बुध् - बुधँ अवगमने दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भुत्सीष्ट
युत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
भुत्सीरन्
युत्सीरन्
बाधिषीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
भुत्सीष्ठाः
युत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
भुत्सीध्वम्
युत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
भुत्सीय
युत्सीय
बाधिषीय
एधिषीय
चोरयिषीय
मोदिषीय
गुरिषीय
उत्तम पुरुषः  द्विवचनम्
भुत्सीवहि
युत्सीवहि
बाधिषीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
भुत्सीमहि
युत्सीमहि
बाधिषीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि
प्रथम पुरुषः  एकवचनम्
भुत्सीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
भुत्सीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
भुत्सीष्ठाः
युत्सीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
भुत्सीध्वम्
युत्सीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
भुत्सीय
चोरयिषीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
भुत्सीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
भुत्सीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि