पन् - पनँ च व्यवहारे स्तुतौ च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अपनायत
अतनुत
प्रथम पुरुषः  द्विवचनम्
अपनायेताम्
अतन्वाताम्
प्रथम पुरुषः  बहुवचनम्
अपनायन्त
अतन्वत
मध्यम पुरुषः  एकवचनम्
अपनायथाः
अतनुथाः
मध्यम पुरुषः  द्विवचनम्
अपनायेथाम्
अतन्वाथाम्
मध्यम पुरुषः  बहुवचनम्
अपनायध्वम्
अतनुध्वम्
उत्तम पुरुषः  एकवचनम्
अपनाये
अतन्वि
उत्तम पुरुषः  द्विवचनम्
अपनायावहि
अतन्वहि / अतनुवहि
उत्तम पुरुषः  बहुवचनम्
अपनायामहि
अतन्महि / अतनुमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अतन्वाताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अतन्वाथाम्
मध्यम पुरुषः  बहुवचनम्
अतनुध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतन्वहि / अतनुवहि
उत्तम पुरुषः  बहुवचनम्
अतन्महि / अतनुमहि