पिश् - पिशँ - नाशने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पेशयति
पेशयते
पेश्यते
पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूवे / पेशयांबभूवे / पेशयामाहे
पेशयिता
पेशयिता
पेशिता / पेशयिता
पेशयिष्यति
पेशयिष्यते
पेशिष्यते / पेशयिष्यते
पेशयतात् / पेशयताद् / पेशयतु
पेशयताम्
पेश्यताम्
अपेशयत् / अपेशयद्
अपेशयत
अपेश्यत
पेशयेत् / पेशयेद्
पेशयेत
पेश्येत
पेश्यात् / पेश्याद्
पेशयिषीष्ट
पेशिषीष्ट / पेशयिषीष्ट
अपीपिशत् / अपीपिशद्
अपीपिशत
अपेशि
अपेशयिष्यत् / अपेशयिष्यद्
अपेशयिष्यत
अपेशिष्यत / अपेशयिष्यत
प्रथम  द्विवचनम्
पेशयतः
पेशयेते
पेश्येते
पेशयाञ्चक्रतुः / पेशयांचक्रतुः / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवाते / पेशयांबभूवाते / पेशयामासाते
पेशयितारौ
पेशयितारौ
पेशितारौ / पेशयितारौ
पेशयिष्यतः
पेशयिष्येते
पेशिष्येते / पेशयिष्येते
पेशयताम्
पेशयेताम्
पेश्येताम्
अपेशयताम्
अपेशयेताम्
अपेश्येताम्
पेशयेताम्
पेशयेयाताम्
पेश्येयाताम्
पेश्यास्ताम्
पेशयिषीयास्ताम्
पेशिषीयास्ताम् / पेशयिषीयास्ताम्
अपीपिशताम्
अपीपिशेताम्
अपेशिषाताम् / अपेशयिषाताम्
अपेशयिष्यताम्
अपेशयिष्येताम्
अपेशिष्येताम् / अपेशयिष्येताम्
प्रथम  बहुवचनम्
पेशयन्ति
पेशयन्ते
पेश्यन्ते
पेशयाञ्चक्रुः / पेशयांचक्रुः / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूविरे / पेशयांबभूविरे / पेशयामासिरे
पेशयितारः
पेशयितारः
पेशितारः / पेशयितारः
पेशयिष्यन्ति
पेशयिष्यन्ते
पेशिष्यन्ते / पेशयिष्यन्ते
पेशयन्तु
पेशयन्ताम्
पेश्यन्ताम्
अपेशयन्
अपेशयन्त
अपेश्यन्त
पेशयेयुः
पेशयेरन्
पेश्येरन्
पेश्यासुः
पेशयिषीरन्
पेशिषीरन् / पेशयिषीरन्
अपीपिशन्
अपीपिशन्त
अपेशिषत / अपेशयिषत
अपेशयिष्यन्
अपेशयिष्यन्त
अपेशिष्यन्त / अपेशयिष्यन्त
मध्यम  एकवचनम्
पेशयसि
पेशयसे
पेश्यसे
पेशयाञ्चकर्थ / पेशयांचकर्थ / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविषे / पेशयांबभूविषे / पेशयामासिषे
पेशयितासि
पेशयितासे
पेशितासे / पेशयितासे
पेशयिष्यसि
पेशयिष्यसे
पेशिष्यसे / पेशयिष्यसे
पेशयतात् / पेशयताद् / पेशय
पेशयस्व
पेश्यस्व
अपेशयः
अपेशयथाः
अपेश्यथाः
पेशयेः
पेशयेथाः
पेश्येथाः
पेश्याः
पेशयिषीष्ठाः
पेशिषीष्ठाः / पेशयिषीष्ठाः
अपीपिशः
अपीपिशथाः
अपेशिष्ठाः / अपेशयिष्ठाः
अपेशयिष्यः
अपेशयिष्यथाः
अपेशिष्यथाः / अपेशयिष्यथाः
मध्यम  द्विवचनम्
पेशयथः
पेशयेथे
पेश्येथे
पेशयाञ्चक्रथुः / पेशयांचक्रथुः / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवाथे / पेशयांबभूवाथे / पेशयामासाथे
पेशयितास्थः
पेशयितासाथे
पेशितासाथे / पेशयितासाथे
पेशयिष्यथः
पेशयिष्येथे
पेशिष्येथे / पेशयिष्येथे
पेशयतम्
पेशयेथाम्
पेश्येथाम्
अपेशयतम्
अपेशयेथाम्
अपेश्येथाम्
पेशयेतम्
पेशयेयाथाम्
पेश्येयाथाम्
पेश्यास्तम्
पेशयिषीयास्थाम्
