पण् - पणँ - व्यवहारे स्तुतौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पणायते
पणाय्यते
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूवे / पणायांबभूवे / पणायामाहे / पेणे
पणायिता / पणिता
पणायिता / पणिता
पणायिष्यते / पणिष्यते
पणायिष्यते / पणिष्यते
पणायताम्
पणाय्यताम्
अपणायत
अपणाय्यत
पणायेत
पणाय्येत
पणायिषीष्ट / पणिषीष्ट
पणायिषीष्ट / पणिषीष्ट
अपणायिष्ट / अपणिष्ट
अपणायि / अपाणि
अपणायिष्यत / अपणिष्यत
अपणायिष्यत / अपणिष्यत
प्रथम  द्विवचनम्
पणायेते
पणाय्येते
पणायाञ्चक्राते / पणायांचक्राते / पणायाम्बभूवतुः / पणायांबभूवतुः / पणायामासतुः / पेणाते
पणायाञ्चक्राते / पणायांचक्राते / पणायाम्बभूवाते / पणायांबभूवाते / पणायामासाते / पेणाते
पणायितारौ / पणितारौ
पणायितारौ / पणितारौ
पणायिष्येते / पणिष्येते
पणायिष्येते / पणिष्येते
पणायेताम्
पणाय्येताम्
अपणायेताम्
अपणाय्येताम्
पणायेयाताम्
पणाय्येयाताम्
पणायिषीयास्ताम् / पणिषीयास्ताम्
पणायिषीयास्ताम् / पणिषीयास्ताम्
अपणायिषाताम् / अपणिषाताम्
अपणायिषाताम् / अपणिषाताम्
अपणायिष्येताम् / अपणिष्येताम्
अपणायिष्येताम् / अपणिष्येताम्
प्रथम  बहुवचनम्
पणायन्ते
पणाय्यन्ते
पणायाञ्चक्रिरे / पणायांचक्रिरे / पणायाम्बभूवुः / पणायांबभूवुः / पणायामासुः / पेणिरे
पणायाञ्चक्रिरे / पणायांचक्रिरे / पणायाम्बभूविरे / पणायांबभूविरे / पणायामासिरे / पेणिरे
पणायितारः / पणितारः
पणायितारः / पणितारः
पणायिष्यन्ते / पणिष्यन्ते
पणायिष्यन्ते / पणिष्यन्ते
पणायन्ताम्
पणाय्यन्ताम्
अपणायन्त
अपणाय्यन्त
पणायेरन्
पणाय्येरन्
पणायिषीरन् / पणिषीरन्
पणायिषीरन् / पणिषीरन्
अपणायिषत / अपणिषत
अपणायिषत / अपणिषत
अपणायिष्यन्त / अपणिष्यन्त
अपणायिष्यन्त / अपणिष्यन्त
मध्यम  एकवचनम्
पणायसे
पणाय्यसे
पणायाञ्चकृषे / पणायांचकृषे / पणायाम्बभूविथ / पणायांबभूविथ / पणायामासिथ / पेणिषे
पणायाञ्चकृषे / पणायांचकृषे / पणायाम्बभूविषे / पणायांबभूविषे / पणायामासिषे / पेणिषे
पणायितासे / पणितासे
पणायितासे / पणितासे
पणायिष्यसे / पणिष्यसे
पणायिष्यसे / पणिष्यसे
पणायस्व
पणाय्यस्व
अपणायथाः
अपणाय्यथाः
पणायेथाः
पणाय्येथाः
पणायिषीष्ठाः / पणिषीष्ठाः
पणायिषीष्ठाः / पणिषीष्ठाः
अपणायिष्ठाः / अपणिष्ठाः
अपणायिष्ठाः / अपणिष्ठाः
अपणायिष्यथाः / अपणिष्यथाः
अपणायिष्यथाः / अपणिष्यथाः
मध्यम  द्विवचनम्
पणायेथे
पणाय्येथे
पणायाञ्चक्राथे / पणायांचक्राथे / पणायाम्बभूवथुः / पणायांबभूवथुः / पणायामासथुः / पेणाथे
