नी - णीञ् - प्रापणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नयति
नयते
नीयते
निनाय
निन्ये
निन्ये
नेता
नेता
नायिता / नेता
नेष्यति
नेष्यते
नायिष्यते / नेष्यते
नयतात् / नयताद् / नयतु
नयताम्
नीयताम्
अनयत् / अनयद्
अनयत
अनीयत
नयेत् / नयेद्
नयेत
नीयेत
नीयात् / नीयाद्
नेषीष्ट
नायिषीष्ट / नेषीष्ट
अनैषीत् / अनैषीद्
अनेष्ट
अनायि
अनेष्यत् / अनेष्यद्
अनेष्यत
अनायिष्यत / अनेष्यत
प्रथम  द्विवचनम्
नयतः
नयेते
नीयेते
निन्यतुः
निन्याते
निन्याते
नेतारौ
नेतारौ
नायितारौ / नेतारौ
नेष्यतः
नेष्येते
नायिष्येते / नेष्येते
नयताम्
नयेताम्
नीयेताम्
अनयताम्
अनयेताम्
अनीयेताम्
नयेताम्
नयेयाताम्
नीयेयाताम्
नीयास्ताम्
नेषीयास्ताम्
नायिषीयास्ताम् / नेषीयास्ताम्
अनैष्टाम्
अनेषाताम्
अनायिषाताम् / अनेषाताम्
अनेष्यताम्
अनेष्येताम्
अनायिष्येताम् / अनेष्येताम्
प्रथम  बहुवचनम्
नयन्ति
नयन्ते
नीयन्ते
निन्युः
निन्यिरे
निन्यिरे
नेतारः
नेतारः
नायितारः / नेतारः
नेष्यन्ति
नेष्यन्ते
नायिष्यन्ते / नेष्यन्ते
नयन्तु
नयन्ताम्
नीयन्ताम्
अनयन्
अनयन्त
अनीयन्त
नयेयुः
नयेरन्
नीयेरन्
नीयासुः
नेषीरन्
नायिषीरन् / नेषीरन्
अनैषुः
अनेषत
अनायिषत / अनेषत
अनेष्यन्
अनेष्यन्त
अनायिष्यन्त / अनेष्यन्त
मध्यम  एकवचनम्
नयसि
नयसे
नीयसे
निनयिथ / निनेथ
निन्यिषे
निन्यिषे
नेतासि
नेतासे
नायितासे / नेतासे
नेष्यसि
नेष्यसे
नायिष्यसे / नेष्यसे
नयतात् / नयताद् / नय
नयस्व
नीयस्व
अनयः
अनयथाः
अनीयथाः
नयेः
नयेथाः
नीयेथाः
नीयाः
नेषीष्ठाः
नायिषीष्ठाः / नेषीष्ठाः
अनैषीः
अनेष्ठाः
अनायिष्ठाः / अनेष्ठाः
अनेष्यः
अनेष्यथाः
अनायिष्यथाः / अनेष्यथाः
मध्यम  द्विवचनम्
नयथः
नयेथे
नीयेथे
निन्यथुः
निन्याथे
निन्याथे
नेतास्थः
नेतासाथे
नायितासाथे / नेतासाथे
नेष्यथः
नेष्येथे
नायिष्येथे / नेष्येथे
नयतम्
नयेथाम्
नीयेथाम्
अनयतम्
अनयेथाम्
अनीयेथाम्
नयेतम्
नयेयाथाम्
नीयेयाथाम्
नीयास्तम्
नेषीयास्थाम्
नायिषीयास्थाम् / नेषीयास्थाम्
अनैष्टम्
अनेषाथाम्
अनायिषाथाम् / अनेषाथाम्
अनेष्यतम्
अनेष्येथाम्
अनायिष्येथाम् / अनेष्येथाम्
मध्यम  बहुवचनम्
नयथ
नयध्वे
नीयध्वे
निन्य
निन्यिढ्वे / निन्यिध्वे
निन्यिढ्वे / निन्यिध्वे
नेतास्थ
नेताध्वे
नायिताध्वे / नेताध्वे
नेष्यथ
नेष्यध्वे
नायिष्यध्वे / नेष्यध्वे
नयत
नयध्वम्
नीयध्वम्
अनयत
अनयध्वम्
अनीयध्वम्
नयेत
नयेध्वम्
नीयेध्वम्
नीयास्त
नेषीढ्वम्
नायिषीढ्वम् / नायिषीध्वम् / नेषीढ्वम्
अनैष्ट
अनेढ्वम्
अनायिढ्वम् / अनायिध्वम् / अनेढ्वम्
अनेष्यत
अनेष्यध्वम्
अनायिष्यध्वम् / अनेष्यध्वम्
उत्तम  एकवचनम्
नयामि
नये
नीये
निनय / निनाय
निन्ये
निन्ये
नेतास्मि
नेताहे
नायिताहे / नेताहे
