प्ली - प्ली गतौ क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
प्लिनीयात् / प्लिनीयाद्
क्रीणीयात् / क्रीणीयाद्
क्षीणीयात् / क्षीणीयाद्
नयेत् / नयेद्
वीयात् / वीयाद्
जिह्रीयात् / जिह्रीयाद्
प्रथम पुरुषः  द्विवचनम्
प्लिनीयाताम्
क्रीणीयाताम्
क्षीणीयाताम्
नयेताम्
वीयाताम्
जिह्रीयाताम्
प्रथम पुरुषः  बहुवचनम्
प्लिनीयुः
क्रीणीयुः
क्षीणीयुः
नयेयुः
वीयुः
जिह्रीयुः
मध्यम पुरुषः  एकवचनम्
प्लिनीयाः
क्रीणीयाः
क्षीणीयाः
नयेः
वीयाः
जिह्रीयाः
मध्यम पुरुषः  द्विवचनम्
प्लिनीयातम्
क्रीणीयातम्
क्षीणीयातम्
नयेतम्
वीयातम्
जिह्रीयातम्
मध्यम पुरुषः  बहुवचनम्
प्लिनीयात
क्रीणीयात
क्षीणीयात
नयेत
वीयात
जिह्रीयात
उत्तम पुरुषः  एकवचनम्
प्लिनीयाम्
क्रीणीयाम्
क्षीणीयाम्
नयेयम्
वीयाम्
जिह्रीयाम्
उत्तम पुरुषः  द्विवचनम्
प्लिनीयाव
क्रीणीयाव
क्षीणीयाव
नयेव
वीयाव
जिह्रीयाव
उत्तम पुरुषः  बहुवचनम्
प्लिनीयाम
क्रीणीयाम
क्षीणीयाम
नयेम
वीयाम
जिह्रीयाम
प्रथम पुरुषः  एकवचनम्
प्लिनीयात् / प्लिनीयाद्
क्रीणीयात् / क्रीणीयाद्
क्षीणीयात् / क्षीणीयाद्
नयेत् / नयेद्
वीयात् / वीयाद्
जिह्रीयात् / जिह्रीयाद्
प्रथम पुरुषः  द्विवचनम्
प्लिनीयाताम्
क्रीणीयाताम्
क्षीणीयाताम्
नयेताम्
जिह्रीयाताम्
प्रथम पुरुषः  बहुवचनम्
प्लिनीयुः
क्षीणीयुः
जिह्रीयुः
मध्यम पुरुषः  एकवचनम्
प्लिनीयाः
क्षीणीयाः
जिह्रीयाः
मध्यम पुरुषः  द्विवचनम्
प्लिनीयातम्
क्षीणीयातम्
जिह्रीयातम्
मध्यम पुरुषः  बहुवचनम्
प्लिनीयात
क्षीणीयात
जिह्रीयात
उत्तम पुरुषः  एकवचनम्
प्लिनीयाम्
क्षीणीयाम्
जिह्रीयाम्
उत्तम पुरुषः  द्विवचनम्
प्लिनीयाव
क्षीणीयाव
जिह्रीयाव
उत्तम पुरुषः  बहुवचनम्
प्लिनीयाम
क्षीणीयाम
जिह्रीयाम