बन्ध् - बन्धँ संयमने इति चान्द्राः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अबन्धयत् / अबन्धयद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
अबन्धयताम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
अबन्धयन्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
अबन्धयः
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
अबन्धयतम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
अबन्धयत
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
अबन्धयम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
अबन्धयाव
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
अबन्धयाम
आर्ध्नुम
अरुन्ध्म
प्रथम पुरुषः  एकवचनम्
अबन्धयत् / अबन्धयद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
आर्ध्नुम
अरुन्ध्म