पठ् - पठँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पठति
पठ्यते
पपाठ
पेठे
पठिता
पठिता
पठिष्यति
पठिष्यते
पठतात् / पठताद् / पठतु
पठ्यताम्
अपठत् / अपठद्
अपठ्यत
पठेत् / पठेद्
पठ्येत
पठ्यात् / पठ्याद्
पठिषीष्ट
अपाठीत् / अपाठीद् / अपठीत् / अपठीद्
अपाठि
अपठिष्यत् / अपठिष्यद्
अपठिष्यत
प्रथम  द्विवचनम्
पठतः
पठ्येते
पेठतुः
पेठाते
पठितारौ
पठितारौ
पठिष्यतः
पठिष्येते
पठताम्
पठ्येताम्
अपठताम्
अपठ्येताम्
पठेताम्
पठ्येयाताम्
पठ्यास्ताम्
पठिषीयास्ताम्
अपाठिष्टाम् / अपठिष्टाम्
अपठिषाताम्
अपठिष्यताम्
अपठिष्येताम्
प्रथम  बहुवचनम्
पठन्ति
पठ्यन्ते
पेठुः
पेठिरे
पठितारः
पठितारः
पठिष्यन्ति
पठिष्यन्ते
पठन्तु
पठ्यन्ताम्
अपठन्
अपठ्यन्त
पठेयुः
पठ्येरन्
पठ्यासुः
पठिषीरन्
अपाठिषुः / अपठिषुः
अपठिषत
अपठिष्यन्
अपठिष्यन्त
मध्यम  एकवचनम्
पठसि
पठ्यसे
पेठिथ
पेठिषे
पठितासि
पठितासे
पठिष्यसि
पठिष्यसे
पठतात् / पठताद् / पठ
पठ्यस्व
अपठः
अपठ्यथाः
पठेः
पठ्येथाः
पठ्याः
पठिषीष्ठाः
अपाठीः / अपठीः
अपठिष्ठाः
अपठिष्यः
अपठिष्यथाः
मध्यम  द्विवचनम्
पठथः
पठ्येथे
पेठथुः
पेठाथे
पठितास्थः
पठितासाथे
पठिष्यथः
पठिष्येथे
पठतम्
पठ्येथाम्
अपठतम्
अपठ्येथाम्
पठेतम्
पठ्येयाथाम्
पठ्यास्तम्
पठिषीयास्थाम्
अपाठिष्टम् / अपठिष्टम्
अपठिषाथाम्
अपठिष्यतम्
अपठिष्येथाम्
मध्यम  बहुवचनम्
पठथ
पठ्यध्वे
पेठ
पेठिध्वे
पठितास्थ
पठिताध्वे
पठिष्यथ
पठिष्यध्वे
पठत
पठ्यध्वम्
अपठत
अपठ्यध्वम्
पठेत
पठ्येध्वम्
पठ्यास्त
पठिषीध्वम्
अपाठिष्ट / अपठिष्ट
अपठिढ्वम्
अपठिष्यत
अपठिष्यध्वम्
उत्तम  एकवचनम्
पठामि
पठ्ये
पपठ / पपाठ
पेठे
पठितास्मि
पठिताहे
पठिष्यामि
पठिष्ये
पठानि
पठ्यै
अपठम्
अपठ्ये
पठेयम्
पठ्येय
पठ्यासम्
पठिषीय
अपाठिषम् / अपठिषम्
अपठिषि
अपठिष्यम्
अपठिष्ये
उत्तम  द्विवचनम्
पठावः
पठ्यावहे
पेठिव
पेठिवहे
पठितास्वः
पठितास्वहे
पठिष्यावः
पठिष्यावहे
पठाव
पठ्यावहै
अपठाव
अपठ्यावहि
पठेव
पठ्येवहि
पठ्यास्व
पठिषीवहि
अपाठिष्व / अपठिष्व
अपठिष्वहि
अपठिष्याव
अपठिष्यावहि
उत्तम  बहुवचनम्
पठामः
पठ्यामहे
पेठिम
पेठिमहे
पठितास्मः
पठितास्महे
पठिष्यामः
पठिष्यामहे
पठाम
पठ्यामहै
अपठाम
अपठ्यामहि
पठेम
पठ्येमहि
पठ्यास्म
पठिषीमहि
अपाठिष्म / अपठिष्म
अपठिष्महि
अपठिष्याम
अपठिष्यामहि
प्रथम पुरुषः  एकवचनम्
पठतात् / पठताद् / पठतु
अपाठीत् / अपाठीद् / अपठीत् / अपठीद्
अपठिष्यत् / अपठिष्यद्
प्रथमा  द्विवचनम्
अपाठिष्टाम् / अपठिष्टाम्
प्रथमा  बहुवचनम्
अपाठिषुः / अपठिषुः
मध्यम पुरुषः  एकवचनम्
पठतात् / पठताद् / पठ
मध्यम पुरुषः  द्विवचनम्
अपाठिष्टम् / अपठिष्टम्
मध्यम पुरुषः  बहुवचनम्
अपाठिष्ट / अपठिष्ट
उत्तम पुरुषः  एकवचनम्
अपाठिषम् / अपठिषम्
उत्तम पुरुषः  द्विवचनम्
अपाठिष्व / अपठिष्व
उत्तम पुरुषः  बहुवचनम्
अपाठिष्म / अपठिष्म