पुन्थ् - पुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पुन्थति
पुन्थ्यते
पुपुन्थ
पुपुन्थे
पुन्थिता
पुन्थिता
पुन्थिष्यति
पुन्थिष्यते
पुन्थतात् / पुन्थताद् / पुन्थतु
पुन्थ्यताम्
अपुन्थत् / अपुन्थद्
अपुन्थ्यत
पुन्थेत् / पुन्थेद्
पुन्थ्येत
पुन्थ्यात् / पुन्थ्याद्
पुन्थिषीष्ट
अपुन्थीत् / अपुन्थीद्
अपुन्थि
अपुन्थिष्यत् / अपुन्थिष्यद्
अपुन्थिष्यत
प्रथम  द्विवचनम्
पुन्थतः
पुन्थ्येते
पुपुन्थतुः
पुपुन्थाते
पुन्थितारौ
पुन्थितारौ
पुन्थिष्यतः
पुन्थिष्येते
पुन्थताम्
पुन्थ्येताम्
अपुन्थताम्
अपुन्थ्येताम्
पुन्थेताम्
पुन्थ्येयाताम्
पुन्थ्यास्ताम्
पुन्थिषीयास्ताम्
अपुन्थिष्टाम्
अपुन्थिषाताम्
अपुन्थिष्यताम्
अपुन्थिष्येताम्
प्रथम  बहुवचनम्
पुन्थन्ति
पुन्थ्यन्ते
पुपुन्थुः
पुपुन्थिरे
पुन्थितारः
पुन्थितारः
पुन्थिष्यन्ति
पुन्थिष्यन्ते
पुन्थन्तु
पुन्थ्यन्ताम्
अपुन्थन्
अपुन्थ्यन्त
पुन्थेयुः
पुन्थ्येरन्
पुन्थ्यासुः
पुन्थिषीरन्
अपुन्थिषुः
अपुन्थिषत
अपुन्थिष्यन्
अपुन्थिष्यन्त
मध्यम  एकवचनम्
पुन्थसि
पुन्थ्यसे
पुपुन्थिथ
पुपुन्थिषे
पुन्थितासि
पुन्थितासे
पुन्थिष्यसि
पुन्थिष्यसे
पुन्थतात् / पुन्थताद् / पुन्थ
पुन्थ्यस्व
अपुन्थः
अपुन्थ्यथाः
पुन्थेः
पुन्थ्येथाः
पुन्थ्याः
पुन्थिषीष्ठाः
अपुन्थीः
अपुन्थिष्ठाः
अपुन्थिष्यः
अपुन्थिष्यथाः
मध्यम  द्विवचनम्
पुन्थथः
पुन्थ्येथे
पुपुन्थथुः
पुपुन्थाथे
पुन्थितास्थः
पुन्थितासाथे
पुन्थिष्यथः
पुन्थिष्येथे
पुन्थतम्
पुन्थ्येथाम्
अपुन्थतम्
अपुन्थ्येथाम्
पुन्थेतम्
पुन्थ्येयाथाम्
पुन्थ्यास्तम्
पुन्थिषीयास्थाम्
अपुन्थिष्टम्
अपुन्थिषाथाम्
अपुन्थिष्यतम्
अपुन्थिष्येथाम्
मध्यम  बहुवचनम्
पुन्थथ
पुन्थ्यध्वे
पुपुन्थ
पुपुन्थिध्वे
पुन्थितास्थ
पुन्थिताध्वे
पुन्थिष्यथ
पुन्थिष्यध्वे
पुन्थत
पुन्थ्यध्वम्
अपुन्थत
अपुन्थ्यध्वम्
पुन्थेत
पुन्थ्येध्वम्
पुन्थ्यास्त
पुन्थिषीध्वम्
अपुन्थिष्ट
अपुन्थिढ्वम्
अपुन्थिष्यत
अपुन्थिष्यध्वम्
उत्तम  एकवचनम्
पुन्थामि
पुन्थ्ये
पुपुन्थ
पुपुन्थे
पुन्थितास्मि
पुन्थिताहे
पुन्थिष्यामि
पुन्थिष्ये
पुन्थानि
पुन्थ्यै
अपुन्थम्
अपुन्थ्ये
पुन्थेयम्
पुन्थ्येय
पुन्थ्यासम्
पुन्थिषीय
अपुन्थिषम्
अपुन्थिषि
अपुन्थिष्यम्
अपुन्थिष्ये
उत्तम  द्विवचनम्
पुन्थावः
पुन्थ्यावहे
पुपुन्थिव
पुपुन्थिवहे
पुन्थितास्वः
पुन्थितास्वहे
पुन्थिष्यावः
पुन्थिष्यावहे
पुन्थाव
पुन्थ्यावहै
अपुन्थाव
अपुन्थ्यावहि
पुन्थेव
पुन्थ्येवहि
पुन्थ्यास्व
पुन्थिषीवहि
अपुन्थिष्व
अपुन्थिष्वहि
अपुन्थिष्याव
अपुन्थिष्यावहि
उत्तम  बहुवचनम्
पुन्थामः
पुन्थ्यामहे
पुपुन्थिम
पुपुन्थिमहे
पुन्थितास्मः
पुन्थितास्महे
पुन्थिष्यामः
पुन्थिष्यामहे
पुन्थाम
पुन्थ्यामहै
अपुन्थाम
अपुन्थ्यामहि
पुन्थेम
पुन्थ्येमहि
पुन्थ्यास्म
पुन्थिषीमहि
अपुन्थिष्म
अपुन्थिष्महि
अपुन्थिष्याम
अपुन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
पुन्थतात् / पुन्थताद् / पुन्थतु
अपुन्थत् / अपुन्थद्
पुन्थेत् / पुन्थेद्
पुन्थ्यात् / पुन्थ्याद्
अपुन्थीत् / अपुन्थीद्
अपुन्थिष्यत् / अपुन्थिष्यद्
प्रथमा  द्विवचनम्
अपुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पुन्थतात् / पुन्थताद् / पुन्थ
मध्यम पुरुषः  द्विवचनम्
अपुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्