पय् - पयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पयते
पय्यते
पेये
पेये
पयिता
पयिता
पयिष्यते
पयिष्यते
पयताम्
पय्यताम्
अपयत
अपय्यत
पयेत
पय्येत
पयिषीष्ट
पयिषीष्ट
अपयिष्ट
अपायि
अपयिष्यत
अपयिष्यत
प्रथम  द्विवचनम्
पयेते
पय्येते
पेयाते
पेयाते
पयितारौ
पयितारौ
पयिष्येते
पयिष्येते
पयेताम्
पय्येताम्
अपयेताम्
अपय्येताम्
पयेयाताम्
पय्येयाताम्
पयिषीयास्ताम्
पयिषीयास्ताम्
अपयिषाताम्
अपयिषाताम्
अपयिष्येताम्
अपयिष्येताम्
प्रथम  बहुवचनम्
पयन्ते
पय्यन्ते
पेयिरे
पेयिरे
पयितारः
पयितारः
पयिष्यन्ते
पयिष्यन्ते
पयन्ताम्
पय्यन्ताम्
अपयन्त
अपय्यन्त
पयेरन्
पय्येरन्
पयिषीरन्
पयिषीरन्
अपयिषत
अपयिषत
अपयिष्यन्त
अपयिष्यन्त
मध्यम  एकवचनम्
पयसे
पय्यसे
पेयिषे
पेयिषे
पयितासे
पयितासे
पयिष्यसे
पयिष्यसे
पयस्व
पय्यस्व
अपयथाः
अपय्यथाः
पयेथाः
पय्येथाः
पयिषीष्ठाः
पयिषीष्ठाः
अपयिष्ठाः
अपयिष्ठाः
अपयिष्यथाः
अपयिष्यथाः
मध्यम  द्विवचनम्
पयेथे
पय्येथे
पेयाथे
पेयाथे
पयितासाथे
पयितासाथे
पयिष्येथे
पयिष्येथे
पयेथाम्
पय्येथाम्
अपयेथाम्
अपय्येथाम्
पयेयाथाम्
पय्येयाथाम्
पयिषीयास्थाम्
पयिषीयास्थाम्
अपयिषाथाम्
अपयिषाथाम्
अपयिष्येथाम्
अपयिष्येथाम्
मध्यम  बहुवचनम्
पयध्वे
पय्यध्वे
पेयिढ्वे / पेयिध्वे
पेयिढ्वे / पेयिध्वे
पयिताध्वे
पयिताध्वे
पयिष्यध्वे
पयिष्यध्वे
पयध्वम्
पय्यध्वम्
अपयध्वम्
अपय्यध्वम्
पयेध्वम्
पय्येध्वम्
पयिषीढ्वम् / पयिषीध्वम्
पयिषीढ्वम् / पयिषीध्वम्
अपयिढ्वम् / अपयिध्वम्
अपयिढ्वम् / अपयिध्वम्
अपयिष्यध्वम्
अपयिष्यध्वम्
उत्तम  एकवचनम्
पये
पय्ये
पेये
पेये
पयिताहे
पयिताहे
पयिष्ये
पयिष्ये
पयै
पय्यै
अपये
अपय्ये
पयेय
पय्येय
पयिषीय
पयिषीय
अपयिषि
अपयिषि
अपयिष्ये
अपयिष्ये
उत्तम  द्विवचनम्
पयावहे
पय्यावहे
पेयिवहे
पेयिवहे
पयितास्वहे
पयितास्वहे
पयिष्यावहे
पयिष्यावहे
पयावहै
पय्यावहै
अपयावहि
अपय्यावहि
पयेवहि
पय्येवहि
पयिषीवहि
पयिषीवहि
अपयिष्वहि
अपयिष्वहि
अपयिष्यावहि
अपयिष्यावहि
उत्तम  बहुवचनम्
पयामहे
पय्यामहे
पेयिमहे
पेयिमहे
पयितास्महे
पयितास्महे
पयिष्यामहे
पयिष्यामहे
पयामहै
पय्यामहै
अपयामहि
अपय्यामहि
पयेमहि
पय्येमहि
पयिषीमहि
पयिषीमहि
अपयिष्महि
अपयिष्महि
अपयिष्यामहि
अपयिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
पेयिढ्वे / पेयिध्वे
पेयिढ्वे / पेयिध्वे
पयिषीढ्वम् / पयिषीध्वम्
पयिषीढ्वम् / पयिषीध्वम्
अपयिढ्वम् / अपयिध्वम्
अपयिढ्वम् / अपयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्