पुष् - पुषँ धारणे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपोषयत् / अपोषयद् / अपोषत् / अपोषद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णात् / अविष्णाद्
अमुष्णात् / अमुष्णाद्
प्रथम पुरुषः  द्विवचनम्
अपोषयताम् / अपोषताम्
अदिधिष्टाम्
अपिंष्टाम्
अविष्णीताम्
अमुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
अपोषयन् / अपोषन्
अदिधिषुः
अपिंषन्
अविष्णन्
अमुष्णन्
मध्यम पुरुषः  एकवचनम्
अपोषयः / अपोषः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णाः
अमुष्णाः
मध्यम पुरुषः  द्विवचनम्
अपोषयतम् / अपोषतम्
अदिधिष्टम्
अपिंष्टम्
अविष्णीतम्
अमुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
अपोषयत / अपोषत
अदिधिष्ट
अपिंष्ट
अविष्णीत
अमुष्णीत
उत्तम पुरुषः  एकवचनम्
अपोषयम् / अपोषम्
अदिधिषम्
अपिनषम्
अविष्णाम्
अमुष्णाम्
उत्तम पुरुषः  द्विवचनम्
अपोषयाव / अपोषाव
अदिधिष्व
अपिंष्व
अविष्णीव
अमुष्णीव
उत्तम पुरुषः  बहुवचनम्
अपोषयाम / अपोषाम
अदिधिष्म
अपिंष्म
अविष्णीम
अमुष्णीम
प्रथम पुरुषः  एकवचनम्
अपोषयत् / अपोषयद् / अपोषत् / अपोषद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णात् / अविष्णाद्
अमुष्णात् / अमुष्णाद्
प्रथम पुरुषः  द्विवचनम्
अपोषयताम् / अपोषताम्
अदिधिष्टाम्
अपिंष्टाम्
अविष्णीताम्
अमुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
अपोषयन् / अपोषन्
अदिधिषुः
अमुष्णन्
मध्यम पुरुषः  एकवचनम्
अपोषयः / अपोषः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अमुष्णाः
मध्यम पुरुषः  द्विवचनम्
अपोषयतम् / अपोषतम्
अदिधिष्टम्
अविष्णीतम्
अमुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
अपोषयत / अपोषत
अदिधिष्ट
अमुष्णीत
उत्तम पुरुषः  एकवचनम्
अपोषयम् / अपोषम्
अदिधिषम्
अविष्णाम्
अमुष्णाम्
उत्तम पुरुषः  द्विवचनम्
अपोषयाव / अपोषाव
अदिधिष्व
अमुष्णीव
उत्तम पुरुषः  बहुवचनम्
अपोषयाम / अपोषाम
अदिधिष्म
अमुष्णीम