बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बदति
बद्यते
बबाद
बेदे
बदिता
बदिता
बदिष्यति
बदिष्यते
बदतात् / बदताद् / बदतु
बद्यताम्
अबदत् / अबदद्
अबद्यत
बदेत् / बदेद्
बद्येत
बद्यात् / बद्याद्
बदिषीष्ट
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादि
अबदिष्यत् / अबदिष्यद्
अबदिष्यत
प्रथम  द्विवचनम्
बदतः
बद्येते
बेदतुः
बेदाते
बदितारौ
बदितारौ
बदिष्यतः
बदिष्येते
बदताम्
बद्येताम्
अबदताम्
अबद्येताम्
बदेताम्
बद्येयाताम्
बद्यास्ताम्
बदिषीयास्ताम्
अबादिष्टाम् / अबदिष्टाम्
अबदिषाताम्
अबदिष्यताम्
अबदिष्येताम्
प्रथम  बहुवचनम्
बदन्ति
बद्यन्ते
बेदुः
बेदिरे
बदितारः
बदितारः
बदिष्यन्ति
बदिष्यन्ते
बदन्तु
बद्यन्ताम्
अबदन्
अबद्यन्त
बदेयुः
बद्येरन्
बद्यासुः
बदिषीरन्
अबादिषुः / अबदिषुः
अबदिषत
अबदिष्यन्
अबदिष्यन्त
मध्यम  एकवचनम्
बदसि
बद्यसे
बेदिथ
बेदिषे
बदितासि
बदितासे
बदिष्यसि
बदिष्यसे
बदतात् / बदताद् / बद
बद्यस्व
अबदः
अबद्यथाः
बदेः
बद्येथाः
बद्याः
बदिषीष्ठाः
अबादीः / अबदीः
अबदिष्ठाः
अबदिष्यः
अबदिष्यथाः
मध्यम  द्विवचनम्
बदथः
बद्येथे
बेदथुः
बेदाथे
बदितास्थः
बदितासाथे
बदिष्यथः
बदिष्येथे
बदतम्
बद्येथाम्
अबदतम्
अबद्येथाम्
बदेतम्
बद्येयाथाम्
बद्यास्तम्
बदिषीयास्थाम्
अबादिष्टम् / अबदिष्टम्
अबदिषाथाम्
अबदिष्यतम्
अबदिष्येथाम्
मध्यम  बहुवचनम्
बदथ
बद्यध्वे
बेद
बेदिध्वे
बदितास्थ
बदिताध्वे
बदिष्यथ
बदिष्यध्वे
बदत
बद्यध्वम्
अबदत
अबद्यध्वम्
बदेत
बद्येध्वम्
बद्यास्त
बदिषीध्वम्
अबादिष्ट / अबदिष्ट
अबदिढ्वम्
अबदिष्यत
अबदिष्यध्वम्
उत्तम  एकवचनम्
बदामि
बद्ये
बबद / बबाद
बेदे
बदितास्मि
बदिताहे
बदिष्यामि
बदिष्ये
बदानि
बद्यै
अबदम्
अबद्ये
बदेयम्
बद्येय
बद्यासम्
बदिषीय
अबादिषम् / अबदिषम्
अबदिषि
अबदिष्यम्
अबदिष्ये
उत्तम  द्विवचनम्
बदावः
बद्यावहे
बेदिव
बेदिवहे
बदितास्वः
बदितास्वहे
बदिष्यावः
बदिष्यावहे
बदाव
बद्यावहै
अबदाव
अबद्यावहि
बदेव
बद्येवहि
बद्यास्व
बदिषीवहि
अबादिष्व / अबदिष्व
अबदिष्वहि
अबदिष्याव
अबदिष्यावहि
उत्तम  बहुवचनम्
बदामः
बद्यामहे
बेदिम
बेदिमहे
बदितास्मः
बदितास्महे
बदिष्यामः
बदिष्यामहे
बदाम
बद्यामहै
अबदाम
अबद्यामहि
बदेम
बद्येमहि
बद्यास्म
बदिषीमहि
अबादिष्म / अबदिष्म
अबदिष्महि
अबदिष्याम
अबदिष्यामहि
प्रथम पुरुषः  एकवचनम्
बदतात् / बदताद् / बदतु
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबदिष्यत् / अबदिष्यद्
प्रथमा  द्विवचनम्
अबादिष्टाम् / अबदिष्टाम्
प्रथमा  बहुवचनम्
अबादिषुः / अबदिषुः
मध्यम पुरुषः  एकवचनम्
बदतात् / बदताद् / बद
मध्यम पुरुषः  द्विवचनम्
अबादिष्टम् / अबदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अबादिष्ट / अबदिष्ट
उत्तम पुरुषः  एकवचनम्
अबादिषम् / अबदिषम्
उत्तम पुरुषः  द्विवचनम्
अबादिष्व / अबदिष्व
उत्तम पुरुषः  बहुवचनम्
अबादिष्म / अबदिष्म