पूर् - पूरीँ आप्यायने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अचोरयत् / अचोरयद्
अयन्त्रयत् / अयन्त्रयद्
प्रथम पुरुषः  द्विवचनम्
अपूरयताम् / अपूरताम्
अचोरयताम्
अयन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
अपूरयन् / अपूरन्
अचोरयन्
अयन्त्रयन्
मध्यम पुरुषः  एकवचनम्
अपूरयः / अपूरः
अचोरयः
अयन्त्रयः
मध्यम पुरुषः  द्विवचनम्
अपूरयतम् / अपूरतम्
अचोरयतम्
अयन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
अपूरयत / अपूरत
अचोरयत
अयन्त्रयत
उत्तम पुरुषः  एकवचनम्
अपूरयम् / अपूरम्
अचोरयम्
अयन्त्रयम्
उत्तम पुरुषः  द्विवचनम्
अपूरयाव / अपूराव
अचोरयाव
अयन्त्रयाव
उत्तम पुरुषः  बहुवचनम्
अपूरयाम / अपूराम
अचोरयाम
अयन्त्रयाम
प्रथम पुरुषः  एकवचनम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अचोरयत् / अचोरयद्
अयन्त्रयत् / अयन्त्रयद्
प्रथम पुरुषः  द्विवचनम्
अपूरयताम् / अपूरताम्
अचोरयताम्
अयन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
अपूरयन् / अपूरन्
अचोरयन्
मध्यम पुरुषः  एकवचनम्
अपूरयः / अपूरः
मध्यम पुरुषः  द्विवचनम्
अपूरयतम् / अपूरतम्
अचोरयतम्
अयन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
अपूरयत / अपूरत
उत्तम पुरुषः  एकवचनम्
अपूरयम् / अपूरम्
अचोरयम्
उत्तम पुरुषः  द्विवचनम्
अपूरयाव / अपूराव
अचोरयाव
उत्तम पुरुषः  बहुवचनम्
अपूरयाम / अपूराम
अचोरयाम