नु - णु - स्तुतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नौति
नूयते
नुनाव
नुनुवे
नविता
नाविता / नविता
नविष्यति
नाविष्यते / नविष्यते
नुतात् / नुताद् / नौतु
नूयताम्
अनौत् / अनौद्
अनूयत
नुयात् / नुयाद्
नूयेत
नूयात् / नूयाद्
नाविषीष्ट / नविषीष्ट
अनावीत् / अनावीद्
अनावि
अनविष्यत् / अनविष्यद्
अनाविष्यत / अनविष्यत
प्रथम  द्विवचनम्
नुतः
नूयेते
नुनुवतुः
नुनुवाते
नवितारौ
नावितारौ / नवितारौ
नविष्यतः
नाविष्येते / नविष्येते
नुताम्
नूयेताम्
अनुताम्
अनूयेताम्
नुयाताम्
नूयेयाताम्
नूयास्ताम्
नाविषीयास्ताम् / नविषीयास्ताम्
अनाविष्टाम्
अनाविषाताम् / अनविषाताम्
अनविष्यताम्
अनाविष्येताम् / अनविष्येताम्
प्रथम  बहुवचनम्
नुवन्ति
नूयन्ते
नुनुवुः
नुनुविरे
नवितारः
नावितारः / नवितारः
नविष्यन्ति
नाविष्यन्ते / नविष्यन्ते
नुवन्तु
नूयन्ताम्
अनुवन्
अनूयन्त
नुयुः
नूयेरन्
नूयासुः
नाविषीरन् / नविषीरन्
अनाविषुः
अनाविषत / अनविषत
अनविष्यन्
अनाविष्यन्त / अनविष्यन्त
मध्यम  एकवचनम्
नौषि
नूयसे
नुनविथ
नुनुविषे
नवितासि
नावितासे / नवितासे
नविष्यसि
नाविष्यसे / नविष्यसे
नुतात् / नुताद् / नुहि
नूयस्व
अनौः
अनूयथाः
नुयाः
नूयेथाः
नूयाः
नाविषीष्ठाः / नविषीष्ठाः
अनावीः
अनाविष्ठाः / अनविष्ठाः
अनविष्यः
अनाविष्यथाः / अनविष्यथाः
मध्यम  द्विवचनम्
नुथः
नूयेथे
नुनुवथुः
नुनुवाथे
नवितास्थः
नावितासाथे / नवितासाथे
नविष्यथः
नाविष्येथे / नविष्येथे
नुतम्
नूयेथाम्
अनुतम्
अनूयेथाम्
नुयातम्
नूयेयाथाम्
नूयास्तम्
नाविषीयास्थाम् / नविषीयास्थाम्
अनाविष्टम्
अनाविषाथाम् / अनविषाथाम्
अनविष्यतम्
अनाविष्येथाम् / अनविष्येथाम्
मध्यम  बहुवचनम्
नुथ
नूयध्वे
नुनुव
नुनुविढ्वे / नुनुविध्वे
नवितास्थ
नाविताध्वे / नविताध्वे
नविष्यथ
नाविष्यध्वे / नविष्यध्वे
नुत
नूयध्वम्
अनुत
अनूयध्वम्
नुयात
नूयेध्वम्
नूयास्त
नाविषीढ्वम् / नाविषीध्वम् / नविषीढ्वम् / नविषीध्वम्
अनाविष्ट
अनाविढ्वम् / अनाविध्वम् / अनविढ्वम् / अनविध्वम्
अनविष्यत
अनाविष्यध्वम् / अनविष्यध्वम्
उत्तम  एकवचनम्
नौमि
नूये
नुनव / नुनाव
नुनुवे
नवितास्मि
नाविताहे / नविताहे
नविष्यामि
नाविष्ये / नविष्ये
नवानि
नूयै
अनवम्
अनूये
नुयाम्
नूयेय
नूयासम्
नाविषीय / नविषीय
अनाविषम्
अनाविषि / अनविषि
अनविष्यम्
अनाविष्ये / अनविष्ये
उत्तम  द्विवचनम्
नुवः
नूयावहे
नुनुविव
नुनुविवहे
नवितास्वः
नावितास्वहे / नवितास्वहे
नविष्यावः
नाविष्यावहे / नविष्यावहे
नवाव
नूयावहै
अनुव
अनूयावहि
नुयाव
नूयेवहि
नूयास्व
नाविषीवहि / नविषीवहि
अनाविष्व
अनाविष्वहि / अनविष्वहि
अनविष्याव
अनाविष्यावहि / अनविष्यावहि
उत्तम  बहुवचनम्
नुमः
नूयामहे
नुनुविम
नुनुविमहे
नवितास्मः
नावितास्महे / नवितास्महे
नविष्यामः
नाविष्यामहे / नविष्यामहे
नवाम
नूयामहै
अनुम
अनूयामहि
नुयाम
नूयेमहि
नूयास्म
नाविषीमहि / नविषीमहि
अनाविष्म
अनाविष्महि / अनविष्महि
अनविष्याम
अनाविष्यामहि / अनविष्यामहि
प्रथम पुरुषः  एकवचनम्
नाविता / नविता
नाविष्यते / नविष्यते
नुतात् / नुताद् / नौतु
अनौत् / अनौद्
नाविषीष्ट / नविषीष्ट
अनावीत् / अनावीद्
अनविष्यत् / अनविष्यद्
अनाविष्यत / अनविष्यत
प्रथमा  द्विवचनम्
नावितारौ / नवितारौ
नाविष्येते / नविष्येते
नाविषीयास्ताम् / नविषीयास्ताम्
अनाविषाताम् / अनविषाताम्
अनाविष्येताम् / अनविष्येताम्
प्रथमा  बहुवचनम्
नावितारः / नवितारः
नाविष्यन्ते / नविष्यन्ते
नाविषीरन् / नविषीरन्
अनाविषत / अनविषत
अनाविष्यन्त / अनविष्यन्त
मध्यम पुरुषः  एकवचनम्
नावितासे / नवितासे
नाविष्यसे / नविष्यसे
नुतात् / नुताद् / नुहि
नाविषीष्ठाः / नविषीष्ठाः
अनाविष्ठाः / अनविष्ठाः
अनाविष्यथाः / अनविष्यथाः
मध्यम पुरुषः  द्विवचनम्
नावितासाथे / नवितासाथे
नाविष्येथे / नविष्येथे
नाविषीयास्थाम् / नविषीयास्थाम्
अनाविषाथाम् / अनविषाथाम्
अनाविष्येथाम् / अनविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नुनुविढ्वे / नुनुविध्वे
नाविताध्वे / नविताध्वे
नाविष्यध्वे / नविष्यध्वे
नाविषीढ्वम् / नाविषीध्वम् / नविषीढ्वम् / नविषीध्वम्
अनाविढ्वम् / अनाविध्वम् / अनविढ्वम् / अनविध्वम्
अनाविष्यध्वम् / अनविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नाविताहे / नविताहे
नाविष्ये / नविष्ये
अनाविषि / अनविषि
अनाविष्ये / अनविष्ये
उत्तम पुरुषः  द्विवचनम्
नावितास्वहे / नवितास्वहे
नाविष्यावहे / नविष्यावहे
नाविषीवहि / नविषीवहि
अनाविष्वहि / अनविष्वहि
अनाविष्यावहि / अनविष्यावहि
उत्तम पुरुषः  बहुवचनम्
नावितास्महे / नवितास्महे
नाविष्यामहे / नविष्यामहे
नाविषीमहि / नविषीमहि
अनाविष्महि / अनविष्महि
अनाविष्यामहि / अनविष्यामहि