पा - पा - पाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पिबति
पीयते
पपौ
पपे
पाता
पायिता / पाता
पास्यति
पायिष्यते / पास्यते
पिबतात् / पिबताद् / पिबतु
पीयताम्
अपिबत् / अपिबद्
अपीयत
पिबेत् / पिबेद्
पीयेत
पेयात् / पेयाद्
पायिषीष्ट / पासीष्ट
अपात् / अपाद्
अपायि
अपास्यत् / अपास्यद्
अपायिष्यत / अपास्यत
प्रथम  द्विवचनम्
पिबतः
पीयेते
पपतुः
पपाते
पातारौ
पायितारौ / पातारौ
पास्यतः
पायिष्येते / पास्येते
पिबताम्
पीयेताम्
अपिबताम्
अपीयेताम्
पिबेताम्
पीयेयाताम्
पेयास्ताम्
पायिषीयास्ताम् / पासीयास्ताम्
अपाताम्
अपायिषाताम् / अपासाताम्
अपास्यताम्
अपायिष्येताम् / अपास्येताम्
प्रथम  बहुवचनम्
पिबन्ति
पीयन्ते
पपुः
पपिरे
पातारः
पायितारः / पातारः
पास्यन्ति
पायिष्यन्ते / पास्यन्ते
पिबन्तु
पीयन्ताम्
अपिबन्
अपीयन्त
पिबेयुः
पीयेरन्
पेयासुः
पायिषीरन् / पासीरन्
अपुः
अपायिषत / अपासत
अपास्यन्
अपायिष्यन्त / अपास्यन्त
मध्यम  एकवचनम्
पिबसि
पीयसे
पपिथ / पपाथ
पपिषे
पातासि
पायितासे / पातासे
पास्यसि
पायिष्यसे / पास्यसे
पिबतात् / पिबताद् / पिब
पीयस्व
अपिबः
अपीयथाः
पिबेः
पीयेथाः
पेयाः
पायिषीष्ठाः / पासीष्ठाः
अपाः
अपायिष्ठाः / अपास्थाः
अपास्यः
अपायिष्यथाः / अपास्यथाः
मध्यम  द्विवचनम्
पिबथः
पीयेथे
पपथुः
पपाथे
पातास्थः
पायितासाथे / पातासाथे
पास्यथः
पायिष्येथे / पास्येथे
पिबतम्
पीयेथाम्
अपिबतम्
अपीयेथाम्
पिबेतम्
पीयेयाथाम्
पेयास्तम्
पायिषीयास्थाम् / पासीयास्थाम्
अपातम्
अपायिषाथाम् / अपासाथाम्
अपास्यतम्
अपायिष्येथाम् / अपास्येथाम्
मध्यम  बहुवचनम्
पिबथ
पीयध्वे
पप
पपिध्वे
पातास्थ
पायिताध्वे / पाताध्वे
पास्यथ
पायिष्यध्वे / पास्यध्वे
पिबत
पीयध्वम्
अपिबत
अपीयध्वम्
पिबेत
पीयेध्वम्
पेयास्त
पायिषीढ्वम् / पायिषीध्वम् / पासीध्वम्
अपात
अपायिढ्वम् / अपायिध्वम् / अपाध्वम्
अपास्यत
अपायिष्यध्वम् / अपास्यध्वम्
उत्तम  एकवचनम्
पिबामि
पीये
पपौ
पपे
पातास्मि
पायिताहे / पाताहे
पास्यामि
पायिष्ये / पास्ये
पिबानि
पीयै
अपिबम्
अपीये
पिबेयम्
पीयेय
पेयासम्
पायिषीय / पासीय
अपाम्
अपायिषि / अपासि
अपास्यम्
अपायिष्ये / अपास्ये
उत्तम  द्विवचनम्
पिबावः
पीयावहे
पपिव
पपिवहे
पातास्वः
पायितास्वहे / पातास्वहे
पास्यावः
पायिष्यावहे / पास्यावहे
पिबाव
पीयावहै
अपिबाव
अपीयावहि
पिबेव
पीयेवहि
पेयास्व
पायिषीवहि / पासीवहि
अपाव
अपायिष्वहि / अपास्वहि
अपास्याव
अपायिष्यावहि / अपास्यावहि
उत्तम  बहुवचनम्
पिबामः
पीयामहे
पपिम
पपिमहे
पातास्मः
पायितास्महे / पातास्महे
पास्यामः
पायिष्यामहे / पास्यामहे
पिबाम
पीयामहै
अपिबाम
अपीयामहि
पिबेम
पीयेमहि
पेयास्म
पायिषीमहि / पासीमहि
अपाम
अपायिष्महि / अपास्महि
अपास्याम
अपायिष्यामहि / अपास्यामहि
प्रथम पुरुषः  एकवचनम्
पायिष्यते / पास्यते
पिबतात् / पिबताद् / पिबतु
अपिबत् / अपिबद्
पायिषीष्ट / पासीष्ट
अपास्यत् / अपास्यद्
अपायिष्यत / अपास्यत
प्रथमा  द्विवचनम्
पायितारौ / पातारौ
पायिष्येते / पास्येते
पायिषीयास्ताम् / पासीयास्ताम्
अपायिषाताम् / अपासाताम्
अपायिष्येताम् / अपास्येताम्
प्रथमा  बहुवचनम्
पायितारः / पातारः
पायिष्यन्ते / पास्यन्ते
पायिषीरन् / पासीरन्
अपायिषत / अपासत
अपायिष्यन्त / अपास्यन्त
मध्यम पुरुषः  एकवचनम्
पायितासे / पातासे
पायिष्यसे / पास्यसे
पिबतात् / पिबताद् / पिब
पायिषीष्ठाः / पासीष्ठाः
अपायिष्ठाः / अपास्थाः
अपायिष्यथाः / अपास्यथाः
मध्यम पुरुषः  द्विवचनम्
पायितासाथे / पातासाथे
पायिष्येथे / पास्येथे
पायिषीयास्थाम् / पासीयास्थाम्
अपायिषाथाम् / अपासाथाम्
अपायिष्येथाम् / अपास्येथाम्
मध्यम पुरुषः  बहुवचनम्
पायिताध्वे / पाताध्वे
पायिष्यध्वे / पास्यध्वे
पायिषीढ्वम् / पायिषीध्वम् / पासीध्वम्
अपायिढ्वम् / अपायिध्वम् / अपाध्वम्
अपायिष्यध्वम् / अपास्यध्वम्
उत्तम पुरुषः  एकवचनम्
पायिताहे / पाताहे
पायिष्ये / पास्ये
अपायिषि / अपासि
अपायिष्ये / अपास्ये
उत्तम पुरुषः  द्विवचनम्
पायितास्वहे / पातास्वहे
पायिष्यावहे / पास्यावहे
पायिषीवहि / पासीवहि
अपायिष्वहि / अपास्वहि
अपायिष्यावहि / अपास्यावहि
उत्तम पुरुषः  बहुवचनम्
पायितास्महे / पातास्महे
पायिष्यामहे / पास्यामहे
पायिषीमहि / पासीमहि
अपायिष्महि / अपास्महि
अपायिष्यामहि / अपास्यामहि