पेशिषीयास्थाम् / पेशयिषीयास्थाम्
अपीपिशतम्
अपीपिशेथाम्
अपेशिषाथाम् / अपेशयिषाथाम्
अपेशयिष्यतम्
अपेशयिष्येथाम्
अपेशिष्येथाम् / अपेशयिष्येथाम्
मध्यम  बहुवचनम्
पेशयथ
पेशयध्वे
पेश्यध्वे
पेशयाञ्चक्र / पेशयांचक्र / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूविध्वे / पेशयांबभूविध्वे / पेशयाम्बभूविढ्वे / पेशयांबभूविढ्वे / पेशयामासिध्वे
पेशयितास्थ
पेशयिताध्वे
पेशिताध्वे / पेशयिताध्वे
पेशयिष्यथ
पेशयिष्यध्वे
पेशिष्यध्वे / पेशयिष्यध्वे
पेशयत
पेशयध्वम्
पेश्यध्वम्
अपेशयत
अपेशयध्वम्
अपेश्यध्वम्
पेशयेत
पेशयेध्वम्
पेश्येध्वम्
पेश्यास्त
पेशयिषीढ्वम् / पेशयिषीध्वम्
पेशिषीध्वम् / पेशयिषीढ्वम् / पेशयिषीध्वम्
अपीपिशत
अपीपिशध्वम्
अपेशिढ्वम् / अपेशयिढ्वम् / अपेशयिध्वम्
अपेशयिष्यत
अपेशयिष्यध्वम्
अपेशिष्यध्वम् / अपेशयिष्यध्वम्
उत्तम  एकवचनम्
पेशयामि
पेशये
पेश्ये
पेशयाञ्चकर / पेशयांचकर / पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूवे / पेशयांबभूवे / पेशयामाहे
पेशयितास्मि
पेशयिताहे
पेशिताहे / पेशयिताहे
पेशयिष्यामि
पेशयिष्ये
पेशिष्ये / पेशयिष्ये
पेशयानि
पेशयै
पेश्यै
अपेशयम्
अपेशये
अपेश्ये
पेशयेयम्
पेशयेय
पेश्येय
पेश्यासम्
पेशयिषीय
पेशिषीय / पेशयिषीय
अपीपिशम्
अपीपिशे
अपेशिषि / अपेशयिषि
अपेशयिष्यम्
अपेशयिष्ये
अपेशिष्ये / अपेशयिष्ये
उत्तम  द्विवचनम्
पेशयावः
पेशयावहे
पेश्यावहे
पेशयाञ्चकृव / पेशयांचकृव / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविवहे / पेशयांबभूविवहे / पेशयामासिवहे
पेशयितास्वः
पेशयितास्वहे
पेशितास्वहे / पेशयितास्वहे
पेशयिष्यावः
पेशयिष्यावहे
पेशिष्यावहे / पेशयिष्यावहे
पेशयाव
पेशयावहै
पेश्यावहै
अपेशयाव
अपेशयावहि
अपेश्यावहि
पेशयेव
पेशयेवहि
पेश्येवहि
पेश्यास्व
पेशयिषीवहि
पेशिषीवहि / पेशयिषीवहि
अपीपिशाव
अपीपिशावहि
अपेशिष्वहि / अपेशयिष्वहि
अपेशयिष्याव
अपेशयिष्यावहि
अपेशिष्यावहि / अपेशयिष्यावहि
उत्तम  बहुवचनम्
पेशयामः
पेशयामहे
पेश्यामहे
पेशयाञ्चकृम / पेशयांचकृम / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविमहे / पेशयांबभूविमहे / पेशयामासिमहे
पेशयितास्मः
पेशयितास्महे
पेशितास्महे / पेशयितास्महे
पेशयिष्यामः
पेशयिष्यामहे
पेशिष्यामहे / पेशयिष्यामहे
पेशयाम
पेशयामहै
पेश्यामहै
अपेशयाम
अपेशयामहि
अपेश्यामहि
पेशयेम
पेशयेमहि
पेश्येमहि
पेश्यास्म
पेशयिषीमहि
पेशिषीमहि / पेशयिषीमहि
अपीपिशाम
अपीपिशामहि
अपेशिष्महि / अपेशयिष्महि
अपेशयिष्याम
अपेशयिष्यामहि
अपेशिष्यामहि / अपेशयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूवे / पेशयांबभूवे / पेशयामाहे
पेशिता / पेशयिता
पेशिष्यते / पेशयिष्यते
पेशयतात् / पेशयताद् / पेशयतु
अपेशयत् / अपेशयद्
पेश्यात् / पेश्याद्
पेशिषीष्ट / पेशयिषीष्ट
अपीपिशत् / अपीपिशद्
अपेशयिष्यत् / अपेशयिष्यद्
अपेशिष्यत / अपेशयिष्यत
प्रथमा  द्विवचनम्
