पूर् - पूरीँ - आप्यायने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पूरयति / पूरति
पूरयते / पूरते
पूर्यते
पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयिता / पूरिता
पूरयिता / पूरिता
पूरिता / पूरयिता
पूरयिष्यति / पूरिष्यति
पूरयिष्यते / पूरिष्यते
पूरिष्यते / पूरयिष्यते
पूरयतात् / पूरयताद् / पूरयतु / पूरतात् / पूरताद् / पूरतु
पूरयताम् / पूरताम्
पूर्यताम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
अपूरयत / अपूरत
अपूर्यत
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
पूरयेत / पूरेत
पूर्येत
पूर्यात् / पूर्याद्
पूरयिषीष्ट / पूरिषीष्ट
पूरिषीष्ट / पूरयिषीष्ट
अपूपुरत् / अपूपुरद् / अपूरीत् / अपूरीद्
अपूपुरत / अपूरि / अपूरिष्ट
अपूरि
अपूरयिष्यत् / अपूरयिष्यद् / अपूरिष्यत् / अपूरिष्यद्
अपूरयिष्यत / अपूरिष्यत
अपूरिष्यत / अपूरयिष्यत
प्रथम  द्विवचनम्
पूरयतः / पूरतः
पूरयेते / पूरेते
पूर्येते
पूरयाञ्चक्रतुः / पूरयांचक्रतुः / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूरतुः
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवाते / पूरयांबभूवाते / पूरयामासाते / पुपूराते
पूरयितारौ / पूरितारौ
पूरयितारौ / पूरितारौ
पूरितारौ / पूरयितारौ
पूरयिष्यतः / पूरिष्यतः
पूरयिष्येते / पूरिष्येते
पूरिष्येते / पूरयिष्येते
पूरयताम् / पूरताम्
पूरयेताम् / पूरेताम्
पूर्येताम्
अपूरयताम् / अपूरताम्
अपूरयेताम् / अपूरेताम्
अपूर्येताम्
पूरयेताम् / पूरेताम्
पूरयेयाताम् / पूरेयाताम्
पूर्येयाताम्
पूर्यास्ताम्
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरिषीयास्ताम् / पूरयिषीयास्ताम्
अपूपुरताम् / अपूरिष्टाम्
अपूपुरेताम् / अपूरिषाताम्
अपूरिषाताम् / अपूरयिषाताम्
अपूरयिष्यताम् / अपूरिष्यताम्
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरिष्येताम् / अपूरयिष्येताम्
प्रथम  बहुवचनम्
पूरयन्ति / पूरन्ति
पूरयन्ते / पूरन्ते
पूर्यन्ते
पूरयाञ्चक्रुः / पूरयांचक्रुः / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरुः
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूविरे / पूरयांबभूविरे / पूरयामासिरे / पुपूरिरे
पूरयितारः / पूरितारः
पूरयितारः / पूरितारः
पूरितारः / पूरयितारः
पूरयिष्यन्ति / पूरिष्यन्ति
पूरयिष्यन्ते / पूरिष्यन्ते
पूरिष्यन्ते / पूरयिष्यन्ते
पूरयन्तु / पूरन्तु
पूरयन्ताम् / पूरन्ताम्
पूर्यन्ताम्
अपूरयन् / अपूरन्
अपूरयन्त / अपूरन्त
अपूर्यन्त
पूरयेयुः / पूरेयुः
पूरयेरन् / पूरेरन्
पूर्येरन्
पूर्यासुः
पूरयिषीरन् / पूरिषीरन्
पूरिषीरन् / पूरयिषीरन्
अपूपुरन् / अपूरिषुः
अपूपुरन्त / अपूरिषत
अपूरिषत / अपूरयिषत
अपूरयिष्यन् / अपूरिष्यन्
