पर्व् - पर्वँ - पूरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पर्वति
पर्व्यते
पपर्व
पपर्वे
पर्विता
पर्विता
पर्विष्यति
पर्विष्यते
पर्वतात् / पर्वताद् / पर्वतु
पर्व्यताम्
अपर्वत् / अपर्वद्
अपर्व्यत
पर्वेत् / पर्वेद्
पर्व्येत
पर्व्यात् / पर्व्याद्
पर्विषीष्ट
अपर्वीत् / अपर्वीद्
अपर्वि
अपर्विष्यत् / अपर्विष्यद्
अपर्विष्यत
प्रथम  द्विवचनम्
पर्वतः
पर्व्येते
पपर्वतुः
पपर्वाते
पर्वितारौ
पर्वितारौ
पर्विष्यतः
पर्विष्येते
पर्वताम्
पर्व्येताम्
अपर्वताम्
अपर्व्येताम्
पर्वेताम्
पर्व्येयाताम्
पर्व्यास्ताम्
पर्विषीयास्ताम्
अपर्विष्टाम्
अपर्विषाताम्
अपर्विष्यताम्
अपर्विष्येताम्
प्रथम  बहुवचनम्
पर्वन्ति
पर्व्यन्ते
पपर्वुः
पपर्विरे
पर्वितारः
पर्वितारः
पर्विष्यन्ति
पर्विष्यन्ते
पर्वन्तु
पर्व्यन्ताम्
अपर्वन्
अपर्व्यन्त
पर्वेयुः
पर्व्येरन्
पर्व्यासुः
पर्विषीरन्
अपर्विषुः
अपर्विषत
अपर्विष्यन्
अपर्विष्यन्त
मध्यम  एकवचनम्
पर्वसि
पर्व्यसे
पपर्विथ
पपर्विषे
पर्वितासि
पर्वितासे
पर्विष्यसि
पर्विष्यसे
पर्वतात् / पर्वताद् / पर्व
पर्व्यस्व
अपर्वः
अपर्व्यथाः
पर्वेः
पर्व्येथाः
पर्व्याः
पर्विषीष्ठाः
अपर्वीः
अपर्विष्ठाः
अपर्विष्यः
अपर्विष्यथाः
मध्यम  द्विवचनम्
पर्वथः
पर्व्येथे
पपर्वथुः
पपर्वाथे
पर्वितास्थः
पर्वितासाथे
पर्विष्यथः
पर्विष्येथे
पर्वतम्
पर्व्येथाम्
अपर्वतम्
अपर्व्येथाम्
पर्वेतम्
पर्व्येयाथाम्
पर्व्यास्तम्
पर्विषीयास्थाम्
अपर्विष्टम्
अपर्विषाथाम्
अपर्विष्यतम्
अपर्विष्येथाम्
मध्यम  बहुवचनम्
पर्वथ
पर्व्यध्वे
पपर्व
पपर्विढ्वे / पपर्विध्वे
पर्वितास्थ
पर्विताध्वे
पर्विष्यथ
पर्विष्यध्वे
पर्वत
पर्व्यध्वम्
अपर्वत
अपर्व्यध्वम्
पर्वेत
पर्व्येध्वम्
पर्व्यास्त
पर्विषीढ्वम् / पर्विषीध्वम्
अपर्विष्ट
अपर्विढ्वम् / अपर्विध्वम्
अपर्विष्यत
अपर्विष्यध्वम्
उत्तम  एकवचनम्
पर्वामि
पर्व्ये
पपर्व
पपर्वे
पर्वितास्मि
पर्विताहे
पर्विष्यामि
पर्विष्ये
पर्वाणि
पर्व्यै
अपर्वम्
अपर्व्ये
पर्वेयम्
पर्व्येय
पर्व्यासम्
पर्विषीय
अपर्विषम्
अपर्विषि
अपर्विष्यम्
अपर्विष्ये
उत्तम  द्विवचनम्
पर्वावः
पर्व्यावहे
पपर्विव
पपर्विवहे
पर्वितास्वः
पर्वितास्वहे
पर्विष्यावः
पर्विष्यावहे
पर्वाव
पर्व्यावहै
अपर्वाव
अपर्व्यावहि
पर्वेव
पर्व्येवहि
पर्व्यास्व
पर्विषीवहि
अपर्विष्व
अपर्विष्वहि
अपर्विष्याव
अपर्विष्यावहि
उत्तम  बहुवचनम्
पर्वामः
पर्व्यामहे
पपर्विम
पपर्विमहे
पर्वितास्मः
पर्वितास्महे
पर्विष्यामः
पर्विष्यामहे
पर्वाम
पर्व्यामहै
अपर्वाम
अपर्व्यामहि
पर्वेम
पर्व्येमहि
पर्व्यास्म
पर्विषीमहि
अपर्विष्म
अपर्विष्महि
अपर्विष्याम
अपर्विष्यामहि
प्रथम पुरुषः  एकवचनम्
पर्वतात् / पर्वताद् / पर्वतु
अपर्वत् / अपर्वद्
पर्व्यात् / पर्व्याद्
अपर्वीत् / अपर्वीद्
अपर्विष्यत् / अपर्विष्यद्
प्रथमा  द्विवचनम्
अपर्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
पर्वतात् / पर्वताद् / पर्व
मध्यम पुरुषः  द्विवचनम्
अपर्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पपर्विढ्वे / पपर्विध्वे
पर्विषीढ्वम् / पर्विषीध्वम्
अपर्विढ्वम् / अपर्विध्वम्
अपर्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्