पणायाञ्चक्राथे / पणायांचक्राथे / पणायाम्बभूवाथे / पणायांबभूवाथे / पणायामासाथे / पेणाथे
पणायितासाथे / पणितासाथे
पणायितासाथे / पणितासाथे
पणायिष्येथे / पणिष्येथे
पणायिष्येथे / पणिष्येथे
पणायेथाम्
पणाय्येथाम्
अपणायेथाम्
अपणाय्येथाम्
पणायेयाथाम्
पणाय्येयाथाम्
पणायिषीयास्थाम् / पणिषीयास्थाम्
पणायिषीयास्थाम् / पणिषीयास्थाम्
अपणायिषाथाम् / अपणिषाथाम्
अपणायिषाथाम् / अपणिषाथाम्
अपणायिष्येथाम् / अपणिष्येथाम्
अपणायिष्येथाम् / अपणिष्येथाम्
मध्यम  बहुवचनम्
पणायध्वे
पणाय्यध्वे
पणायाञ्चकृढ्वे / पणायांचकृढ्वे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणिध्वे
पणायाञ्चकृढ्वे / पणायांचकृढ्वे / पणायाम्बभूविध्वे / पणायांबभूविध्वे / पणायाम्बभूविढ्वे / पणायांबभूविढ्वे / पणायामासिध्वे / पेणिध्वे
पणायिताध्वे / पणिताध्वे
पणायिताध्वे / पणिताध्वे
पणायिष्यध्वे / पणिष्यध्वे
पणायिष्यध्वे / पणिष्यध्वे
पणायध्वम्
पणाय्यध्वम्
अपणायध्वम्
अपणाय्यध्वम्
पणायेध्वम्
पणाय्येध्वम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
अपणायिढ्वम् / अपणायिध्वम् / अपणिढ्वम्
अपणायिढ्वम् / अपणायिध्वम् / अपणिढ्वम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
उत्तम  एकवचनम्
पणाये
पणाय्ये
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूवे / पणायांबभूवे / पणायामाहे / पेणे
पणायिताहे / पणिताहे
पणायिताहे / पणिताहे
पणायिष्ये / पणिष्ये
पणायिष्ये / पणिष्ये
पणायै
पणाय्यै
अपणाये
अपणाय्ये
पणायेय
पणाय्येय
पणायिषीय / पणिषीय
पणायिषीय / पणिषीय
अपणायिषि / अपणिषि
अपणायिषि / अपणिषि
अपणायिष्ये / अपणिष्ये
अपणायिष्ये / अपणिष्ये
उत्तम  द्विवचनम्
पणायावहे
पणाय्यावहे
पणायाञ्चकृवहे / पणायांचकृवहे / पणायाम्बभूविव / पणायांबभूविव / पणायामासिव / पेणिवहे
पणायाञ्चकृवहे / पणायांचकृवहे / पणायाम्बभूविवहे / पणायांबभूविवहे / पणायामासिवहे / पेणिवहे
पणायितास्वहे / पणितास्वहे
पणायितास्वहे / पणितास्वहे
पणायिष्यावहे / पणिष्यावहे
पणायिष्यावहे / पणिष्यावहे
पणायावहै
पणाय्यावहै
अपणायावहि
अपणाय्यावहि
पणायेवहि
पणाय्येवहि
पणायिषीवहि / पणिषीवहि
पणायिषीवहि / पणिषीवहि
अपणायिष्वहि / अपणिष्वहि
अपणायिष्वहि / अपणिष्वहि
अपणायिष्यावहि / अपणिष्यावहि
अपणायिष्यावहि / अपणिष्यावहि
उत्तम  बहुवचनम्
पणायामहे
पणाय्यामहे
पणायाञ्चकृमहे / पणायांचकृमहे / पणायाम्बभूविम / पणायांबभूविम / पणायामासिम / पेणिमहे
पणायाञ्चकृमहे / पणायांचकृमहे / पणायाम्बभूविमहे / पणायांबभूविमहे / पणायामासिमहे / पेणिमहे