अपूरयिष्यन्त / अपूरिष्यन्त
अपूरिष्यन्त / अपूरयिष्यन्त
मध्यम  एकवचनम्
पूरयसि / पूरसि
पूरयसे / पूरसे
पूर्यसे
पूरयाञ्चकर्थ / पूरयांचकर्थ / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिथ
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविषे / पूरयांबभूविषे / पूरयामासिषे / पुपूरिषे
पूरयितासि / पूरितासि
पूरयितासे / पूरितासे
पूरितासे / पूरयितासे
पूरयिष्यसि / पूरिष्यसि
पूरयिष्यसे / पूरिष्यसे
पूरिष्यसे / पूरयिष्यसे
पूरयतात् / पूरयताद् / पूरय / पूरतात् / पूरताद् / पूर
पूरयस्व / पूरस्व
पूर्यस्व
अपूरयः / अपूरः
अपूरयथाः / अपूरथाः
अपूर्यथाः
पूरयेः / पूरेः
पूरयेथाः / पूरेथाः
पूर्येथाः
पूर्याः
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरिषीष्ठाः / पूरयिषीष्ठाः
अपूपुरः / अपूरीः
अपूपुरथाः / अपूरिष्ठाः
अपूरिष्ठाः / अपूरयिष्ठाः
अपूरयिष्यः / अपूरिष्यः
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरिष्यथाः / अपूरयिष्यथाः
मध्यम  द्विवचनम्
पूरयथः / पूरथः
पूरयेथे / पूरेथे
पूर्येथे
पूरयाञ्चक्रथुः / पूरयांचक्रथुः / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूरथुः
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवाथे / पूरयांबभूवाथे / पूरयामासाथे / पुपूराथे
पूरयितास्थः / पूरितास्थः
पूरयितासाथे / पूरितासाथे
पूरितासाथे / पूरयितासाथे
पूरयिष्यथः / पूरिष्यथः
पूरयिष्येथे / पूरिष्येथे
पूरिष्येथे / पूरयिष्येथे
पूरयतम् / पूरतम्
पूरयेथाम् / पूरेथाम्
पूर्येथाम्
अपूरयतम् / अपूरतम्
अपूरयेथाम् / अपूरेथाम्
अपूर्येथाम्
पूरयेतम् / पूरेतम्
पूरयेयाथाम् / पूरेयाथाम्
पूर्येयाथाम्
पूर्यास्तम्
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरिषीयास्थाम् / पूरयिषीयास्थाम्
अपूपुरतम् / अपूरिष्टम्
अपूपुरेथाम् / अपूरिषाथाम्
अपूरिषाथाम् / अपूरयिषाथाम्
अपूरयिष्यतम् / अपूरिष्यतम्
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरिष्येथाम् / अपूरयिष्येथाम्
मध्यम  बहुवचनम्
पूरयथ / पूरथ
पूरयध्वे / पूरध्वे
पूर्यध्वे
पूरयाञ्चक्र / पूरयांचक्र / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूविध्वे / पूरयांबभूविध्वे / पूरयाम्बभूविढ्वे / पूरयांबभूविढ्वे / पूरयामासिध्वे / पुपूरिढ्वे / पुपूरिध्वे
पूरयितास्थ / पूरितास्थ
पूरयिताध्वे / पूरिताध्वे
पूरिताध्वे / पूरयिताध्वे
पूरयिष्यथ / पूरिष्यथ
पूरयिष्यध्वे / पूरिष्यध्वे
पूरिष्यध्वे / पूरयिष्यध्वे
पूरयत / पूरत
पूरयध्वम् / पूरध्वम्
पूर्यध्वम्
अपूरयत / अपूरत
अपूरयध्वम् / अपूरध्वम्
अपूर्यध्वम्
पूरयेत / पूरेत
पूरयेध्वम् / पूरेध्वम्
पूर्येध्वम्
पूर्यास्त
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
