बन्ध् - बन्धँ बन्धने क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अबध्नात् / अबध्नाद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
अबध्नीताम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
अबध्नन्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
अबध्नाः
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
अबध्नीतम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
अबध्नीत
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
अबध्नाम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
अबध्नीव
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
अबध्नीम
आर्ध्नुम
अरुन्ध्म
प्रथम पुरुषः  एकवचनम्
अबध्नात् / अबध्नाद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
अबध्नीताम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
अबध्नीतम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
अबध्नाम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
आर्ध्नुम
अरुन्ध्म