नाथ् - नाथृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नाथति
नाथते
नाथ्यते
ननाथ
ननाथे
ननाथे
नाथिता
नाथिता
नाथिता
नाथिष्यति
नाथिष्यते
नाथिष्यते
नाथतात् / नाथताद् / नाथतु
नाथताम्
नाथ्यताम्
अनाथत् / अनाथद्
अनाथत
अनाथ्यत
नाथेत् / नाथेद्
नाथेत
नाथ्येत
नाथ्यात् / नाथ्याद्
नाथिषीष्ट
नाथिषीष्ट
अनाथीत् / अनाथीद्
अनाथिष्ट
अनाथि
अनाथिष्यत् / अनाथिष्यद्
अनाथिष्यत
अनाथिष्यत
प्रथम  द्विवचनम्
नाथतः
नाथेते
नाथ्येते
ननाथतुः
ननाथाते
ननाथाते
नाथितारौ
नाथितारौ
नाथितारौ
नाथिष्यतः
नाथिष्येते
नाथिष्येते
नाथताम्
नाथेताम्
नाथ्येताम्
अनाथताम्
अनाथेताम्
अनाथ्येताम्
नाथेताम्
नाथेयाताम्
नाथ्येयाताम्
नाथ्यास्ताम्
नाथिषीयास्ताम्
नाथिषीयास्ताम्
अनाथिष्टाम्
अनाथिषाताम्
अनाथिषाताम्
अनाथिष्यताम्
अनाथिष्येताम्
अनाथिष्येताम्
प्रथम  बहुवचनम्
नाथन्ति
नाथन्ते
नाथ्यन्ते
ननाथुः
ननाथिरे
ननाथिरे
नाथितारः
नाथितारः
नाथितारः
नाथिष्यन्ति
नाथिष्यन्ते
नाथिष्यन्ते
नाथन्तु
नाथन्ताम्
नाथ्यन्ताम्
अनाथन्
अनाथन्त
अनाथ्यन्त
नाथेयुः
नाथेरन्
नाथ्येरन्
नाथ्यासुः
नाथिषीरन्
नाथिषीरन्
अनाथिषुः
अनाथिषत
अनाथिषत
अनाथिष्यन्
अनाथिष्यन्त
अनाथिष्यन्त
मध्यम  एकवचनम्
नाथसि
नाथसे
नाथ्यसे
ननाथिथ
ननाथिषे
ननाथिषे
नाथितासि
नाथितासे
नाथितासे
नाथिष्यसि
नाथिष्यसे
नाथिष्यसे
नाथतात् / नाथताद् / नाथ
नाथस्व
नाथ्यस्व
अनाथः
अनाथथाः
अनाथ्यथाः
नाथेः
नाथेथाः
नाथ्येथाः
नाथ्याः
नाथिषीष्ठाः
नाथिषीष्ठाः
अनाथीः
अनाथिष्ठाः
अनाथिष्ठाः
अनाथिष्यः
अनाथिष्यथाः
अनाथिष्यथाः
मध्यम  द्विवचनम्
नाथथः
नाथेथे
नाथ्येथे
ननाथथुः
ननाथाथे
ननाथाथे
नाथितास्थः
नाथितासाथे
नाथितासाथे
नाथिष्यथः
नाथिष्येथे
नाथिष्येथे
नाथतम्
नाथेथाम्
नाथ्येथाम्
अनाथतम्
अनाथेथाम्
अनाथ्येथाम्
नाथेतम्
नाथेयाथाम्
नाथ्येयाथाम्
नाथ्यास्तम्
नाथिषीयास्थाम्
नाथिषीयास्थाम्
अनाथिष्टम्
अनाथिषाथाम्
अनाथिषाथाम्
अनाथिष्यतम्
अनाथिष्येथाम्
अनाथिष्येथाम्
मध्यम  बहुवचनम्
नाथथ
नाथध्वे
नाथ्यध्वे
ननाथ
ननाथिध्वे
ननाथिध्वे
नाथितास्थ
नाथिताध्वे
नाथिताध्वे
नाथिष्यथ
नाथिष्यध्वे
नाथिष्यध्वे
नाथत
नाथध्वम्
नाथ्यध्वम्
अनाथत
अनाथध्वम्
अनाथ्यध्वम्
नाथेत
नाथेध्वम्
नाथ्येध्वम्
नाथ्यास्त
नाथिषीध्वम्
नाथिषीध्वम्
अनाथिष्ट
अनाथिढ्वम्
अनाथिढ्वम्
अनाथिष्यत
अनाथिष्यध्वम्
अनाथिष्यध्वम्
उत्तम  एकवचनम्
नाथामि
नाथे
नाथ्ये
ननाथ
ननाथे
ननाथे
नाथितास्मि
नाथिताहे
नाथिताहे
नाथिष्यामि
नाथिष्ये
नाथिष्ये
नाथानि
नाथै
नाथ्यै
अनाथम्
अनाथे
अनाथ्ये
नाथेयम्
नाथेय
नाथ्येय
नाथ्यासम्
नाथिषीय
नाथिषीय
अनाथिषम्
अनाथिषि
अनाथिषि
अनाथिष्यम्
अनाथिष्ये
अनाथिष्ये
उत्तम  द्विवचनम्
नाथावः
नाथावहे
नाथ्यावहे
ननाथिव
ननाथिवहे
ननाथिवहे
नाथितास्वः
नाथितास्वहे
नाथितास्वहे
नाथिष्यावः
नाथिष्यावहे
नाथिष्यावहे
नाथाव
नाथावहै
नाथ्यावहै
अनाथाव
अनाथावहि
अनाथ्यावहि
नाथेव
नाथेवहि
नाथ्येवहि
नाथ्यास्व
नाथिषीवहि
नाथिषीवहि
अनाथिष्व
अनाथिष्वहि
अनाथिष्वहि
अनाथिष्याव
अनाथिष्यावहि
अनाथिष्यावहि
उत्तम  बहुवचनम्
नाथामः
नाथामहे
नाथ्यामहे
ननाथिम
ननाथिमहे
ननाथिमहे
नाथितास्मः
नाथितास्महे
नाथितास्महे
नाथिष्यामः
नाथिष्यामहे
नाथिष्यामहे
नाथाम
नाथामहै
नाथ्यामहै
अनाथाम
अनाथामहि
अनाथ्यामहि
नाथेम
नाथेमहि
नाथ्येमहि
नाथ्यास्म
नाथिषीमहि
नाथिषीमहि
अनाथिष्म
अनाथिष्महि
अनाथिष्महि
अनाथिष्याम
अनाथिष्यामहि
अनाथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नाथतात् / नाथताद् / नाथतु
अनाथत् / अनाथद्
नाथ्यात् / नाथ्याद्
अनाथीत् / अनाथीद्
अनाथिष्यत् / अनाथिष्यद्
प्रथमा  द्विवचनम्
अनाथिष्येताम्
अनाथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
नाथतात् / नाथताद् / नाथ
मध्यम पुरुषः  द्विवचनम्
अनाथिष्येथाम्
अनाथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अनाथिष्यध्वम्
अनाथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्