नट् - नटँ - अवस्यन्दने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नाटयति
नाटयते
नाट्यते
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे
नाटयिता
नाटयिता
नाटिता / नाटयिता
नाटयिष्यति
नाटयिष्यते
नाटिष्यते / नाटयिष्यते
नाटयतात् / नाटयताद् / नाटयतु
नाटयताम्
नाट्यताम्
अनाटयत् / अनाटयद्
अनाटयत
अनाट्यत
नाटयेत् / नाटयेद्
नाटयेत
नाट्येत
नाट्यात् / नाट्याद्
नाटयिषीष्ट
नाटिषीष्ट / नाटयिषीष्ट
अनीनटत् / अनीनटद्
अनीनटत
अनाटि
अनाटयिष्यत् / अनाटयिष्यद्
अनाटयिष्यत
अनाटिष्यत / अनाटयिष्यत
प्रथम  द्विवचनम्
नाटयतः
नाटयेते
नाट्येते
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवाते / नाटयांबभूवाते / नाटयामासाते
नाटयितारौ
नाटयितारौ
नाटितारौ / नाटयितारौ
नाटयिष्यतः
नाटयिष्येते
नाटिष्येते / नाटयिष्येते
नाटयताम्
नाटयेताम्
नाट्येताम्
अनाटयताम्
अनाटयेताम्
अनाट्येताम्
नाटयेताम्
नाटयेयाताम्
नाट्येयाताम्
नाट्यास्ताम्
नाटयिषीयास्ताम्
नाटिषीयास्ताम् / नाटयिषीयास्ताम्
अनीनटताम्
अनीनटेताम्
अनाटिषाताम् / अनाटयिषाताम्
अनाटयिष्यताम्
अनाटयिष्येताम्
अनाटिष्येताम् / अनाटयिष्येताम्
प्रथम  बहुवचनम्
नाटयन्ति
नाटयन्ते
नाट्यन्ते
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूविरे / नाटयांबभूविरे / नाटयामासिरे
नाटयितारः
नाटयितारः
नाटितारः / नाटयितारः
नाटयिष्यन्ति
नाटयिष्यन्ते
नाटिष्यन्ते / नाटयिष्यन्ते
नाटयन्तु
नाटयन्ताम्
नाट्यन्ताम्
अनाटयन्
अनाटयन्त
अनाट्यन्त
नाटयेयुः
नाटयेरन्
नाट्येरन्
नाट्यासुः
नाटयिषीरन्
नाटिषीरन् / नाटयिषीरन्
अनीनटन्
अनीनटन्त
अनाटिषत / अनाटयिषत
अनाटयिष्यन्
अनाटयिष्यन्त
अनाटिष्यन्त / अनाटयिष्यन्त
मध्यम  एकवचनम्
नाटयसि
नाटयसे
नाट्यसे
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविषे / नाटयांबभूविषे / नाटयामासिषे
नाटयितासि
नाटयितासे
नाटितासे / नाटयितासे
नाटयिष्यसि
नाटयिष्यसे
नाटिष्यसे / नाटयिष्यसे
नाटयतात् / नाटयताद् / नाटय
नाटयस्व
नाट्यस्व
अनाटयः
अनाटयथाः
अनाट्यथाः
नाटयेः
नाटयेथाः
नाट्येथाः
नाट्याः
नाटयिषीष्ठाः
नाटिषीष्ठाः / नाटयिषीष्ठाः
अनीनटः
अनीनटथाः
अनाटिष्ठाः / अनाटयिष्ठाः
अनाटयिष्यः
अनाटयिष्यथाः
अनाटिष्यथाः / अनाटयिष्यथाः
मध्यम  द्विवचनम्
नाटयथः
नाटयेथे
नाट्येथे
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवाथे / नाटयांबभूवाथे / नाटयामासाथे
नाटयितास्थः
नाटयितासाथे
नाटितासाथे / नाटयितासाथे
नाटयिष्यथः
नाटयिष्येथे
नाटिष्येथे / नाटयिष्येथे
नाटयतम्
नाटयेथाम्
नाट्येथाम्
अनाटयतम्