पेशयाञ्चक्रतुः / पेशयांचक्रतुः / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवाते / पेशयांबभूवाते / पेशयामासाते
पेशितारौ / पेशयितारौ
पेशिष्येते / पेशयिष्येते
पेशिषीयास्ताम् / पेशयिषीयास्ताम्
अपेशिषाताम् / अपेशयिषाताम्
अपेशयिष्यताम्
अपेशयिष्येताम्
अपेशिष्येताम् / अपेशयिष्येताम्
प्रथमा  बहुवचनम्
पेशयाञ्चक्रुः / पेशयांचक्रुः / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूविरे / पेशयांबभूविरे / पेशयामासिरे
पेशितारः / पेशयितारः
पेशिष्यन्ते / पेशयिष्यन्ते
पेशिषीरन् / पेशयिषीरन्
अपेशिषत / अपेशयिषत
अपेशिष्यन्त / अपेशयिष्यन्त
मध्यम पुरुषः  एकवचनम्
पेशयाञ्चकर्थ / पेशयांचकर्थ / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविषे / पेशयांबभूविषे / पेशयामासिषे
पेशितासे / पेशयितासे
पेशिष्यसे / पेशयिष्यसे
पेशयतात् / पेशयताद् / पेशय
पेशिषीष्ठाः / पेशयिषीष्ठाः
अपेशिष्ठाः / अपेशयिष्ठाः
अपेशिष्यथाः / अपेशयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पेशयाञ्चक्रथुः / पेशयांचक्रथुः / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवाथे / पेशयांबभूवाथे / पेशयामासाथे
पेशितासाथे / पेशयितासाथे
पेशिष्येथे / पेशयिष्येथे
पेशिषीयास्थाम् / पेशयिषीयास्थाम्
अपेशिषाथाम् / अपेशयिषाथाम्
अपेशयिष्येथाम्
अपेशिष्येथाम् / अपेशयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पेशयाञ्चक्र / पेशयांचक्र / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूविध्वे / पेशयांबभूविध्वे / पेशयाम्बभूविढ्वे / पेशयांबभूविढ्वे / पेशयामासिध्वे
पेशिताध्वे / पेशयिताध्वे
पेशिष्यध्वे / पेशयिष्यध्वे
पेशयिषीढ्वम् / पेशयिषीध्वम्
पेशिषीध्वम् / पेशयिषीढ्वम् / पेशयिषीध्वम्
अपेशिढ्वम् / अपेशयिढ्वम् / अपेशयिध्वम्
अपेशयिष्यध्वम्
अपेशिष्यध्वम् / अपेशयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पेशयाञ्चकर / पेशयांचकर / पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूवे / पेशयांबभूवे / पेशयामाहे
पेशिताहे / पेशयिताहे
पेशिष्ये / पेशयिष्ये
अपेशिषि / अपेशयिषि
अपेशिष्ये / अपेशयिष्ये
उत्तम पुरुषः  द्विवचनम्
पेशयाञ्चकृव / पेशयांचकृव / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविवहे / पेशयांबभूविवहे / पेशयामासिवहे
पेशितास्वहे / पेशयितास्वहे
पेशिष्यावहे / पेशयिष्यावहे
पेशिषीवहि / पेशयिषीवहि
अपेशिष्वहि / अपेशयिष्वहि
अपेशयिष्यावहि
अपेशिष्यावहि / अपेशयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पेशयाञ्चकृम / पेशयांचकृम / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविमहे / पेशयांबभूविमहे / पेशयामासिमहे
पेशितास्महे / पेशयितास्महे
पेशिष्यामहे / पेशयिष्यामहे
पेशिषीमहि / पेशयिषीमहि
अपेशिष्महि / अपेशयिष्महि
अपेशयिष्यामहि
अपेशिष्यामहि / अपेशयिष्यामहि