निष्क् - निष्कँ - परिमाणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
निष्कयते
निष्क्यते
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूवे / निष्कयांबभूवे / निष्कयामाहे
निष्कयिता
निष्किता / निष्कयिता
निष्कयिष्यते
निष्किष्यते / निष्कयिष्यते
निष्कयताम्
निष्क्यताम्
अनिष्कयत
अनिष्क्यत
निष्कयेत
निष्क्येत
निष्कयिषीष्ट
निष्किषीष्ट / निष्कयिषीष्ट
अनिनिष्कत
अनिष्कि
अनिष्कयिष्यत
अनिष्किष्यत / अनिष्कयिष्यत
प्रथम  द्विवचनम्
निष्कयेते
निष्क्येते
निष्कयाञ्चक्राते / निष्कयांचक्राते / निष्कयाम्बभूवतुः / निष्कयांबभूवतुः / निष्कयामासतुः
निष्कयाञ्चक्राते / निष्कयांचक्राते / निष्कयाम्बभूवाते / निष्कयांबभूवाते / निष्कयामासाते
निष्कयितारौ
निष्कितारौ / निष्कयितारौ
निष्कयिष्येते
निष्किष्येते / निष्कयिष्येते
निष्कयेताम्
निष्क्येताम्
अनिष्कयेताम्
अनिष्क्येताम्
निष्कयेयाताम्
निष्क्येयाताम्
निष्कयिषीयास्ताम्
निष्किषीयास्ताम् / निष्कयिषीयास्ताम्
अनिनिष्केताम्
अनिष्किषाताम् / अनिष्कयिषाताम्
अनिष्कयिष्येताम्
अनिष्किष्येताम् / अनिष्कयिष्येताम्
प्रथम  बहुवचनम्
निष्कयन्ते
निष्क्यन्ते
निष्कयाञ्चक्रिरे / निष्कयांचक्रिरे / निष्कयाम्बभूवुः / निष्कयांबभूवुः / निष्कयामासुः
निष्कयाञ्चक्रिरे / निष्कयांचक्रिरे / निष्कयाम्बभूविरे / निष्कयांबभूविरे / निष्कयामासिरे
निष्कयितारः
निष्कितारः / निष्कयितारः
निष्कयिष्यन्ते
निष्किष्यन्ते / निष्कयिष्यन्ते
निष्कयन्ताम्
निष्क्यन्ताम्
अनिष्कयन्त
अनिष्क्यन्त
निष्कयेरन्
निष्क्येरन्
निष्कयिषीरन्
निष्किषीरन् / निष्कयिषीरन्
अनिनिष्कन्त
अनिष्किषत / अनिष्कयिषत
अनिष्कयिष्यन्त
अनिष्किष्यन्त / अनिष्कयिष्यन्त
मध्यम  एकवचनम्
निष्कयसे
निष्क्यसे
निष्कयाञ्चकृषे / निष्कयांचकृषे / निष्कयाम्बभूविथ / निष्कयांबभूविथ / निष्कयामासिथ
निष्कयाञ्चकृषे / निष्कयांचकृषे / निष्कयाम्बभूविषे / निष्कयांबभूविषे / निष्कयामासिषे
निष्कयितासे
निष्कितासे / निष्कयितासे
निष्कयिष्यसे
निष्किष्यसे / निष्कयिष्यसे
निष्कयस्व
निष्क्यस्व
अनिष्कयथाः
अनिष्क्यथाः
निष्कयेथाः
निष्क्येथाः
निष्कयिषीष्ठाः
निष्किषीष्ठाः / निष्कयिषीष्ठाः
अनिनिष्कथाः
अनिष्किष्ठाः / अनिष्कयिष्ठाः
अनिष्कयिष्यथाः
अनिष्किष्यथाः / अनिष्कयिष्यथाः
मध्यम  द्विवचनम्
निष्कयेथे
निष्क्येथे
निष्कयाञ्चक्राथे / निष्कयांचक्राथे / निष्कयाम्बभूवथुः / निष्कयांबभूवथुः / निष्कयामासथुः
निष्कयाञ्चक्राथे / निष्कयांचक्राथे / निष्कयाम्बभूवाथे / निष्कयांबभूवाथे / निष्कयामासाथे
निष्कयितासाथे
निष्कितासाथे / निष्कयितासाथे
निष्कयिष्येथे
निष्किष्येथे / निष्कयिष्येथे
निष्कयेथाम्
निष्क्येथाम्
अनिष्कयेथाम्
अनिष्क्येथाम्
निष्कयेयाथाम्
निष्क्येयाथाम्
निष्कयिषीयास्थाम्
निष्किषीयास्थाम् / निष्कयिषीयास्थाम्
अनिनिष्केथाम्
अनिष्किषाथाम् / अनिष्कयिषाथाम्
अनिष्कयिष्येथाम्
अनिष्किष्येथाम् / अनिष्कयिष्येथाम्
मध्यम  बहुवचनम्
निष्कयध्वे
निष्क्यध्वे