पूरिषीढ्वम् / पूरिषीध्वम् / पूरयिषीढ्वम् / पूरयिषीध्वम्
अपूपुरत / अपूरिष्ट
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
अपूरिढ्वम् / अपूरिध्वम् / अपूरयिढ्वम् / अपूरयिध्वम्
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
अपूरिष्यध्वम् / अपूरयिष्यध्वम्
उत्तम  एकवचनम्
पूरयामि / पूरामि
पूरये / पूरे
पूर्ये
पूरयाञ्चकर / पूरयांचकर / पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयितास्मि / पूरितास्मि
पूरयिताहे / पूरिताहे
पूरिताहे / पूरयिताहे
पूरयिष्यामि / पूरिष्यामि
पूरयिष्ये / पूरिष्ये
पूरिष्ये / पूरयिष्ये
पूरयाणि / पूराणि
पूरयै / पूरै
पूर्यै
अपूरयम् / अपूरम्
अपूरये / अपूरे
अपूर्ये
पूरयेयम् / पूरेयम्
पूरयेय / पूरेय
पूर्येय
पूर्यासम्
पूरयिषीय / पूरिषीय
पूरिषीय / पूरयिषीय
अपूपुरम् / अपूरिषम्
अपूपुरे / अपूरिषि
अपूरिषि / अपूरयिषि
अपूरयिष्यम् / अपूरिष्यम्
अपूरयिष्ये / अपूरिष्ये
अपूरिष्ये / अपूरयिष्ये
उत्तम  द्विवचनम्
पूरयावः / पूरावः
पूरयावहे / पूरावहे
पूर्यावहे
पूरयाञ्चकृव / पूरयांचकृव / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिव
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविवहे / पूरयांबभूविवहे / पूरयामासिवहे / पुपूरिवहे
पूरयितास्वः / पूरितास्वः
पूरयितास्वहे / पूरितास्वहे
पूरितास्वहे / पूरयितास्वहे
पूरयिष्यावः / पूरिष्यावः
पूरयिष्यावहे / पूरिष्यावहे
पूरिष्यावहे / पूरयिष्यावहे
पूरयाव / पूराव
पूरयावहै / पूरावहै
पूर्यावहै
अपूरयाव / अपूराव
अपूरयावहि / अपूरावहि
अपूर्यावहि
पूरयेव / पूरेव
पूरयेवहि / पूरेवहि
पूर्येवहि
पूर्यास्व
पूरयिषीवहि / पूरिषीवहि
पूरिषीवहि / पूरयिषीवहि
अपूपुराव / अपूरिष्व
अपूपुरावहि / अपूरिष्वहि
अपूरिष्वहि / अपूरयिष्वहि
अपूरयिष्याव / अपूरिष्याव
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरिष्यावहि / अपूरयिष्यावहि
उत्तम  बहुवचनम्
पूरयामः / पूरामः
पूरयामहे / पूरामहे
पूर्यामहे
पूरयाञ्चकृम / पूरयांचकृम / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिम
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविमहे / पूरयांबभूविमहे / पूरयामासिमहे / पुपूरिमहे
पूरयितास्मः / पूरितास्मः
पूरयितास्महे / पूरितास्महे
पूरितास्महे / पूरयितास्महे
पूरयिष्यामः / पूरिष्यामः
पूरयिष्यामहे / पूरिष्यामहे
पूरिष्यामहे / पूरयिष्यामहे
पूरयाम / पूराम
पूरयामहै / पूरामहै
पूर्यामहै
अपूरयाम / अपूराम
अपूरयामहि / अपूरामहि
अपूर्यामहि
पूरयेम / पूरेम
पूरयेमहि / पूरेमहि
पूर्येमहि
पूर्यास्म
पूरयिषीमहि / पूरिषीमहि
पूरिषीमहि / पूरयिषीमहि
अपूपुराम / अपूरिष्म
अपूपुरामहि / अपूरिष्महि
अपूरिष्महि / अपूरयिष्महि
अपूरयिष्याम / अपूरिष्याम
अपूरयिष्यामहि / अपूरिष्यामहि
अपूरिष्यामहि / अपूरयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयिता / पूरिता
पूरयिता / पूरिता
पूरिता / पूरयिता
पूरयिष्यति / पूरिष्यति
पूरयिष्यते / पूरिष्यते
पूरिष्यते / पूरयिष्यते
पूरयतात् / पूरयताद् / पूरयतु / पूरतात् / पूरताद् / पूरतु
पूरयताम् / पूरताम्
अपूरयत् / अपूरयद् / अपूरत् / अपूरद्
पूरयेत् / पूरयेद् / पूरेत् / पूरेद्
पूर्यात् / पूर्याद्
पूरयिषीष्ट / पूरिषीष्ट
पूरिषीष्ट / पूरयिषीष्ट
अपूपुरत् / अपूपुरद् / अपूरीत् / अपूरीद्
अपूपुरत / अपूरि / अपूरिष्ट
अपूरयिष्यत् / अपूरयिष्यद् / अपूरिष्यत् / अपूरिष्यद्
अपूरयिष्यत / अपूरिष्यत
अपूरिष्यत / अपूरयिष्यत
प्रथमा  द्विवचनम्
पूरयेते / पूरेते
पूरयाञ्चक्रतुः / पूरयांचक्रतुः / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूरतुः
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवतुः / पूरयांबभूवतुः / पूरयामासतुः / पुपूराते
पूरयाञ्चक्राते / पूरयांचक्राते / पूरयाम्बभूवाते / पूरयांबभूवाते / पूरयामासाते / पुपूराते
पूरयितारौ / पूरितारौ
पूरयितारौ / पूरितारौ
पूरितारौ / पूरयितारौ
पूरयिष्यतः / पूरिष्यतः
पूरयिष्येते / पूरिष्येते
पूरिष्येते / पूरयिष्येते
पूरयताम् / पूरताम्
पूरयेताम् / पूरेताम्
अपूरयताम् / अपूरताम्
अपूरयेताम् / अपूरेताम्
पूरयेताम् / पूरेताम्
पूरयेयाताम् / पूरेयाताम्
पूरयिषीयास्ताम् / पूरिषीयास्ताम्
पूरिषीयास्ताम् / पूरयिषीयास्ताम्
अपूपुरताम् / अपूरिष्टाम्
अपूपुरेताम् / अपूरिषाताम्
अपूरिषाताम् / अपूरयिषाताम्
अपूरयिष्यताम् / अपूरिष्यताम्
अपूरयिष्येताम् / अपूरिष्येताम्
अपूरिष्येताम् / अपूरयिष्येताम्
प्रथमा  बहुवचनम्
पूरयन्ति / पूरन्ति
पूरयन्ते / पूरन्ते
पूरयाञ्चक्रुः / पूरयांचक्रुः / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरुः
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूवुः / पूरयांबभूवुः / पूरयामासुः / पुपूरिरे
पूरयाञ्चक्रिरे / पूरयांचक्रिरे / पूरयाम्बभूविरे / पूरयांबभूविरे / पूरयामासिरे / पुपूरिरे
पूरयितारः / पूरितारः
पूरयितारः / पूरितारः
पूरितारः / पूरयितारः
पूरयिष्यन्ति / पूरिष्यन्ति
पूरयिष्यन्ते / पूरिष्यन्ते
पूरिष्यन्ते / पूरयिष्यन्ते
पूरयन्तु / पूरन्तु
पूरयन्ताम् / पूरन्ताम्
अपूरयन् / अपूरन्
अपूरयन्त / अपूरन्त
पूरयेयुः / पूरेयुः
पूरयेरन् / पूरेरन्
पूरयिषीरन् / पूरिषीरन्
पूरिषीरन् / पूरयिषीरन्
अपूपुरन् / अपूरिषुः
अपूपुरन्त / अपूरिषत
अपूरिषत / अपूरयिषत
अपूरयिष्यन् / अपूरिष्यन्
अपूरयिष्यन्त / अपूरिष्यन्त
अपूरिष्यन्त / अपूरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पूरयाञ्चकर्थ / पूरयांचकर्थ / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिथ
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविथ / पूरयांबभूविथ / पूरयामासिथ / पुपूरिषे
पूरयाञ्चकृषे / पूरयांचकृषे / पूरयाम्बभूविषे / पूरयांबभूविषे / पूरयामासिषे / पुपूरिषे
पूरयितासि / पूरितासि
पूरयितासे / पूरितासे
पूरितासे / पूरयितासे
पूरयिष्यसि / पूरिष्यसि
पूरयिष्यसे / पूरिष्यसे
पूरिष्यसे / पूरयिष्यसे
पूरयतात् / पूरयताद् / पूरय / पूरतात् / पूरताद् / पूर
पूरयस्व / पूरस्व
अपूरयथाः / अपूरथाः
पूरयेथाः / पूरेथाः
पूरयिषीष्ठाः / पूरिषीष्ठाः
पूरिषीष्ठाः / पूरयिषीष्ठाः
अपूपुरः / अपूरीः
अपूपुरथाः / अपूरिष्ठाः
अपूरिष्ठाः / अपूरयिष्ठाः
अपूरयिष्यः / अपूरिष्यः
अपूरयिष्यथाः / अपूरिष्यथाः
अपूरिष्यथाः / अपूरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पूरयेथे / पूरेथे
पूरयाञ्चक्रथुः / पूरयांचक्रथुः / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूरथुः
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवथुः / पूरयांबभूवथुः / पूरयामासथुः / पुपूराथे
पूरयाञ्चक्राथे / पूरयांचक्राथे / पूरयाम्बभूवाथे / पूरयांबभूवाथे / पूरयामासाथे / पुपूराथे
पूरयितास्थः / पूरितास्थः
पूरयितासाथे / पूरितासाथे
पूरितासाथे / पूरयितासाथे
पूरयिष्यथः / पूरिष्यथः
पूरयिष्येथे / पूरिष्येथे
पूरिष्येथे / पूरयिष्येथे
पूरयतम् / पूरतम्
पूरयेथाम् / पूरेथाम्
अपूरयतम् / अपूरतम्
अपूरयेथाम् / अपूरेथाम्
पूरयेतम् / पूरेतम्
पूरयेयाथाम् / पूरेयाथाम्
पूरयिषीयास्थाम् / पूरिषीयास्थाम्
पूरिषीयास्थाम् / पूरयिषीयास्थाम्
अपूपुरतम् / अपूरिष्टम्
अपूपुरेथाम् / अपूरिषाथाम्
अपूरिषाथाम् / अपूरयिषाथाम्
अपूरयिष्यतम् / अपूरिष्यतम्
अपूरयिष्येथाम् / अपूरिष्येथाम्
अपूरिष्येथाम् / अपूरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पूरयध्वे / पूरध्वे
पूरयाञ्चक्र / पूरयांचक्र / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरिढ्वे / पुपूरिध्वे
पूरयाञ्चकृढ्वे / पूरयांचकृढ्वे / पूरयाम्बभूविध्वे / पूरयांबभूविध्वे / पूरयाम्बभूविढ्वे / पूरयांबभूविढ्वे / पूरयामासिध्वे / पुपूरिढ्वे / पुपूरिध्वे
पूरयितास्थ / पूरितास्थ
पूरयिताध्वे / पूरिताध्वे
पूरिताध्वे / पूरयिताध्वे
पूरयिष्यथ / पूरिष्यथ
पूरयिष्यध्वे / पूरिष्यध्वे
पूरिष्यध्वे / पूरयिष्यध्वे
पूरयध्वम् / पूरध्वम्
अपूरयध्वम् / अपूरध्वम्
पूरयेध्वम् / पूरेध्वम्
पूरयिषीढ्वम् / पूरयिषीध्वम् / पूरिषीढ्वम् / पूरिषीध्वम्
पूरिषीढ्वम् / पूरिषीध्वम् / पूरयिषीढ्वम् / पूरयिषीध्वम्
अपूपुरत / अपूरिष्ट
अपूपुरध्वम् / अपूरिढ्वम् / अपूरिध्वम्
अपूरिढ्वम् / अपूरिध्वम् / अपूरयिढ्वम् / अपूरयिध्वम्
अपूरयिष्यत / अपूरिष्यत
अपूरयिष्यध्वम् / अपूरिष्यध्वम्
अपूरिष्यध्वम् / अपूरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पूरयामि / पूरामि
पूरयाञ्चकर / पूरयांचकर / पूरयाञ्चकार / पूरयांचकार / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूर
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूव / पूरयांबभूव / पूरयामास / पुपूरे
पूरयाञ्चक्रे / पूरयांचक्रे / पूरयाम्बभूवे / पूरयांबभूवे / पूरयामाहे / पुपूरे
पूरयितास्मि / पूरितास्मि
पूरयिताहे / पूरिताहे
पूरिताहे / पूरयिताहे
पूरयिष्यामि / पूरिष्यामि
पूरयिष्ये / पूरिष्ये
पूरिष्ये / पूरयिष्ये
पूरयाणि / पूराणि
अपूरयम् / अपूरम्
पूरयेयम् / पूरेयम्
अपूपुरम् / अपूरिषम्
अपूपुरे / अपूरिषि
अपूरिषि / अपूरयिषि
अपूरयिष्यम् / अपूरिष्यम्
अपूरयिष्ये / अपूरिष्ये
अपूरिष्ये / अपूरयिष्ये
उत्तम पुरुषः  द्विवचनम्
पूरयावः / पूरावः
पूरयावहे / पूरावहे
पूरयाञ्चकृव / पूरयांचकृव / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिव
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविव / पूरयांबभूविव / पूरयामासिव / पुपूरिवहे
पूरयाञ्चकृवहे / पूरयांचकृवहे / पूरयाम्बभूविवहे / पूरयांबभूविवहे / पूरयामासिवहे / पुपूरिवहे
पूरयितास्वः / पूरितास्वः
पूरयितास्वहे / पूरितास्वहे
पूरितास्वहे / पूरयितास्वहे
पूरयिष्यावः / पूरिष्यावः
पूरयिष्यावहे / पूरिष्यावहे
पूरिष्यावहे / पूरयिष्यावहे
पूरयावहै / पूरावहै
अपूरयाव / अपूराव
अपूरयावहि / अपूरावहि
पूरयेवहि / पूरेवहि
पूरयिषीवहि / पूरिषीवहि
पूरिषीवहि / पूरयिषीवहि
अपूपुराव / अपूरिष्व
अपूपुरावहि / अपूरिष्वहि
अपूरिष्वहि / अपूरयिष्वहि
अपूरयिष्याव / अपूरिष्याव
अपूरयिष्यावहि / अपूरिष्यावहि
अपूरिष्यावहि / अपूरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पूरयामः / पूरामः
पूरयामहे / पूरामहे
पूरयाञ्चकृम / पूरयांचकृम / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिम
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविम / पूरयांबभूविम / पूरयामासिम / पुपूरिमहे
पूरयाञ्चकृमहे / पूरयांचकृमहे / पूरयाम्बभूविमहे / पूरयांबभूविमहे / पूरयामासिमहे / पुपूरिमहे
पूरयितास्मः / पूरितास्मः
पूरयितास्महे / पूरितास्महे
पूरितास्महे / पूरयितास्महे
पूरयिष्यामः / पूरिष्यामः
पूरयिष्यामहे / पूरिष्यामहे
पूरिष्यामहे / पूरयिष्यामहे
पूरयामहै / पूरामहै
अपूरयाम / अपूराम
अपूरयामहि / अपूरामहि
पूरयेमहि / पूरेमहि
पूरयिषीमहि / पूरिषीमहि
पूरिषीमहि / पूरयिषीमहि
अपूपुराम / अपूरिष्म
अपूपुरामहि / अपूरिष्महि
अपूरिष्महि / अपूरयिष्महि
अपूरयिष्याम / अपूरिष्याम
अपूरयिष्यामहि / अपूरिष्यामहि
अपूरिष्यामहि / अपूरयिष्यामहि