पृच् - पृचीँ - सम्पर्चने सम्पर्के अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पृक्ते
पृच्यते
पपृचे
पपृचे
पर्चिता
पर्चिता
पर्चिष्यते
पर्चिष्यते
पृक्ताम्
पृच्यताम्
अपृक्त
अपृच्यत
पृचीत
पृच्येत
पर्चिषीष्ट
पर्चिषीष्ट
अपर्चिष्ट
अपर्चि
अपर्चिष्यत
अपर्चिष्यत
प्रथम  द्विवचनम्
पृचाते
पृच्येते
पपृचाते
पपृचाते
पर्चितारौ
पर्चितारौ
पर्चिष्येते
पर्चिष्येते
पृचाताम्
पृच्येताम्
अपृचाताम्
अपृच्येताम्
पृचीयाताम्
पृच्येयाताम्
पर्चिषीयास्ताम्
पर्चिषीयास्ताम्
अपर्चिषाताम्
अपर्चिषाताम्
अपर्चिष्येताम्
अपर्चिष्येताम्
प्रथम  बहुवचनम्
पृचते
पृच्यन्ते
पपृचिरे
पपृचिरे
पर्चितारः
पर्चितारः
पर्चिष्यन्ते
पर्चिष्यन्ते
पृचताम्
पृच्यन्ताम्
अपृचत
अपृच्यन्त
पृचीरन्
पृच्येरन्
पर्चिषीरन्
पर्चिषीरन्
अपर्चिषत
अपर्चिषत
अपर्चिष्यन्त
अपर्चिष्यन्त
मध्यम  एकवचनम्
पृक्षे
पृच्यसे
पपृचिषे
पपृचिषे
पर्चितासे
पर्चितासे
पर्चिष्यसे
पर्चिष्यसे
पृक्ष्व
पृच्यस्व
अपृक्थाः
अपृच्यथाः
पृचीथाः
पृच्येथाः
पर्चिषीष्ठाः
पर्चिषीष्ठाः
अपर्चिष्ठाः
अपर्चिष्ठाः
अपर्चिष्यथाः
अपर्चिष्यथाः
मध्यम  द्विवचनम्
पृचाथे
पृच्येथे
पपृचाथे
पपृचाथे
पर्चितासाथे
पर्चितासाथे
पर्चिष्येथे
पर्चिष्येथे
पृचाथाम्
पृच्येथाम्
अपृचाथाम्
अपृच्येथाम्
पृचीयाथाम्
पृच्येयाथाम्
पर्चिषीयास्थाम्
पर्चिषीयास्थाम्
अपर्चिषाथाम्
अपर्चिषाथाम्
अपर्चिष्येथाम्
अपर्चिष्येथाम्
मध्यम  बहुवचनम्
पृग्ध्वे
पृच्यध्वे
पपृचिध्वे
पपृचिध्वे
पर्चिताध्वे
पर्चिताध्वे
पर्चिष्यध्वे
पर्चिष्यध्वे
पृग्ध्वम्
पृच्यध्वम्
अपृग्ध्वम्
अपृच्यध्वम्
पृचीध्वम्
पृच्येध्वम्
पर्चिषीध्वम्
पर्चिषीध्वम्
अपर्चिढ्वम्
अपर्चिढ्वम्
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
उत्तम  एकवचनम्
पृचे
पृच्ये
पपृचे
पपृचे
पर्चिताहे
पर्चिताहे
पर्चिष्ये
पर्चिष्ये
पर्चै
पृच्यै
अपृचि
अपृच्ये
पृचीय
पृच्येय
पर्चिषीय
पर्चिषीय
अपर्चिषि
अपर्चिषि
अपर्चिष्ये
अपर्चिष्ये
उत्तम  द्विवचनम्
पृच्वहे
पृच्यावहे
पपृचिवहे
पपृचिवहे
पर्चितास्वहे
पर्चितास्वहे
पर्चिष्यावहे
पर्चिष्यावहे
पर्चावहै
पृच्यावहै
अपृच्वहि
अपृच्यावहि
पृचीवहि
पृच्येवहि
पर्चिषीवहि
पर्चिषीवहि
अपर्चिष्वहि
अपर्चिष्वहि
अपर्चिष्यावहि
अपर्चिष्यावहि
उत्तम  बहुवचनम्
पृच्महे
पृच्यामहे
पपृचिमहे
पपृचिमहे
पर्चितास्महे
पर्चितास्महे
पर्चिष्यामहे
पर्चिष्यामहे
पर्चामहै
पृच्यामहै
अपृच्महि
अपृच्यामहि
पृचीमहि
पृच्येमहि
पर्चिषीमहि
पर्चिषीमहि
अपर्चिष्महि
अपर्चिष्महि
अपर्चिष्यामहि
अपर्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपर्चिष्येताम्
अपर्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपर्चिष्येथाम्
अपर्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्चिष्यध्वम्
अपर्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपर्चिष्यावहि
अपर्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपर्चिष्यामहि
अपर्चिष्यामहि