पि - पि - गतौ तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पियति
पीयते
पिपाय
पिप्ये
पेता
पायिता / पेता
पेष्यति
पायिष्यते / पेष्यते
पियतात् / पियताद् / पियतु
पीयताम्
अपियत् / अपियद्
अपीयत
पियेत् / पियेद्
पीयेत
पीयात् / पीयाद्
पायिषीष्ट / पेषीष्ट
अपैषीत् / अपैषीद्
अपायि
अपेष्यत् / अपेष्यद्
अपायिष्यत / अपेष्यत
प्रथम  द्विवचनम्
पियतः
पीयेते
पिप्यतुः
पिप्याते
पेतारौ
पायितारौ / पेतारौ
पेष्यतः
पायिष्येते / पेष्येते
पियताम्
पीयेताम्
अपियताम्
अपीयेताम्
पियेताम्
पीयेयाताम्
पीयास्ताम्
पायिषीयास्ताम् / पेषीयास्ताम्
अपैष्टाम्
अपायिषाताम् / अपेषाताम्
अपेष्यताम्
अपायिष्येताम् / अपेष्येताम्
प्रथम  बहुवचनम्
पियन्ति
पीयन्ते
पिप्युः
पिप्यिरे
पेतारः
पायितारः / पेतारः
पेष्यन्ति
पायिष्यन्ते / पेष्यन्ते
पियन्तु
पीयन्ताम्
अपियन्
अपीयन्त
पियेयुः
पीयेरन्
पीयासुः
पायिषीरन् / पेषीरन्
अपैषुः
अपायिषत / अपेषत
अपेष्यन्
अपायिष्यन्त / अपेष्यन्त
मध्यम  एकवचनम्
पियसि
पीयसे
पिपयिथ / पिपेथ
पिप्यिषे
पेतासि
पायितासे / पेतासे
पेष्यसि
पायिष्यसे / पेष्यसे
पियतात् / पियताद् / पिय
पीयस्व
अपियः
अपीयथाः
पियेः
पीयेथाः
पीयाः
पायिषीष्ठाः / पेषीष्ठाः
अपैषीः
अपायिष्ठाः / अपेष्ठाः
अपेष्यः
अपायिष्यथाः / अपेष्यथाः
मध्यम  द्विवचनम्
पियथः
पीयेथे
पिप्यथुः
पिप्याथे
पेतास्थः
पायितासाथे / पेतासाथे
पेष्यथः
पायिष्येथे / पेष्येथे
पियतम्
पीयेथाम्
अपियतम्
अपीयेथाम्
पियेतम्
पीयेयाथाम्
पीयास्तम्
पायिषीयास्थाम् / पेषीयास्थाम्
अपैष्टम्
अपायिषाथाम् / अपेषाथाम्
अपेष्यतम्
अपायिष्येथाम् / अपेष्येथाम्
मध्यम  बहुवचनम्
पियथ
पीयध्वे
पिप्य
पिप्यिढ्वे / पिप्यिध्वे
पेतास्थ
पायिताध्वे / पेताध्वे
पेष्यथ
पायिष्यध्वे / पेष्यध्वे
पियत
पीयध्वम्
अपियत
अपीयध्वम्
पियेत
पीयेध्वम्
पीयास्त
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
अपैष्ट
अपायिढ्वम् / अपायिध्वम् / अपेढ्वम्
अपेष्यत
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम  एकवचनम्
पियामि
पीये
पिपय / पिपाय
पिप्ये
पेतास्मि
पायिताहे / पेताहे
पेष्यामि
पायिष्ये / पेष्ये
पियानि
पीयै
अपियम्
अपीये
पियेयम्
पीयेय
पीयासम्
पायिषीय / पेषीय
अपैषम्
अपायिषि / अपेषि
अपेष्यम्
अपायिष्ये / अपेष्ये
उत्तम  द्विवचनम्
पियावः
पीयावहे
पिप्यिव
पिप्यिवहे
पेतास्वः
पायितास्वहे / पेतास्वहे
पेष्यावः
पायिष्यावहे / पेष्यावहे
पियाव
पीयावहै
अपियाव
अपीयावहि
पियेव
पीयेवहि
पीयास्व
पायिषीवहि / पेषीवहि
अपैष्व
अपायिष्वहि / अपेष्वहि
अपेष्याव
अपायिष्यावहि / अपेष्यावहि
उत्तम  बहुवचनम्
पियामः
पीयामहे
पिप्यिम
पिप्यिमहे
पेतास्मः
पायितास्महे / पेतास्महे
पेष्यामः
पायिष्यामहे / पेष्यामहे
पियाम
पीयामहै
अपियाम
अपीयामहि
पियेम
पीयेमहि
पीयास्म
पायिषीमहि / पेषीमहि
अपैष्म
अपायिष्महि / अपेष्महि
अपेष्याम
अपायिष्यामहि / अपेष्यामहि
प्रथम पुरुषः  एकवचनम्
पायिष्यते / पेष्यते
पियतात् / पियताद् / पियतु
अपियत् / अपियद्
पायिषीष्ट / पेषीष्ट
अपैषीत् / अपैषीद्
अपेष्यत् / अपेष्यद्
अपायिष्यत / अपेष्यत
प्रथमा  द्विवचनम्
पायितारौ / पेतारौ
पायिष्येते / पेष्येते
पायिषीयास्ताम् / पेषीयास्ताम्
अपायिषाताम् / अपेषाताम्
अपायिष्येताम् / अपेष्येताम्
प्रथमा  बहुवचनम्
पायितारः / पेतारः
पायिष्यन्ते / पेष्यन्ते
पायिषीरन् / पेषीरन्
अपायिषत / अपेषत
अपायिष्यन्त / अपेष्यन्त
मध्यम पुरुषः  एकवचनम्
पिपयिथ / पिपेथ
पायितासे / पेतासे
पायिष्यसे / पेष्यसे
पियतात् / पियताद् / पिय
पायिषीष्ठाः / पेषीष्ठाः
अपायिष्ठाः / अपेष्ठाः
अपायिष्यथाः / अपेष्यथाः
मध्यम पुरुषः  द्विवचनम्
पायितासाथे / पेतासाथे
पायिष्येथे / पेष्येथे
पायिषीयास्थाम् / पेषीयास्थाम्
अपायिषाथाम् / अपेषाथाम्
अपायिष्येथाम् / अपेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पिप्यिढ्वे / पिप्यिध्वे
पायिताध्वे / पेताध्वे
पायिष्यध्वे / पेष्यध्वे
पायिषीढ्वम् / पायिषीध्वम् / पेषीढ्वम्
अपायिढ्वम् / अपायिध्वम् / अपेढ्वम्
अपायिष्यध्वम् / अपेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पायिताहे / पेताहे
पायिष्ये / पेष्ये
अपायिषि / अपेषि
अपायिष्ये / अपेष्ये
उत्तम पुरुषः  द्विवचनम्
पायितास्वहे / पेतास्वहे
पायिष्यावहे / पेष्यावहे
पायिषीवहि / पेषीवहि
अपायिष्वहि / अपेष्वहि
अपायिष्यावहि / अपेष्यावहि
उत्तम पुरुषः  बहुवचनम्
पायितास्महे / पेतास्महे
पायिष्यामहे / पेष्यामहे
पायिषीमहि / पेषीमहि
अपायिष्महि / अपेष्महि
अपायिष्यामहि / अपेष्यामहि