पच् - डुपचँष् पाके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अपचत् / अपचद्
आञ्चत् / आञ्चद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अपचताम्
आञ्चताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्
आञ्चन्
अवचन्
अविञ्चन्
मध्यम पुरुषः  एकवचनम्
अपचः
आञ्चः
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अपचतम्
आञ्चतम्
अवक्तम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अपचत
आञ्चत
अवक्त
अविङ्क्त
उत्तम पुरुषः  एकवचनम्
अपचम्
आञ्चम्
अवचम्
अविनचम्
उत्तम पुरुषः  द्विवचनम्
अपचाव
आञ्चाव
अवच्व
अविञ्च्व
उत्तम पुरुषः  बहुवचनम्
अपचाम
आञ्चाम
अवच्म
अविञ्च्म
प्रथम पुरुषः  एकवचनम्
अपचत् / अपचद्
आञ्चत् / आञ्चद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्
मध्यम पुरुषः  एकवचनम्
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अपचतम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपचम्
उत्तम पुरुषः  द्विवचनम्
अपचाव
उत्तम पुरुषः  बहुवचनम्
अपचाम