नेष्यामि
नेष्ये
नायिष्ये / नेष्ये
नयानि
नयै
नीयै
अनयम्
अनये
अनीये
नयेयम्
नयेय
नीयेय
नीयासम्
नेषीय
नायिषीय / नेषीय
अनैषम्
अनेषि
अनायिषि / अनेषि
अनेष्यम्
अनेष्ये
अनायिष्ये / अनेष्ये
उत्तम  द्विवचनम्
नयावः
नयावहे
नीयावहे
निन्यिव
निन्यिवहे
निन्यिवहे
नेतास्वः
नेतास्वहे
नायितास्वहे / नेतास्वहे
नेष्यावः
नेष्यावहे
नायिष्यावहे / नेष्यावहे
नयाव
नयावहै
नीयावहै
अनयाव
अनयावहि
अनीयावहि
नयेव
नयेवहि
नीयेवहि
नीयास्व
नेषीवहि
नायिषीवहि / नेषीवहि
अनैष्व
अनेष्वहि
अनायिष्वहि / अनेष्वहि
अनेष्याव
अनेष्यावहि
अनायिष्यावहि / अनेष्यावहि
उत्तम  बहुवचनम्
नयामः
नयामहे
नीयामहे
निन्यिम
निन्यिमहे
निन्यिमहे
नेतास्मः
नेतास्महे
नायितास्महे / नेतास्महे
नेष्यामः
नेष्यामहे
नायिष्यामहे / नेष्यामहे
नयाम
नयामहै
नीयामहै
अनयाम
अनयामहि
अनीयामहि
नयेम
नयेमहि
नीयेमहि
नीयास्म
नेषीमहि
नायिषीमहि / नेषीमहि
अनैष्म
अनेष्महि
अनायिष्महि / अनेष्महि
अनेष्याम
अनेष्यामहि
अनायिष्यामहि / अनेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नायिष्यते / नेष्यते
नयतात् / नयताद् / नयतु
अनयत् / अनयद्
नायिषीष्ट / नेषीष्ट
अनैषीत् / अनैषीद्
अनेष्यत् / अनेष्यद्
अनायिष्यत / अनेष्यत
प्रथमा  द्विवचनम्
नायितारौ / नेतारौ
नायिष्येते / नेष्येते
नायिषीयास्ताम् / नेषीयास्ताम्
अनायिषाताम् / अनेषाताम्
अनायिष्येताम् / अनेष्येताम्
प्रथमा  बहुवचनम्
नायितारः / नेतारः
नायिष्यन्ते / नेष्यन्ते
नायिषीरन् / नेषीरन्
अनायिषत / अनेषत
अनायिष्यन्त / अनेष्यन्त
मध्यम पुरुषः  एकवचनम्
निनयिथ / निनेथ
नायितासे / नेतासे
नायिष्यसे / नेष्यसे
नयतात् / नयताद् / नय
नायिषीष्ठाः / नेषीष्ठाः
अनायिष्ठाः / अनेष्ठाः
अनायिष्यथाः / अनेष्यथाः
मध्यम पुरुषः  द्विवचनम्
नायितासाथे / नेतासाथे
नायिष्येथे / नेष्येथे
नायिषीयास्थाम् / नेषीयास्थाम्
अनायिषाथाम् / अनेषाथाम्
अनायिष्येथाम् / अनेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
निन्यिढ्वे / निन्यिध्वे
निन्यिढ्वे / निन्यिध्वे
नायिताध्वे / नेताध्वे
नायिष्यध्वे / नेष्यध्वे
नायिषीढ्वम् / नायिषीध्वम् / नेषीढ्वम्
अनायिढ्वम् / अनायिध्वम् / अनेढ्वम्
अनायिष्यध्वम् / अनेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नायिताहे / नेताहे
नायिष्ये / नेष्ये
अनायिषि / अनेषि
अनायिष्ये / अनेष्ये
उत्तम पुरुषः  द्विवचनम्
नायितास्वहे / नेतास्वहे
नायिष्यावहे / नेष्यावहे
नायिषीवहि / नेषीवहि
अनायिष्वहि / अनेष्वहि
अनायिष्यावहि / अनेष्यावहि
उत्तम पुरुषः  बहुवचनम्
नायितास्महे / नेतास्महे
नायिष्यामहे / नेष्यामहे
नायिषीमहि / नेषीमहि
अनायिष्महि / अनेष्महि
अनायिष्यामहि / अनेष्यामहि