्येथे
ब्रूतम्
ब्रुवाथाम्
उच्येथाम्
अब्रूतम्
अब्रुवाथाम्
औच्येथाम्
ब्रूयातम्
ब्रुवीयाथाम्
उच्येयाथाम्
उच्यास्तम्
वक्षीयास्थाम्
वक्षीयास्थाम्
अवोचतम्
अवोचेथाम्
अवोचेथाम्
अवक्ष्यतम्
अवक्ष्येथाम्
अवक्ष्येथाम्
मध्यम  बहुवचनम्
ब्रूथ
ब्रूध्वे
उच्यध्वे
ऊच
ऊचिध्वे
ऊचिध्वे
वक्तास्थ
वक्ताध्वे
वक्ताध्वे
वक्ष्यथ
वक्ष्यध्वे
वक्ष्यध्वे
ब्रूत
ब्रूध्वम्
उच्यध्वम्
अब्रूत
अब्रूध्वम्
औच्यध्वम्
ब्रूयात
ब्रुवीध्वम्
उच्येध्वम्
उच्यास्त
वक्षीध्वम्
वक्षीध्वम्
अवोचत
अवोचध्वम्
अवोचध्वम्
अवक्ष्यत
अवक्ष्यध्वम्
अवक्ष्यध्वम्
उत्तम  एकवचनम्
ब्रवीमि
ब्रुवे
उच्ये
उवच / उवाच
ऊचे
ऊचे
वक्तास्मि
वक्ताहे
वक्ताहे
वक्ष्यामि
वक्ष्ये
वक्ष्ये
ब्रवाणि
ब्रवै
उच्यै
अब्रवम्
अब्रुवि
औच्ये
ब्रूयाम्
ब्रुवीय
उच्येय
उच्यासम्
वक्षीय
वक्षीय
अवोचम्
अवोचे
अवोचे
अवक्ष्यम्
अवक्ष्ये
अवक्ष्ये
उत्तम  द्विवचनम्
ब्रूवः
ब्रूवहे
उच्यावहे
ऊचिव
ऊचिवहे
ऊचिवहे
वक्तास्वः
वक्तास्वहे
वक्तास्वहे
वक्ष्यावः
वक्ष्यावहे
वक्ष्यावहे
ब्रवाव
ब्रवावहै
उच्यावहै
अब्रूव
अब्रूवहि
औच्यावहि
ब्रूयाव
ब्रुवीवहि
उच्येवहि
उच्यास्व
वक्षीवहि
वक्षीवहि
अवोचाव
अवोचावहि
अवोचावहि
अवक्ष्याव
अवक्ष्यावहि
अवक्ष्यावहि
उत्तम  बहुवचनम्
ब्रूमः
ब्रूमहे
उच्यामहे
ऊचिम
ऊचिमहे
ऊचिमहे
वक्तास्मः
वक्तास्महे
वक्तास्महे
वक्ष्यामः
वक्ष्यामहे
वक्ष्यामहे
ब्रवाम
ब्रवामहै
उच्यामहै
अब्रूम
अब्रूमहि
औच्यामहि
ब्रूयाम
ब्रुवीमहि
उच्येमहि
उच्यास्म
वक्षीमहि
वक्षीमहि
अवोचाम
अवोचामहि
अवोचामहि
अवक्ष्याम
अवक्ष्यामहि
अवक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ब्रूतात् / ब्रूताद् / ब्रवीतु
अब्रवीत् / अब्रवीद्
ब्रूयात् / ब्रूयाद्
अवोचत् / अवोचद्
अवक्ष्यत् / अवक्ष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
आहुः / ब्रुवन्ति
मध्यम पुरुषः  एकवचनम्
ब्रूतात् / ब्रूताद् / ब्रूहि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्