पुस्त् - पुस्तँ आदरानादरयोः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपुस्तयत् / अपुस्तयद्
अकृणत् / अकृणद्
प्रथम पुरुषः  द्विवचनम्
अपुस्तयताम्
अकृन्ताम् / अकृन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अपुस्तयन्
अकृन्तन्
मध्यम पुरुषः  एकवचनम्
अपुस्तयः
अकृणः / अकृणत् / अकृणद्
मध्यम पुरुषः  द्विवचनम्
अपुस्तयतम्
अकृन्तम् / अकृन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अपुस्तयत
अकृन्त / अकृन्त्त
उत्तम पुरुषः  एकवचनम्
अपुस्तयम्
अकृणतम्
उत्तम पुरुषः  द्विवचनम्
अपुस्तयाव
अकृन्त्व
उत्तम पुरुषः  बहुवचनम्
अपुस्तयाम
अकृन्त्म
प्रथम पुरुषः  एकवचनम्
अपुस्तयत् / अपुस्तयद्
अकृणत् / अकृणद्
प्रथम पुरुषः  द्विवचनम्
अकृन्ताम् / अकृन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अकृन्तन्
मध्यम पुरुषः  एकवचनम्
अकृणः / अकृणत् / अकृणद्
मध्यम पुरुषः  द्विवचनम्
अकृन्तम् / अकृन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अकृन्त / अकृन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अकृन्त्व
उत्तम पुरुषः  बहुवचनम्
अकृन्त्म