पणायितास्महे / पणितास्महे
पणायितास्महे / पणितास्महे
पणायिष्यामहे / पणिष्यामहे
पणायिष्यामहे / पणिष्यामहे
पणायामहै
पणाय्यामहै
अपणायामहि
अपणाय्यामहि
पणायेमहि
पणाय्येमहि
पणायिषीमहि / पणिषीमहि
पणायिषीमहि / पणिषीमहि
अपणायिष्महि / अपणिष्महि
अपणायिष्महि / अपणिष्महि
अपणायिष्यामहि / अपणिष्यामहि
अपणायिष्यामहि / अपणिष्यामहि
प्रथम पुरुषः  एकवचनम्
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूवे / पणायांबभूवे / पणायामाहे / पेणे
पणायिता / पणिता
पणायिता / पणिता
पणायिष्यते / पणिष्यते
पणायिष्यते / पणिष्यते
पणायिषीष्ट / पणिषीष्ट
पणायिषीष्ट / पणिषीष्ट
अपणायिष्ट / अपणिष्ट
अपणायिष्यत / अपणिष्यत
अपणायिष्यत / अपणिष्यत
प्रथमा  द्विवचनम्
पणायाञ्चक्राते / पणायांचक्राते / पणायाम्बभूवतुः / पणायांबभूवतुः / पणायामासतुः / पेणाते
पणायाञ्चक्राते / पणायांचक्राते / पणायाम्बभूवाते / पणायांबभूवाते / पणायामासाते / पेणाते
पणायितारौ / पणितारौ
पणायितारौ / पणितारौ
पणायिष्येते / पणिष्येते
पणायिष्येते / पणिष्येते
अपणाय्येताम्
पणायिषीयास्ताम् / पणिषीयास्ताम्
पणायिषीयास्ताम् / पणिषीयास्ताम्
अपणायिषाताम् / अपणिषाताम्
अपणायिषाताम् / अपणिषाताम्
अपणायिष्येताम् / अपणिष्येताम्
अपणायिष्येताम् / अपणिष्येताम्
प्रथमा  बहुवचनम्
पणायाञ्चक्रिरे / पणायांचक्रिरे / पणायाम्बभूवुः / पणायांबभूवुः / पणायामासुः / पेणिरे
पणायाञ्चक्रिरे / पणायांचक्रिरे / पणायाम्बभूविरे / पणायांबभूविरे / पणायामासिरे / पेणिरे
पणायितारः / पणितारः
पणायितारः / पणितारः
पणायिष्यन्ते / पणिष्यन्ते
पणायिष्यन्ते / पणिष्यन्ते
पणायिषीरन् / पणिषीरन्
पणायिषीरन् / पणिषीरन्
अपणायिषत / अपणिषत
अपणायिषत / अपणिषत
अपणायिष्यन्त / अपणिष्यन्त
अपणायिष्यन्त / अपणिष्यन्त
मध्यम पुरुषः  एकवचनम्
पणायाञ्चकृषे / पणायांचकृषे / पणायाम्बभूविथ / पणायांबभूविथ / पणायामासिथ / पेणिषे
पणायाञ्चकृषे / पणायांचकृषे / पणायाम्बभूविषे / पणायांबभूविषे / पणायामासिषे / पेणिषे
पणायितासे / पणितासे
पणायितासे / पणितासे
पणायिष्यसे / पणिष्यसे
पणायिष्यसे / पणिष्यसे
पणायिषीष्ठाः / पणिषीष्ठाः
पणायिषीष्ठाः / पणिषीष्ठाः
अपणायिष्ठाः / अपणिष्ठाः
अपणायिष्ठाः / अपणिष्ठाः
अपणायिष्यथाः / अपणिष्यथाः
अपणायिष्यथाः / अपणिष्यथाः
मध्यम पुरुषः  द्विवचनम्
पणायाञ्चक्राथे / पणायांचक्राथे / पणायाम्बभूवथुः / पणायांबभूवथुः / पणायामासथुः / पेणाथे
