निन्द् - णिदिँ - कुत्सायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
निन्दति
निन्द्यते
निनिन्द
निनिन्दे
निन्दिता
निन्दिता
निन्दिष्यति
निन्दिष्यते
निन्दतात् / निन्दताद् / निन्दतु
निन्द्यताम्
अनिन्दत् / अनिन्दद्
अनिन्द्यत
निन्देत् / निन्देद्
निन्द्येत
निन्द्यात् / निन्द्याद्
निन्दिषीष्ट
अनिन्दीत् / अनिन्दीद्
अनिन्दि
अनिन्दिष्यत् / अनिन्दिष्यद्
अनिन्दिष्यत
प्रथम  द्विवचनम्
निन्दतः
निन्द्येते
निनिन्दतुः
निनिन्दाते
निन्दितारौ
निन्दितारौ
निन्दिष्यतः
निन्दिष्येते
निन्दताम्
निन्द्येताम्
अनिन्दताम्
अनिन्द्येताम्
निन्देताम्
निन्द्येयाताम्
निन्द्यास्ताम्
निन्दिषीयास्ताम्
अनिन्दिष्टाम्
अनिन्दिषाताम्
अनिन्दिष्यताम्
अनिन्दिष्येताम्
प्रथम  बहुवचनम्
निन्दन्ति
निन्द्यन्ते
निनिन्दुः
निनिन्दिरे
निन्दितारः
निन्दितारः
निन्दिष्यन्ति
निन्दिष्यन्ते
निन्दन्तु
निन्द्यन्ताम्
अनिन्दन्
अनिन्द्यन्त
निन्देयुः
निन्द्येरन्
निन्द्यासुः
निन्दिषीरन्
अनिन्दिषुः
अनिन्दिषत
अनिन्दिष्यन्
अनिन्दिष्यन्त
मध्यम  एकवचनम्
निन्दसि
निन्द्यसे
निनिन्दिथ
निनिन्दिषे
निन्दितासि
निन्दितासे
निन्दिष्यसि
निन्दिष्यसे
निन्दतात् / निन्दताद् / निन्द
निन्द्यस्व
अनिन्दः
अनिन्द्यथाः
निन्देः
निन्द्येथाः
निन्द्याः
निन्दिषीष्ठाः
अनिन्दीः
अनिन्दिष्ठाः
अनिन्दिष्यः
अनिन्दिष्यथाः
मध्यम  द्विवचनम्
निन्दथः
निन्द्येथे
निनिन्दथुः
निनिन्दाथे
निन्दितास्थः
निन्दितासाथे
निन्दिष्यथः
निन्दिष्येथे
निन्दतम्
निन्द्येथाम्
अनिन्दतम्
अनिन्द्येथाम्
निन्देतम्
निन्द्येयाथाम्
निन्द्यास्तम्
निन्दिषीयास्थाम्
अनिन्दिष्टम्
अनिन्दिषाथाम्
अनिन्दिष्यतम्
अनिन्दिष्येथाम्
मध्यम  बहुवचनम्
निन्दथ
निन्द्यध्वे
निनिन्द
निनिन्दिध्वे
निन्दितास्थ
निन्दिताध्वे
निन्दिष्यथ
निन्दिष्यध्वे
निन्दत
निन्द्यध्वम्
अनिन्दत
अनिन्द्यध्वम्
निन्देत
निन्द्येध्वम्
निन्द्यास्त
निन्दिषीध्वम्
अनिन्दिष्ट
अनिन्दिढ्वम्
अनिन्दिष्यत
अनिन्दिष्यध्वम्
उत्तम  एकवचनम्
निन्दामि
निन्द्ये
निनिन्द
निनिन्दे
निन्दितास्मि
निन्दिताहे
निन्दिष्यामि
निन्दिष्ये
निन्दानि
निन्द्यै
अनिन्दम्
अनिन्द्ये
निन्देयम्
निन्द्येय
निन्द्यासम्
निन्दिषीय
अनिन्दिषम्
अनिन्दिषि
अनिन्दिष्यम्
अनिन्दिष्ये
उत्तम  द्विवचनम्
निन्दावः
निन्द्यावहे
निनिन्दिव
निनिन्दिवहे
निन्दितास्वः
निन्दितास्वहे
निन्दिष्यावः
निन्दिष्यावहे
निन्दाव
निन्द्यावहै
अनिन्दाव
अनिन्द्यावहि
निन्देव
निन्द्येवहि
निन्द्यास्व
निन्दिषीवहि
अनिन्दिष्व
अनिन्दिष्वहि
अनिन्दिष्याव
अनिन्दिष्यावहि
उत्तम  बहुवचनम्
निन्दामः
निन्द्यामहे
निनिन्दिम
निनिन्दिमहे
निन्दितास्मः
निन्दितास्महे
निन्दिष्यामः
निन्दिष्यामहे
निन्दाम
निन्द्यामहै
अनिन्दाम
अनिन्द्यामहि
निन्देम
निन्द्येमहि
निन्द्यास्म
निन्दिषीमहि
अनिन्दिष्म
अनिन्दिष्महि
अनिन्दिष्याम
अनिन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
निन्दतात् / निन्दताद् / निन्दतु
अनिन्दत् / अनिन्दद्
निन्देत् / निन्देद्
निन्द्यात् / निन्द्याद्
अनिन्दीत् / अनिन्दीद्
अनिन्दिष्यत् / अनिन्दिष्यद्
प्रथमा  द्विवचनम्
अनिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
निन्दतात् / निन्दताद् / निन्द
मध्यम पुरुषः  द्विवचनम्
अनिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्