बिन्द् - बिदिँ - अवयवे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बिन्दति
बिन्द्यते
बिबिन्द
बिबिन्दे
बिन्दिता
बिन्दिता
बिन्दिष्यति
बिन्दिष्यते
बिन्दतात् / बिन्दताद् / बिन्दतु
बिन्द्यताम्
अबिन्दत् / अबिन्दद्
अबिन्द्यत
बिन्देत् / बिन्देद्
बिन्द्येत
बिन्द्यात् / बिन्द्याद्
बिन्दिषीष्ट
अबिन्दीत् / अबिन्दीद्
अबिन्दि
अबिन्दिष्यत् / अबिन्दिष्यद्
अबिन्दिष्यत
प्रथम  द्विवचनम्
बिन्दतः
बिन्द्येते
बिबिन्दतुः
बिबिन्दाते
बिन्दितारौ
बिन्दितारौ
बिन्दिष्यतः
बिन्दिष्येते
बिन्दताम्
बिन्द्येताम्
अबिन्दताम्
अबिन्द्येताम्
बिन्देताम्
बिन्द्येयाताम्
बिन्द्यास्ताम्
बिन्दिषीयास्ताम्
अबिन्दिष्टाम्
अबिन्दिषाताम्
अबिन्दिष्यताम्
अबिन्दिष्येताम्
प्रथम  बहुवचनम्
बिन्दन्ति
बिन्द्यन्ते
बिबिन्दुः
बिबिन्दिरे
बिन्दितारः
बिन्दितारः
बिन्दिष्यन्ति
बिन्दिष्यन्ते
बिन्दन्तु
बिन्द्यन्ताम्
अबिन्दन्
अबिन्द्यन्त
बिन्देयुः
बिन्द्येरन्
बिन्द्यासुः
बिन्दिषीरन्
अबिन्दिषुः
अबिन्दिषत
अबिन्दिष्यन्
अबिन्दिष्यन्त
मध्यम  एकवचनम्
बिन्दसि
बिन्द्यसे
बिबिन्दिथ
बिबिन्दिषे
बिन्दितासि
बिन्दितासे
बिन्दिष्यसि
बिन्दिष्यसे
बिन्दतात् / बिन्दताद् / बिन्द
बिन्द्यस्व
अबिन्दः
अबिन्द्यथाः
बिन्देः
बिन्द्येथाः
बिन्द्याः
बिन्दिषीष्ठाः
अबिन्दीः
अबिन्दिष्ठाः
अबिन्दिष्यः
अबिन्दिष्यथाः
मध्यम  द्विवचनम्
बिन्दथः
बिन्द्येथे
बिबिन्दथुः
बिबिन्दाथे
बिन्दितास्थः
बिन्दितासाथे
बिन्दिष्यथः
बिन्दिष्येथे
बिन्दतम्
बिन्द्येथाम्
अबिन्दतम्
अबिन्द्येथाम्
बिन्देतम्
बिन्द्येयाथाम्
बिन्द्यास्तम्
बिन्दिषीयास्थाम्
अबिन्दिष्टम्
अबिन्दिषाथाम्
अबिन्दिष्यतम्
अबिन्दिष्येथाम्
मध्यम  बहुवचनम्
बिन्दथ
बिन्द्यध्वे
बिबिन्द
बिबिन्दिध्वे
बिन्दितास्थ
बिन्दिताध्वे
बिन्दिष्यथ
बिन्दिष्यध्वे
बिन्दत
बिन्द्यध्वम्
अबिन्दत
अबिन्द्यध्वम्
बिन्देत
बिन्द्येध्वम्
बिन्द्यास्त
बिन्दिषीध्वम्
अबिन्दिष्ट
अबिन्दिढ्वम्
अबिन्दिष्यत
अबिन्दिष्यध्वम्
उत्तम  एकवचनम्
बिन्दामि
बिन्द्ये
बिबिन्द
बिबिन्दे
बिन्दितास्मि
बिन्दिताहे
बिन्दिष्यामि
बिन्दिष्ये
बिन्दानि
बिन्द्यै
अबिन्दम्
अबिन्द्ये
बिन्देयम्
बिन्द्येय
बिन्द्यासम्
बिन्दिषीय
अबिन्दिषम्
अबिन्दिषि
अबिन्दिष्यम्
अबिन्दिष्ये
उत्तम  द्विवचनम्
बिन्दावः
बिन्द्यावहे
बिबिन्दिव
बिबिन्दिवहे
बिन्दितास्वः
बिन्दितास्वहे
बिन्दिष्यावः
बिन्दिष्यावहे
बिन्दाव
बिन्द्यावहै
अबिन्दाव
अबिन्द्यावहि
बिन्देव
बिन्द्येवहि
बिन्द्यास्व
बिन्दिषीवहि
अबिन्दिष्व
अबिन्दिष्वहि
अबिन्दिष्याव
अबिन्दिष्यावहि
उत्तम  बहुवचनम्
बिन्दामः
बिन्द्यामहे
बिबिन्दिम
बिबिन्दिमहे
बिन्दितास्मः
बिन्दितास्महे
बिन्दिष्यामः
बिन्दिष्यामहे
बिन्दाम
बिन्द्यामहै
अबिन्दाम
अबिन्द्यामहि
बिन्देम
बिन्द्येमहि
बिन्द्यास्म
बिन्दिषीमहि
अबिन्दिष्म
अबिन्दिष्महि
अबिन्दिष्याम
अबिन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
बिन्दतात् / बिन्दताद् / बिन्दतु
अबिन्दत् / अबिन्दद्
बिन्देत् / बिन्देद्
बिन्द्यात् / बिन्द्याद्
अबिन्दीत् / अबिन्दीद्
अबिन्दिष्यत् / अबिन्दिष्यद्
प्रथमा  द्विवचनम्
अबिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बिन्दतात् / बिन्दताद् / बिन्द
मध्यम पुरुषः  द्विवचनम्
अबिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्