नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
नाधेत
रुन्धीत
इन्धीत
प्रथम पुरुषः  द्विवचनम्
नाधेयाताम्
रुन्धीयाताम्
इन्धीयाताम्
प्रथम पुरुषः  बहुवचनम्
नाधेरन्
रुन्धीरन्
इन्धीरन्
मध्यम पुरुषः  एकवचनम्
नाधेथाः
रुन्धीथाः
इन्धीथाः
मध्यम पुरुषः  द्विवचनम्
नाधेयाथाम्
रुन्धीयाथाम्
इन्धीयाथाम्
मध्यम पुरुषः  बहुवचनम्
नाधेध्वम्
रुन्धीध्वम्
इन्धीध्वम्
उत्तम पुरुषः  एकवचनम्
नाधेय
रुन्धीय
इन्धीय
उत्तम पुरुषः  द्विवचनम्
नाधेवहि
रुन्धीवहि
इन्धीवहि
उत्तम पुरुषः  बहुवचनम्
नाधेमहि
रुन्धीमहि
इन्धीमहि
प्रथम पुरुषः  एकवचनम्
रुन्धीत
प्रथम पुरुषः  द्विवचनम्
रुन्धीयाताम्
इन्धीयाताम्
प्रथम पुरुषः  बहुवचनम्
रुन्धीरन्
इन्धीरन्
मध्यम पुरुषः  एकवचनम्
रुन्धीथाः
इन्धीथाः
मध्यम पुरुषः  द्विवचनम्
रुन्धीयाथाम्
इन्धीयाथाम्
मध्यम पुरुषः  बहुवचनम्
रुन्धीध्वम्
इन्धीध्वम्
उत्तम पुरुषः  एकवचनम्
रुन्धीय
उत्तम पुरुषः  द्विवचनम्
रुन्धीवहि
इन्धीवहि
उत्तम पुरुषः  बहुवचनम्
रुन्धीमहि
इन्धीमहि