पुष् - पुषँ धारणे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पोषयेत् / पोषयेद् / पोषेत् / पोषेद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
पोषयेताम् / पोषेताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
पोषयेयुः / पोषेयुः
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
पोषयेः / पोषेः
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
पोषयेतम् / पोषेतम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
पोषयेत / पोषेत
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
पोषयेयम् / पोषेयम्
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
पोषयेव / पोषेव
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
पोषयेम / पोषेम
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
प्रथम पुरुषः  एकवचनम्
पोषयेत् / पोषयेद् / पोषेत् / पोषेद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
पोषयेताम् / पोषेताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
पोषयेयुः / पोषेयुः
दिधिष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
पोषयेः / पोषेः
दिधिष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
पोषयेतम् / पोषेतम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
पोषयेत / पोषेत
दिधिष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
पोषयेयम् / पोषेयम्
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
पोषयेव / पोषेव
दिधिष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
पोषयेम / पोषेम
दिधिष्याम
विष्णीयाम
मुष्णीयाम