पणायाञ्चक्राथे / पणायांचक्राथे / पणायाम्बभूवाथे / पणायांबभूवाथे / पणायामासाथे / पेणाथे
पणायितासाथे / पणितासाथे
पणायितासाथे / पणितासाथे
पणायिष्येथे / पणिष्येथे
पणायिष्येथे / पणिष्येथे
अपणाय्येथाम्
पणायिषीयास्थाम् / पणिषीयास्थाम्
पणायिषीयास्थाम् / पणिषीयास्थाम्
अपणायिषाथाम् / अपणिषाथाम्
अपणायिषाथाम् / अपणिषाथाम्
अपणायिष्येथाम् / अपणिष्येथाम्
अपणायिष्येथाम् / अपणिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पणायाञ्चकृढ्वे / पणायांचकृढ्वे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणिध्वे
पणायाञ्चकृढ्वे / पणायांचकृढ्वे / पणायाम्बभूविध्वे / पणायांबभूविध्वे / पणायाम्बभूविढ्वे / पणायांबभूविढ्वे / पणायामासिध्वे / पेणिध्वे
पणायिताध्वे / पणिताध्वे
पणायिताध्वे / पणिताध्वे
पणायिष्यध्वे / पणिष्यध्वे
पणायिष्यध्वे / पणिष्यध्वे
अपणाय्यध्वम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
पणायिषीढ्वम् / पणायिषीध्वम् / पणिषीध्वम्
अपणायिढ्वम् / अपणायिध्वम् / अपणिढ्वम्
अपणायिढ्वम् / अपणायिध्वम् / अपणिढ्वम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूव / पणायांबभूव / पणायामास / पेणे
पणायाञ्चक्रे / पणायांचक्रे / पणायाम्बभूवे / पणायांबभूवे / पणायामाहे / पेणे
पणायिताहे / पणिताहे
पणायिताहे / पणिताहे
पणायिष्ये / पणिष्ये
पणायिष्ये / पणिष्ये
अपणायिषि / अपणिषि
अपणायिषि / अपणिषि
अपणायिष्ये / अपणिष्ये
अपणायिष्ये / अपणिष्ये
उत्तम पुरुषः  द्विवचनम्
पणायाञ्चकृवहे / पणायांचकृवहे / पणायाम्बभूविव / पणायांबभूविव / पणायामासिव / पेणिवहे
पणायाञ्चकृवहे / पणायांचकृवहे / पणायाम्बभूविवहे / पणायांबभूविवहे / पणायामासिवहे / पेणिवहे
पणायितास्वहे / पणितास्वहे
पणायितास्वहे / पणितास्वहे
पणायिष्यावहे / पणिष्यावहे
पणायिष्यावहे / पणिष्यावहे
पणायिषीवहि / पणिषीवहि
पणायिषीवहि / पणिषीवहि
अपणायिष्वहि / अपणिष्वहि
अपणायिष्वहि / अपणिष्वहि
अपणायिष्यावहि / अपणिष्यावहि
अपणायिष्यावहि / अपणिष्यावहि
उत्तम पुरुषः  बहुवचनम्
पणायाञ्चकृमहे / पणायांचकृमहे / पणायाम्बभूविम / पणायांबभूविम / पणायामासिम / पेणिमहे
पणायाञ्चकृमहे / पणायांचकृमहे / पणायाम्बभूविमहे / पणायांबभूविमहे / पणायामासिमहे / पेणिमहे
पणायितास्महे / पणितास्महे
पणायितास्महे / पणितास्महे
पणायिष्यामहे / पणिष्यामहे
पणायिष्यामहे / पणिष्यामहे
पणायिषीमहि / पणिषीमहि
पणायिषीमहि / पणिषीमहि
अपणायिष्महि / अपणिष्महि
अपणायिष्महि / अपणिष्महि
अपणायिष्यामहि / अपणिष्यामहि
अपणायिष्यामहि / अपणिष्यामहि