अनाटयेथाम्
अनाट्येथाम्
नाटयेतम्
नाटयेयाथाम्
नाट्येयाथाम्
नाट्यास्तम्
नाटयिषीयास्थाम्
नाटिषीयास्थाम् / नाटयिषीयास्थाम्
अनीनटतम्
अनीनटेथाम्
अनाटिषाथाम् / अनाटयिषाथाम्
अनाटयिष्यतम्
अनाटयिष्येथाम्
अनाटिष्येथाम् / अनाटयिष्येथाम्
मध्यम  बहुवचनम्
नाटयथ
नाटयध्वे
नाट्यध्वे
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूविध्वे / नाटयांबभूविध्वे / नाटयाम्बभूविढ्वे / नाटयांबभूविढ्वे / नाटयामासिध्वे
नाटयितास्थ
नाटयिताध्वे
नाटिताध्वे / नाटयिताध्वे
नाटयिष्यथ
नाटयिष्यध्वे
नाटिष्यध्वे / नाटयिष्यध्वे
नाटयत
नाटयध्वम्
नाट्यध्वम्
अनाटयत
अनाटयध्वम्
अनाट्यध्वम्
नाटयेत
नाटयेध्वम्
नाट्येध्वम्
नाट्यास्त
नाटयिषीढ्वम् / नाटयिषीध्वम्
नाटिषीध्वम् / नाटयिषीढ्वम् / नाटयिषीध्वम्
अनीनटत
अनीनटध्वम्
अनाटिढ्वम् / अनाटयिढ्वम् / अनाटयिध्वम्
अनाटयिष्यत
अनाटयिष्यध्वम्
अनाटिष्यध्वम् / अनाटयिष्यध्वम्
उत्तम  एकवचनम्
नाटयामि
नाटये
नाट्ये
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे
नाटयितास्मि
नाटयिताहे
नाटिताहे / नाटयिताहे
नाटयिष्यामि
नाटयिष्ये
नाटिष्ये / नाटयिष्ये
नाटयानि
नाटयै
नाट्यै
अनाटयम्
अनाटये
अनाट्ये
नाटयेयम्
नाटयेय
नाट्येय
नाट्यासम्
नाटयिषीय
नाटिषीय / नाटयिषीय
अनीनटम्
अनीनटे
अनाटिषि / अनाटयिषि
अनाटयिष्यम्
अनाटयिष्ये
अनाटिष्ये / अनाटयिष्ये
उत्तम  द्विवचनम्
नाटयावः
नाटयावहे
नाट्यावहे
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविवहे / नाटयांबभूविवहे / नाटयामासिवहे
नाटयितास्वः
नाटयितास्वहे
नाटितास्वहे / नाटयितास्वहे
नाटयिष्यावः
नाटयिष्यावहे
नाटिष्यावहे / नाटयिष्यावहे
नाटयाव
नाटयावहै
नाट्यावहै
अनाटयाव
अनाटयावहि
अनाट्यावहि
नाटयेव
नाटयेवहि
नाट्येवहि
नाट्यास्व
नाटयिषीवहि
नाटिषीवहि / नाटयिषीवहि
अनीनटाव
अनीनटावहि
अनाटिष्वहि / अनाटयिष्वहि
अनाटयिष्याव
अनाटयिष्यावहि
अनाटिष्यावहि / अनाटयिष्यावहि
उत्तम  बहुवचनम्
नाटयामः
नाटयामहे
नाट्यामहे
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविमहे / नाटयांबभूविमहे / नाटयामासिमहे
नाटयितास्मः
नाटयितास्महे
नाटितास्महे / नाटयितास्महे
नाटयिष्यामः
नाटयिष्यामहे
नाटिष्यामहे / नाटयिष्यामहे
नाटयाम
नाटयामहै
नाट्यामहै
अनाटयाम
अनाटयामहि
अनाट्यामहि
नाटयेम
नाटयेमहि
नाट्येमहि
नाट्यास्म
नाटयिषीमहि
नाटिषीमहि / नाटयिषीमहि
अनीनटाम
अनीनटामहि
अनाटिष्महि / अनाटयिष्महि
अनाटयिष्याम
अनाटयिष्यामहि
अनाटिष्यामहि / अनाटयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे
नाटिता / नाटयिता
नाटिष्यते / नाटयिष्यते
