पिश् - पिशँ नाशने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशयतु
दाश्नुतात् / दाश्नुताद् / दाश्नोतु
दिशतात् / दिशताद् / दिशतु
प्रथम पुरुषः  द्विवचनम्
पेशयताम्
दाश्नुताम्
दिशताम्
प्रथम पुरुषः  बहुवचनम्
पेशयन्तु
दाश्नुवन्तु
दिशन्तु
मध्यम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशय
दाश्नुतात् / दाश्नुताद् / दाश्नुहि
दिशतात् / दिशताद् / दिश
मध्यम पुरुषः  द्विवचनम्
पेशयतम्
दाश्नुतम्
दिशतम्
मध्यम पुरुषः  बहुवचनम्
पेशयत
दाश्नुत
दिशत
उत्तम पुरुषः  एकवचनम्
पेशयानि
दाश्नवानि
दिशानि
उत्तम पुरुषः  द्विवचनम्
पेशयाव
दाश्नवाव
दिशाव
उत्तम पुरुषः  बहुवचनम्
पेशयाम
दाश्नवाम
दिशाम
प्रथम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशयतु
दाश्नुतात् / दाश्नुताद् / दाश्नोतु
दिशतात् / दिशताद् / दिशतु
प्रथम पुरुषः  द्विवचनम्
पेशयताम्
दाश्नुताम्
प्रथम पुरुषः  बहुवचनम्
पेशयन्तु
दाश्नुवन्तु
मध्यम पुरुषः  एकवचनम्
पेशयतात् / पेशयताद् / पेशय
दाश्नुतात् / दाश्नुताद् / दाश्नुहि
दिशतात् / दिशताद् / दिश
मध्यम पुरुषः  द्विवचनम्
पेशयतम्
दाश्नुतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पेशयानि
दाश्नवानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्