पॄ - पॄ पूरणे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपारयत् / अपारयद्
अतरत् / अतरद्
प्रथम पुरुषः  द्विवचनम्
अपारयताम्
अतरताम्
प्रथम पुरुषः  बहुवचनम्
अपारयन्
अतरन्
मध्यम पुरुषः  एकवचनम्
अपारयः
अतरः
मध्यम पुरुषः  द्विवचनम्
अपारयतम्
अतरतम्
मध्यम पुरुषः  बहुवचनम्
अपारयत
अतरत
उत्तम पुरुषः  एकवचनम्
अपारयम्
अतरम्
उत्तम पुरुषः  द्विवचनम्
अपारयाव
अतराव
उत्तम पुरुषः  बहुवचनम्
अपारयाम
अतराम
प्रथम पुरुषः  एकवचनम्
अपारयत् / अपारयद्
अतरत् / अतरद्
प्रथम पुरुषः  द्विवचनम्
अपारयताम्
प्रथम पुरुषः  बहुवचनम्
अपारयन्
मध्यम पुरुषः  एकवचनम्
अपारयः
मध्यम पुरुषः  द्विवचनम्
अपारयतम्
मध्यम पुरुषः  बहुवचनम्
अपारयत
उत्तम पुरुषः  एकवचनम्
अपारयम्
उत्तम पुरुषः  द्विवचनम्
अपारयाव
उत्तम पुरुषः  बहुवचनम्
अपारयाम