पत - पत देवशब्दे गतौ वा वादन्त इत्येके चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपतयत् / अपतयद् / अपतत् / अपतद्
प्रथम पुरुषः  द्विवचनम्
अपतयताम् / अपतताम्
प्रथम पुरुषः  बहुवचनम्
अपतयन् / अपतन्
मध्यम पुरुषः  एकवचनम्
अपतयः / अपतः
मध्यम पुरुषः  द्विवचनम्
अपतयतम् / अपततम्
मध्यम पुरुषः  बहुवचनम्
अपतयत / अपतत
उत्तम पुरुषः  एकवचनम्
अपतयम् / अपतम्
उत्तम पुरुषः  द्विवचनम्
अपतयाव / अपताव
उत्तम पुरुषः  बहुवचनम्
अपतयाम / अपताम
प्रथम पुरुषः  एकवचनम्
अपतयत् / अपतयद् / अपतत् / अपतद्
प्रथम पुरुषः  द्विवचनम्
अपतयताम् / अपतताम्
प्रथम पुरुषः  बहुवचनम्
अपतयन् / अपतन्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपतयतम् / अपततम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपतयम् / अपतम्
उत्तम पुरुषः  द्विवचनम्
अपतयाव / अपताव
उत्तम पुरुषः  बहुवचनम्
अपतयाम / अपताम