पिश् - पिशँ नाशने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अपेशयत
अदिशत
प्रथम पुरुषः  द्विवचनम्
अपेशयेताम्
अदिशेताम्
प्रथम पुरुषः  बहुवचनम्
अपेशयन्त
अदिशन्त
मध्यम पुरुषः  एकवचनम्
अपेशयथाः
अदिशथाः
मध्यम पुरुषः  द्विवचनम्
अपेशयेथाम्
अदिशेथाम्
मध्यम पुरुषः  बहुवचनम्
अपेशयध्वम्
अदिशध्वम्
उत्तम पुरुषः  एकवचनम्
अपेशये
अदिशे
उत्तम पुरुषः  द्विवचनम्
अपेशयावहि
अदिशावहि
उत्तम पुरुषः  बहुवचनम्
अपेशयामहि
अदिशामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अपेशयेताम्
अदिशेताम्
प्रथम पुरुषः  बहुवचनम्
अपेशयन्त
मध्यम पुरुषः  एकवचनम्
अपेशयथाः
मध्यम पुरुषः  द्विवचनम्
अपेशयेथाम्
अदिशेथाम्
मध्यम पुरुषः  बहुवचनम्
अपेशयध्वम्
अदिशध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपेशयावहि
उत्तम पुरुषः  बहुवचनम्
अपेशयामहि