नाटयतात् / नाटयताद् / नाटयतु
अनाटयत् / अनाटयद्
नाटयेत् / नाटयेद्
नाट्यात् / नाट्याद्
नाटिषीष्ट / नाटयिषीष्ट
अनीनटत् / अनीनटद्
अनाटयिष्यत् / अनाटयिष्यद्
अनाटिष्यत / अनाटयिष्यत
प्रथमा  द्विवचनम्
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवाते / नाटयांबभूवाते / नाटयामासाते
नाटितारौ / नाटयितारौ
नाटिष्येते / नाटयिष्येते
नाटिषीयास्ताम् / नाटयिषीयास्ताम्
अनाटिषाताम् / अनाटयिषाताम्
अनाटयिष्यताम्
अनाटयिष्येताम्
अनाटिष्येताम् / अनाटयिष्येताम्
प्रथमा  बहुवचनम्
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूविरे / नाटयांबभूविरे / नाटयामासिरे
नाटितारः / नाटयितारः
नाटिष्यन्ते / नाटयिष्यन्ते
नाटिषीरन् / नाटयिषीरन्
अनाटिषत / अनाटयिषत
अनाटिष्यन्त / अनाटयिष्यन्त
मध्यम पुरुषः  एकवचनम्
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविषे / नाटयांबभूविषे / नाटयामासिषे
नाटितासे / नाटयितासे
नाटिष्यसे / नाटयिष्यसे
नाटयतात् / नाटयताद् / नाटय
नाटिषीष्ठाः / नाटयिषीष्ठाः
अनाटिष्ठाः / अनाटयिष्ठाः
अनाटिष्यथाः / अनाटयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवाथे / नाटयांबभूवाथे / नाटयामासाथे
नाटितासाथे / नाटयितासाथे
नाटिष्येथे / नाटयिष्येथे
नाटिषीयास्थाम् / नाटयिषीयास्थाम्
अनाटिषाथाम् / अनाटयिषाथाम्
अनाटयिष्येथाम्
अनाटिष्येथाम् / अनाटयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूविध्वे / नाटयांबभूविध्वे / नाटयाम्बभूविढ्वे / नाटयांबभूविढ्वे / नाटयामासिध्वे
नाटिताध्वे / नाटयिताध्वे
नाटिष्यध्वे / नाटयिष्यध्वे
नाटयिषीढ्वम् / नाटयिषीध्वम्
नाटिषीध्वम् / नाटयिषीढ्वम् / नाटयिषीध्वम्
अनाटिढ्वम् / अनाटयिढ्वम् / अनाटयिध्वम्
अनाटयिष्यध्वम्
अनाटिष्यध्वम् / अनाटयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे
नाटिताहे / नाटयिताहे
नाटिष्ये / नाटयिष्ये
नाटिषीय / नाटयिषीय
अनाटिषि / अनाटयिषि
अनाटिष्ये / अनाटयिष्ये
उत्तम पुरुषः  द्विवचनम्
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविवहे / नाटयांबभूविवहे / नाटयामासिवहे
नाटितास्वहे / नाटयितास्वहे
नाटिष्यावहे / नाटयिष्यावहे
नाटिषीवहि / नाटयिषीवहि
अनाटिष्वहि / अनाटयिष्वहि
अनाटयिष्यावहि
अनाटिष्यावहि / अनाटयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविमहे / नाटयांबभूविमहे / नाटयामासिमहे
नाटितास्महे / नाटयितास्महे
नाटिष्यामहे / नाटयिष्यामहे
नाटिषीमहि / नाटयिषीमहि
अनाटिष्महि / अनाटयिष्महि
अनाटयिष्यामहि
अनाटिष्यामहि / अनाटयिष्यामहि