निष्कयाञ्चकृढ्वे / निष्कयांचकृढ्वे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चकृढ्वे / निष्कयांचकृढ्वे / निष्कयाम्बभूविध्वे / निष्कयांबभूविध्वे / निष्कयाम्बभूविढ्वे / निष्कयांबभूविढ्वे / निष्कयामासिध्वे
निष्कयिताध्वे
निष्किताध्वे / निष्कयिताध्वे
निष्कयिष्यध्वे
निष्किष्यध्वे / निष्कयिष्यध्वे
निष्कयध्वम्
निष्क्यध्वम्
अनिष्कयध्वम्
अनिष्क्यध्वम्
निष्कयेध्वम्
निष्क्येध्वम्
निष्कयिषीढ्वम् / निष्कयिषीध्वम्
निष्किषीध्वम् / निष्कयिषीढ्वम् / निष्कयिषीध्वम्
अनिनिष्कध्वम्
अनिष्किढ्वम् / अनिष्कयिढ्वम् / अनिष्कयिध्वम्
अनिष्कयिष्यध्वम्
अनिष्किष्यध्वम् / अनिष्कयिष्यध्वम्
उत्तम  एकवचनम्
निष्कये
निष्क्ये
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूवे / निष्कयांबभूवे / निष्कयामाहे
निष्कयिताहे
निष्किताहे / निष्कयिताहे
निष्कयिष्ये
निष्किष्ये / निष्कयिष्ये
निष्कयै
निष्क्यै
अनिष्कये
अनिष्क्ये
निष्कयेय
निष्क्येय
निष्कयिषीय
निष्किषीय / निष्कयिषीय
अनिनिष्के
अनिष्किषि / अनिष्कयिषि
अनिष्कयिष्ये
अनिष्किष्ये / अनिष्कयिष्ये
उत्तम  द्विवचनम्
निष्कयावहे
निष्क्यावहे
निष्कयाञ्चकृवहे / निष्कयांचकृवहे / निष्कयाम्बभूविव / निष्कयांबभूविव / निष्कयामासिव
निष्कयाञ्चकृवहे / निष्कयांचकृवहे / निष्कयाम्बभूविवहे / निष्कयांबभूविवहे / निष्कयामासिवहे
निष्कयितास्वहे
निष्कितास्वहे / निष्कयितास्वहे
निष्कयिष्यावहे
निष्किष्यावहे / निष्कयिष्यावहे
निष्कयावहै
निष्क्यावहै
अनिष्कयावहि
अनिष्क्यावहि
निष्कयेवहि
निष्क्येवहि
निष्कयिषीवहि
निष्किषीवहि / निष्कयिषीवहि
अनिनिष्कावहि
अनिष्किष्वहि / अनिष्कयिष्वहि
अनिष्कयिष्यावहि
अनिष्किष्यावहि / अनिष्कयिष्यावहि
उत्तम  बहुवचनम्
निष्कयामहे
निष्क्यामहे
निष्कयाञ्चकृमहे / निष्कयांचकृमहे / निष्कयाम्बभूविम / निष्कयांबभूविम / निष्कयामासिम
निष्कयाञ्चकृमहे / निष्कयांचकृमहे / निष्कयाम्बभूविमहे / निष्कयांबभूविमहे / निष्कयामासिमहे
निष्कयितास्महे
निष्कितास्महे / निष्कयितास्महे
निष्कयिष्यामहे
निष्किष्यामहे / निष्कयिष्यामहे
निष्कयामहै
निष्क्यामहै
अनिष्कयामहि
अनिष्क्यामहि
निष्कयेमहि
निष्क्येमहि
निष्कयिषीमहि
निष्किषीमहि / निष्कयिषीमहि
अनिनिष्कामहि
अनिष्किष्महि / अनिष्कयिष्महि
अनिष्कयिष्यामहि
अनिष्किष्यामहि / अनिष्कयिष्यामहि
प्रथम पुरुषः  एकवचनम्
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूवे / निष्कयांबभूवे / निष्कयामाहे
निष्किता / निष्कयिता
निष्किष्यते / निष्कयिष्यते
निष्किषीष्ट / निष्कयिषीष्ट
अनिष्किष्यत / अनिष्कयिष्यत
प्रथमा  द्विवचनम्
निष्कयाञ्चक्राते / निष्कयांचक्राते / निष्कयाम्बभूवतुः / निष्कयांबभूवतुः / निष्कयामासतुः
निष्कयाञ्चक्राते / निष्कयांचक्राते / निष्कयाम्बभूवाते / निष्कयांबभूवाते / निष्कयामासाते
निष्कितारौ / निष्कयितारौ
निष्किष्येते / निष्कयिष्येते
निष्किषीयास्ताम् / निष्कयिषीयास्ताम्
अनिष्किषाताम् / अनिष्कयिषाताम्
अनिष्कयिष्येताम्
अनिष्किष्येताम् / अनिष्कयिष्येताम्
प्रथमा  बहुवचनम्
