पूर् - पूरीँ आप्यायने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
चोरयेत् / चोरयेद्
यन्त्रयेत् / यन्त्रयेद्
प्रथम पुरुषः  द्विवचनम्
पूरयेताम् / पूरेताम्
चोरयेताम्
यन्त्रयेताम्
प्रथम पुरुषः  बहुवचनम्
पूरयेयुः / पूरेयुः
चोरयेयुः
यन्त्रयेयुः
मध्यम पुरुषः  एकवचनम्
पूरयेः / पूरेः
चोरयेः
यन्त्रयेः
मध्यम पुरुषः  द्विवचनम्
पूरयेतम् / पूरेतम्
चोरयेतम्
यन्त्रयेतम्
मध्यम पुरुषः  बहुवचनम्
पूरयेत / पूरेत
चोरयेत
यन्त्रयेत
उत्तम पुरुषः  एकवचनम्
पूरयेयम् / पूरेयम्
चोरयेयम्
यन्त्रयेयम्
उत्तम पुरुषः  द्विवचनम्
पूरयेव / पूरेव
चोरयेव
यन्त्रयेव
उत्तम पुरुषः  बहुवचनम्
पूरयेम / पूरेम
चोरयेम
यन्त्रयेम
प्रथम पुरुषः  एकवचनम्
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
चोरयेत् / चोरयेद्
यन्त्रयेत् / यन्त्रयेद्
प्रथम पुरुषः  द्विवचनम्
पूरयेताम् / पूरेताम्
चोरयेताम्
यन्त्रयेताम्
प्रथम पुरुषः  बहुवचनम्
पूरयेयुः / पूरेयुः
चोरयेयुः
यन्त्रयेयुः
मध्यम पुरुषः  एकवचनम्
पूरयेः / पूरेः
मध्यम पुरुषः  द्विवचनम्
पूरयेतम् / पूरेतम्
चोरयेतम्
यन्त्रयेतम्
मध्यम पुरुषः  बहुवचनम्
पूरयेत / पूरेत
उत्तम पुरुषः  एकवचनम्
पूरयेयम् / पूरेयम्
चोरयेयम्
यन्त्रयेयम्
उत्तम पुरुषः  द्विवचनम्
पूरयेव / पूरेव
उत्तम पुरुषः  बहुवचनम्
पूरयेम / पूरेम