पल्ल् - पल्लँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पल्लति
पल्ल्यते
पपल्ल
पपल्ले
पल्लिता
पल्लिता
पल्लिष्यति
पल्लिष्यते
पल्लतात् / पल्लताद् / पल्लतु
पल्ल्यताम्
अपल्लत् / अपल्लद्
अपल्ल्यत
पल्लेत् / पल्लेद्
पल्ल्येत
पल्ल्यात् / पल्ल्याद्
पल्लिषीष्ट
अपल्लीत् / अपल्लीद्
अपल्लि
अपल्लिष्यत् / अपल्लिष्यद्
अपल्लिष्यत
प्रथम  द्विवचनम्
पल्लतः
पल्ल्येते
पपल्लतुः
पपल्लाते
पल्लितारौ
पल्लितारौ
पल्लिष्यतः
पल्लिष्येते
पल्लताम्
पल्ल्येताम्
अपल्लताम्
अपल्ल्येताम्
पल्लेताम्
पल्ल्येयाताम्
पल्ल्यास्ताम्
पल्लिषीयास्ताम्
अपल्लिष्टाम्
अपल्लिषाताम्
अपल्लिष्यताम्
अपल्लिष्येताम्
प्रथम  बहुवचनम्
पल्लन्ति
पल्ल्यन्ते
पपल्लुः
पपल्लिरे
पल्लितारः
पल्लितारः
पल्लिष्यन्ति
पल्लिष्यन्ते
पल्लन्तु
पल्ल्यन्ताम्
अपल्लन्
अपल्ल्यन्त
पल्लेयुः
पल्ल्येरन्
पल्ल्यासुः
पल्लिषीरन्
अपल्लिषुः
अपल्लिषत
अपल्लिष्यन्
अपल्लिष्यन्त
मध्यम  एकवचनम्
पल्लसि
पल्ल्यसे
पपल्लिथ
पपल्लिषे
पल्लितासि
पल्लितासे
पल्लिष्यसि
पल्लिष्यसे
पल्लतात् / पल्लताद् / पल्ल
पल्ल्यस्व
अपल्लः
अपल्ल्यथाः
पल्लेः
पल्ल्येथाः
पल्ल्याः
पल्लिषीष्ठाः
अपल्लीः
अपल्लिष्ठाः
अपल्लिष्यः
अपल्लिष्यथाः
मध्यम  द्विवचनम्
पल्लथः
पल्ल्येथे
पपल्लथुः
पपल्लाथे
पल्लितास्थः
पल्लितासाथे
पल्लिष्यथः
पल्लिष्येथे
पल्लतम्
पल्ल्येथाम्
अपल्लतम्
अपल्ल्येथाम्
पल्लेतम्
पल्ल्येयाथाम्
पल्ल्यास्तम्
पल्लिषीयास्थाम्
अपल्लिष्टम्
अपल्लिषाथाम्
अपल्लिष्यतम्
अपल्लिष्येथाम्
मध्यम  बहुवचनम्
पल्लथ
पल्ल्यध्वे
पपल्ल
पपल्लिढ्वे / पपल्लिध्वे
पल्लितास्थ
पल्लिताध्वे
पल्लिष्यथ
पल्लिष्यध्वे
पल्लत
पल्ल्यध्वम्
अपल्लत
अपल्ल्यध्वम्
पल्लेत
पल्ल्येध्वम्
पल्ल्यास्त
पल्लिषीढ्वम् / पल्लिषीध्वम्
अपल्लिष्ट
अपल्लिढ्वम् / अपल्लिध्वम्
अपल्लिष्यत
अपल्लिष्यध्वम्
उत्तम  एकवचनम्
पल्लामि
पल्ल्ये
पपल्ल
पपल्ले
पल्लितास्मि
पल्लिताहे
पल्लिष्यामि
पल्लिष्ये
पल्लानि
पल्ल्यै
अपल्लम्
अपल्ल्ये
पल्लेयम्
पल्ल्येय
पल्ल्यासम्
पल्लिषीय
अपल्लिषम्
अपल्लिषि
अपल्लिष्यम्
अपल्लिष्ये
उत्तम  द्विवचनम्
पल्लावः
पल्ल्यावहे
पपल्लिव
पपल्लिवहे
पल्लितास्वः
पल्लितास्वहे
पल्लिष्यावः
पल्लिष्यावहे
पल्लाव
पल्ल्यावहै
अपल्लाव
अपल्ल्यावहि
पल्लेव
पल्ल्येवहि
पल्ल्यास्व
पल्लिषीवहि
अपल्लिष्व
अपल्लिष्वहि
अपल्लिष्याव
अपल्लिष्यावहि
उत्तम  बहुवचनम्
पल्लामः
पल्ल्यामहे
पपल्लिम
पपल्लिमहे
पल्लितास्मः
पल्लितास्महे
पल्लिष्यामः
पल्लिष्यामहे
पल्लाम
पल्ल्यामहै
अपल्लाम
अपल्ल्यामहि
पल्लेम
पल्ल्येमहि
पल्ल्यास्म
पल्लिषीमहि
अपल्लिष्म
अपल्लिष्महि
अपल्लिष्याम
अपल्लिष्यामहि
प्रथम पुरुषः  एकवचनम्
पल्लतात् / पल्लताद् / पल्लतु
अपल्लत् / अपल्लद्
पल्ल्यात् / पल्ल्याद्
अपल्लीत् / अपल्लीद्
अपल्लिष्यत् / अपल्लिष्यद्
प्रथमा  द्विवचनम्
अपल्लिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पल्लतात् / पल्लताद् / पल्ल
मध्यम पुरुषः  द्विवचनम्
अपल्लिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पपल्लिढ्वे / पपल्लिध्वे
पल्लिषीढ्वम् / पल्लिषीध्वम्
अपल्लिढ्वम् / अपल्लिध्वम्
अपल्लिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्