निष्कयाञ्चक्रिरे / निष्कयांचक्रिरे / निष्कयाम्बभूवुः / निष्कयांबभूवुः / निष्कयामासुः
निष्कयाञ्चक्रिरे / निष्कयांचक्रिरे / निष्कयाम्बभूविरे / निष्कयांबभूविरे / निष्कयामासिरे
निष्कितारः / निष्कयितारः
निष्किष्यन्ते / निष्कयिष्यन्ते
निष्किषीरन् / निष्कयिषीरन्
अनिष्किषत / अनिष्कयिषत
अनिष्किष्यन्त / अनिष्कयिष्यन्त
मध्यम पुरुषः  एकवचनम्
निष्कयाञ्चकृषे / निष्कयांचकृषे / निष्कयाम्बभूविथ / निष्कयांबभूविथ / निष्कयामासिथ
निष्कयाञ्चकृषे / निष्कयांचकृषे / निष्कयाम्बभूविषे / निष्कयांबभूविषे / निष्कयामासिषे
निष्कितासे / निष्कयितासे
निष्किष्यसे / निष्कयिष्यसे
निष्किषीष्ठाः / निष्कयिषीष्ठाः
अनिष्किष्ठाः / अनिष्कयिष्ठाः
अनिष्किष्यथाः / अनिष्कयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
निष्कयाञ्चक्राथे / निष्कयांचक्राथे / निष्कयाम्बभूवथुः / निष्कयांबभूवथुः / निष्कयामासथुः
निष्कयाञ्चक्राथे / निष्कयांचक्राथे / निष्कयाम्बभूवाथे / निष्कयांबभूवाथे / निष्कयामासाथे
निष्कितासाथे / निष्कयितासाथे
निष्किष्येथे / निष्कयिष्येथे
निष्किषीयास्थाम् / निष्कयिषीयास्थाम्
अनिष्किषाथाम् / अनिष्कयिषाथाम्
अनिष्कयिष्येथाम्
अनिष्किष्येथाम् / अनिष्कयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
निष्कयाञ्चकृढ्वे / निष्कयांचकृढ्वे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चकृढ्वे / निष्कयांचकृढ्वे / निष्कयाम्बभूविध्वे / निष्कयांबभूविध्वे / निष्कयाम्बभूविढ्वे / निष्कयांबभूविढ्वे / निष्कयामासिध्वे
निष्किताध्वे / निष्कयिताध्वे
निष्किष्यध्वे / निष्कयिष्यध्वे
निष्कयिषीढ्वम् / निष्कयिषीध्वम्
निष्किषीध्वम् / निष्कयिषीढ्वम् / निष्कयिषीध्वम्
अनिष्किढ्वम् / अनिष्कयिढ्वम् / अनिष्कयिध्वम्
अनिष्कयिष्यध्वम्
अनिष्किष्यध्वम् / अनिष्कयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूव / निष्कयांबभूव / निष्कयामास
निष्कयाञ्चक्रे / निष्कयांचक्रे / निष्कयाम्बभूवे / निष्कयांबभूवे / निष्कयामाहे
निष्किताहे / निष्कयिताहे
निष्किष्ये / निष्कयिष्ये
निष्किषीय / निष्कयिषीय
अनिष्किषि / अनिष्कयिषि
अनिष्किष्ये / अनिष्कयिष्ये
उत्तम पुरुषः  द्विवचनम्
निष्कयाञ्चकृवहे / निष्कयांचकृवहे / निष्कयाम्बभूविव / निष्कयांबभूविव / निष्कयामासिव
निष्कयाञ्चकृवहे / निष्कयांचकृवहे / निष्कयाम्बभूविवहे / निष्कयांबभूविवहे / निष्कयामासिवहे
निष्कितास्वहे / निष्कयितास्वहे
निष्किष्यावहे / निष्कयिष्यावहे
निष्किषीवहि / निष्कयिषीवहि
अनिष्किष्वहि / अनिष्कयिष्वहि
अनिष्कयिष्यावहि
अनिष्किष्यावहि / अनिष्कयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
निष्कयाञ्चकृमहे / निष्कयांचकृमहे / निष्कयाम्बभूविम / निष्कयांबभूविम / निष्कयामासिम
निष्कयाञ्चकृमहे / निष्कयांचकृमहे / निष्कयाम्बभूविमहे / निष्कयांबभूविमहे / निष्कयामासिमहे
निष्कितास्महे / निष्कयितास्महे
निष्किष्यामहे / निष्कयिष्यामहे
निष्किषीमहि / निष्कयिषीमहि
अनिष्किष्महि / अनिष्कयिष्महि
अनिष्कयिष्यामहि
अनिष्किष्यामहि / अनिष्कयिष्यामहि